श्रीसरस्वतीस्तोत्रं बृहस्पतिविरचितम्

श्रीसरस्वतीस्तोत्रं बृहस्पतिविरचितम्

श्रीगणेशाय नमः । बृहस्पतिरुवाच - सरस्वति नमस्यामि चेतनां हृदि संस्थिताम् । कण्ठस्थां पद्मयोनिं त्वां ह्रीङ्कारां सुप्रियां सदा ॥ १॥ मतिदां वरदां चैव सर्वकामफलप्रदाम् । केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम् ॥ २॥ मन्त्रप्रियां सदा हृद्यां कुमतिध्वंसकारिणीम् । स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् ॥ ३॥ मोक्षप्रियां शुभां नित्यां सुभगां शोभनप्रियाम् । पद्मोपविष्टां कुण्डलिनीं शुक्लवस्त्रां मनोहराम् ॥ ४॥ आदित्यमण्डले लीनां प्रणमामि जनप्रियाम् । ज्ञानाकारां जगद्द्वीपां भक्तविघ्नविनाशिनीम् ॥ ५॥ इति सत्यं स्तुता देवी वागीशेन महात्मना । आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥ ६॥ श्रीसरस्वत्युवाच - वरं वृणीष्व भद्रं त्वं यत्ते मनसि वर्तते । बृहस्पतिरुवाच - प्रसन्ना यदि मे देवि परं ज्ञानं प्रयच्छ मे ॥ ७॥ श्रीसरस्वत्युवाच - दत्तं ती निर्मलं ज्ञानं कुमतिध्वंसकारकम् । स्तोत्रेणानेन मां भक्त्या ये स्तुवन्ति सदा नराः ॥ ८॥ लभन्ते परमं ज्ञानं मम तुल्यपराक्रमाः । कवित्वं मत्प्रसादेन प्राप्नुवन्ति मनोगतम् ॥ ९॥ त्रिसन्ध्यं प्रयतो भूत्वा यस्त्विमं पठते नरः । तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ १०॥ ॥ इति श्रीरुद्रयामले श्रीबृहस्पतिविरचितं सरस्वतीस्तोत्रम् सम्पूर्णम् ॥ Proofread by Ravin Bhalekar ravibhalekar@hotmail.com There is a similar version from stotrArNavaH 08-21

श्रीसरस्वतीस्तोत्रं सिद्धसारस्वतम्

बृहस्पतिरुवाच- सरस्वति नमस्यामि चेतनाहृदि संस्थिताम् । कण्ठस्थां पद्मयोनेस्त्वां ह्रीं ह्रीङ्कारप्रियां तथा ॥ १॥ मतिदां वरदां चैव सर्वकामफलप्रदाम् । केशवस्य प्रियां भायों वीणाहस्तां वरप्रदाम् ॥ २॥ ही ही मन्त्राम्प्रेयां हृद्यां कुमतिध्वंसकारिणीम् । स्वप्रकाशनिरालम्बामज्ञानतिमिरापहाम् ॥ ३॥ मोभप्रदां शुभां नित्यां शुभदा भुवनप्रियाम् । पद्मस्थितां कुण्डलिनी शुक्लवस्त्रां मनोरमाम् ॥ ४॥ आदित्यमण्डले लीनां प्रणमामि जनप्रियाम् । नित्यवासस्थितां देवीं वागीशेन महात्मना ॥ ५॥ आत्मानं दर्शयामास शरदिन्दुसमप्रभा । वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ ६॥ बृहस्पतिरुवाच- प्रसन्ना भव हे देवि दिव्यज्ञानं प्रयच्छ मे । सरस्वत्युवाच- वर्तते निर्मलं ज्ञानं कुमतिध्वंसकारकम् । स्तोत्रेणानेन यो भक्त्या मां स्तुवन्ति सदा नरः ॥ ७॥ त्रिसन्ध्यं प्रयतो भूत्वा यः स्तुति पठते तथा । तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ ८॥ प्रथमं भारती चैव द्वितीयं तु सरस्वती । तृतीयं शारदा देवी चतुर्थ कंसमर्दनी ॥ ९॥ पञ्चमं तु जगन्माता षष्ठं चैव तु पार्वती । सप्तमं चैव वाराही ह्यष्टमं ब्रह्मचारिणी ॥ १०॥ नवमं चैव कामाक्षी दशमं ब्रह्मपुत्रिका । एकादशं तु लक्ष्मीस्तु द्वादशं सुरसुन्दरी ॥ ११॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । तस्य सारस्वतं चैव षण्मासादेव सिध्यति ॥ १२॥ सिद्भसारस्वतं सिद्धसारस्वतं नाम स्तोत्रं वक्ष्येऽहमुत्तमम् । उमा च भारती भद्रा वाणी च विजया जया ॥ १३॥ वाणी सर्वगता गौरी कामाक्षी कमलप्रिया । सरस्वती च कमला मातङ्गी चेतना शिवा ॥ १४॥ क्षेमङ्करी शिवानन्दी कुण्डली वैष्णवी तथा । ऐ इन्द्री मधुमती लक्ष्मीर्गिरिजा शाम्भवाम्बिका तारा पद्मावती हंसा पनवासा मनोन्मणी । अपर्णा ललिता देवी कौमारी कबरी तथा ॥ १६॥ शाम्भवी मुमुखी नेत्री त्रिनेत्री विश्वरूपिणी । आर्या मृडानी हीङ्कारी साधनी सुमनाश्च हि ॥ १७॥ सूक्ष्मा परापरा कार्तस्वरवर्णा हरिप्रिया । ज्वालामालिनिका चर्चा कन्या च कमलासना ॥ १८॥ महालक्ष्मीर्महासिद्धिः स्वधा स्वाहा सुधामयी । त्रिलोकपावनी भी त्रिसन्ध्या त्रिपुरा त्रयी ॥ १९॥ त्रिशक्तिस्त्रिपुरा दुर्गा ब्राह्मी त्रैलोक्यमोहिनी । त्रिपुष्करत्रिवर्गादौ त्रिवर्णा त्रिस्वधामयी ॥ २०॥ त्रिगुणा निर्गुणा नित्या निर्विकारा निरञ्जना । कामाक्षी कामिनी कान्ता कामदा कलहंसगा ॥ २१॥ सहजा कालजा प्रज्ञा रमा मङ्गलसुन्दरी । वाग्विलासा विशालाक्षी सर्वविद्या सुमङ्गला ॥ २२॥ काली महेश्वरी चैव भैरवी भुवनेश्वरी । अष्टोत्तरशतं नाम्नां वाग्भत्रिळ चपुरार्जितम् ॥ २३॥ त्रिसन्ध्यं कीर्तयेद्यस्तु सर्वसिद्धिं लभेत सः । आयुरारोग्यमैश्वर्य सुख सम्पत्तिवर्धनम् ॥ २४॥ षट्कर्मसिद्धिदं स्तोत्रं साक्षात्रैलोक्यमोहनम् । सिद्धसारस्वतं चैव भवेद्विषयनाशनम् ॥ २५॥ ॥ इति श्रीसरस्वतीस्तोत्रं सिद्धसारस्वतं सम्पूर्णम् ॥
% Text title            : sarasvatIstotram
% File name             : sarasvatistotrabrihaspati.itx
% itxtitle              : sarasvatIstotram (bRihaspatiproktam)
% engtitle              : sarasvatIstotram bRihaspatiproktam
% Category              : devii, sarasvatI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Texttype              : stotra
% Author                : Brihaspati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : rUdrayAmala.  From stotrArNavaH 08-21
% Indexextra            : (Scan)
% Latest update         : June 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org