श्रीसरस्वतीवन्दना

श्रीसरस्वतीवन्दना

॥ श्रीगणेशाय नमः । श्रीपरमात्मने नमः । श्रीसरस्वत्यै नमः ॥ कराम्भोजे मालां श्रितशुभमराला मणिमयीं समुत्सङ्गे तन्त्रीं सकलभयहन्त्रीं वहति या । सुहासा सद्भाषा धवलितसुभासा गुणमयी मुखाम्भोजे भोजप्रभववनिता नो विहरतु ॥ १॥ शारदे सुखदेऽनिशं पादाम्बुजे प्रणमाम्यहं शक्तिदे शुभदे सदा नम्रस्तवं विदधाम्यहम् । श्वेताम्बरे श्वेताब्जवर्णे श्वेतपद्मविलासिनि शर्मदे वरदेऽध्यते काञ्चित् कला कलयाम्यहम् ॥ २॥ राजते वीणा यदुत्सङ्गे मरालो वाहनं मञ्जुले मालाकरे कान्तिं कथं कथयाम्यहम् । ज्ञानदे मुनयो न ते पारङ्गताश्छविवर्णने शक्तिदे कथमद्भुतान्निखिलान् गुणान् गणयाम्यहम् ॥ ३॥ तारिता बहवो बुधाः किं मां मुदा समुपेक्ष्यसे देवि चिन्तय चेतसा चिरकालतोऽनुनयाम्यहम् । त्वत् कृपाकलया कलौ कालेऽपि कीर्तिरवाप्यते कामदे कविकर्मदे नितरामदोऽनुभवाम्यहम् ॥ ४॥ कण्ठकौण्ठ्यविकुण्ठिता सहसा प्रगल्भगिरोऽभव- न्यत्कृपाकणतोऽद्भुते गुणगौरवाणि गृणाम्यहम् । देवि त्वत् सहयोगतो विदितोऽखिलो जगदुत्थितं बालको रहितो धिया स्तवने त्रुटिं कृतवानलं भक्तिदे तत् तत् क्षमार्थं प्राञ्जलिं रचयाम्यहम् ॥ ५॥ ॥ श‍ृङ्गवेरपुरवन्दना ॥ देवी यत्र विराजते त्रिपथगा भागीरथी शर्मदा प्रत्यक्षेव मनःप्रसादजननी शान्ता च शान्तिप्रदा । ब्रह्मर्षेर्ननु श‍ृङ्गिणोऽतिविमलं यस्मिंस्तपो वर्तते तद्वः शान्तिसुखं सदा वितनुतां श्रीश‍ृङ्गवेरं पुरम् ॥ ६॥ इति आचार्यसत्यनारायणशुक्लविरचिता श्रीसरस्वतीवन्दना समाप्ता । Encoded and proofread by Akasha Pandeya
% Text title            : Sarasvati Vandana
% File name             : sarasvatIvandanA.itx
% itxtitle              : sarasvatIvandanA (AchAryasatyanArAyaNashuklavirachitA)
% engtitle              : sarasvatI vandanA
% Category              : devii, sarasvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : AchArya satyanArAyaNa shukla, Shringverpur
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Akash Pandeya
% Proofread by          : Akash Pandeya
% Description/comments  : Composed by some Sanskrit teacher from the village of Akash
% Latest update         : November 18, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org