श्रीराधिकाष्टकम्

श्रीराधिकाष्टकम्

रस-वलित-मृगाक्षी मौलिमाणिक्यलक्ष्मीः प्रमुदितमुरवैरिप्रेमवापीमराली । व्रजवरवृषभानोः पुण्यगीर्वाणवल्ली स्नपयतु निजदास्ये राधिका मां कदा नु ॥ १॥ स्फुरदरुणदुकूलद्योतितोद्यन्नितम्ब- स्थलमभिवरकाञ्चीलास्यमुल्लासयन्ती । कुचकलशविलासस्फीतमुक्तासरःश्रीः स्नपयतु निजदास्ये राधिका मां कदा नु ॥ २॥ सरसिजवरगर्भाखर्वकान्तः समुद्यत्- तरुणिमघनसाराश्लिष्टकैशोरसीधुः । दरविकसितहास्यस्यन्दबिम्बाधराग्रा स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ३॥ अतिचटुलतरं तं काननान्तर्मिलन्तं व्रजनृपतिकुमारं वीक्ष्य शङ्काकुलाक्षी । मधुरमधुवचोभिः संस्तुता नेत्रभङ्गया स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ४॥ व्रजकुलमहिलानां प्राणभूताऽखिलानां पशुपपतिगृहिण्याः कृष्णवत्प्रेमपात्रम् । सुललितललितान्तः स्नेहफुल्लान्तरात्मा स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ५॥ निरवधि सविशाखा शाखियूथप्रसूनैः स्रजमिह रजयन्ती वैजयन्तीं वनान्ते । अघविजयवरोरः प्रेयसी श्रेयसी सा स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ६॥ प्रकटितस्वनिवासं स्निग्धवेणुप्रणादैः द्रुतगतिहरिमारात्प्राप्य कुञ्जे स्मिताक्षी । श्रवणकुहरकण्डूं तन्वती नम्रवक्त्रा स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ७॥ अमलकमलराजिस्पर्शवातप्रशीते निजसरसि निदाघे सायमुल्लासिनीयम् । परिजनगणयुक्ता क्रीडयन्ती बकारिं स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ८॥ पठति विमलचेताः मिष्टराधाष्टकं यः परिहृतनिखिलाशासन्ततिः कातरः सन् । पशुपपतिकुमारः कम्रमामोदितस्तं निजजनगणमध्ये राधिकायास्तनोति ॥ ९॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीराधिकाष्टकं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : rAdhikAShTakam
% File name             : rAdhikAShTakam.itx
% itxtitle              : rAdhikAShTakam (raghunAthadAsagosvAmivirachitam)
% engtitle              : rAdhikAShTakam
% Category              : devii, aShTaka, radha, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji, from Stavavali
% Indexextra            : (VSM 3, Hindi)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org