श्रीसरस्वतिस्तोत्रम्

श्रीसरस्वतिस्तोत्रम्

(शिखरिणीवृत्तम्) लसे देवि! स्तोतुं तव विविधवैचित्र्यसुकृतिं परं त्वेषा बुद्धिस्तव विमलशक्त्या न कलिता । सुवाग्धीधात्री! त्वद्घटितसुकृपापाङ्गनिरता यदि स्याद्धे मातः! स्तुतिरिति तदानीं घटयति ॥ १॥ मतिर्मे वाणी वा भगवति! तवांशौ सुविमले! महाब्धिस्तारङ्गैः स्फुटमसि तथा त्वञ्च सकलैः । भवत्प्रज्ञैकत्वं स्फुटतरविकास वितनुते यदा बुद्धौ देवि! स्तुतिरिति तदानीं घटयति ॥ २॥ अविद्यायाः कार्यं कलुषयति मद्बुद्धिमभये! न तस्यां हे देवि! स्फुटतरविभानं तव खलु । अपाकृत्य त्वं हे जननि! यदि तां भासि विमला यदा नैवाज्ञानं स्तुतिरिति तदानीं घटयति ॥ ३॥ अविद्याया चैवं मम तनुरियं वा तनुरहं अनेकाकारैर्वा जगदिदमहो मोहयति माम् । मनःकालुष्यं हे जननि! न च शक्यं कथयितुं यदा शुद्धो बुद्धः स्तुतिरिति तदानीं घटयति ॥ ४॥ भयं चिन्ता दुःखं मम मतिमतिर्भ्रामयति यत् द्रुतं त्वं प्रीत्या हे जननि! तव दिव्यामृतकरैः । निजं मामालिङ्ग्य त्वयि सुखनिधौ स्थापयसि चे- दहं स्वान्तः शान्तः स्तुतिरिति तदानीं घटयति ॥ ५॥ अयि! त्वद्वाण्या मां भगवति! दयापूर्णनयने! किल त्वं ब्रह्मासि त्वयि किमपि नो भेदभरितम् । यदैवं हे देवि! ह्युपदिशसि मामर्भकधिया यदाहं मुक्तः स्यां स्तुतिरिति तदानीं घटयति ॥ ६॥ भवादुद्धर्त्रीं त्वां शरणमहमेवं गत इतो भवाब्धेः पारं मां यदि नयसि वात्सल्यभरिते! । कृतं युक्तं मन्ये तदिह खलु चिह्नं तव शुभे! (तव शिवे!) यदा त्वत्त्रातोऽहं स्तुतिरिति तदानीं घटयति ॥ ७॥ जनन्यां प्रीतिर्या भवति किल बालस्य तु यथा न जानासि त्वं हे जननि! तव माता नहि यतः । अहो क्रोशन्तं मां प्रियनिजतनूजं न वहसे यदा शान्तो मातः! स्तुतिरिति तदानीं घटयति ॥ ८॥ पृथिव्यां या माता वसति शिशुभिर्या परिवृता रुषा पश्यन्त्येनान् रुदत इति सा नैति वहति । तथा त्वं नैवासि! ह्यमितकरुणापाङ्गनिभृता यदा जाने मातः! स्तुतिरिति तदानीं घटयति ॥ ९॥ मदुक्तैर्दुर्वाक्यैरपि तु घनदोषैर्मुनिनुते प्रमादात्त्वं क्रुद्धा यदि न दयया लालयसि माम् । अहं बालस्तावन्मदनुसरणं न त्वयि तथा यदा ज्ञास्ये मातः! स्तुतिरिति तदानीं घटयति ॥ १०॥ समाधातुं मां त्वं यदि न च विजानासि शुभदे! ब्रुवेऽहं त्वां मातः! श्रवणसुलभोपायमुचितम् । गृहीत्वा त्वद्वीणां ह्यतिमधुरकण्ठेन सदये समाधेह्यन्तर्मां स्तुतिरिति तदानीं घटयति ॥ ११॥ जगन्मातः स्तोतुं भवति किल को वा मतियुतः (भवति खलु) कृपापाङ्गो न स्याद्यदि मयि ततस्त्वं कुरु कृपाम् । अहं याचे मातर्मदभिलषिता पूरितधिया यदा सर्वज्ञोऽस्मि स्तुतिरिति तदानीं घटयति ॥ १२॥ जगत्सत्यं नो वा भवति न च को वाऽस्य विषयः इमौ कौ जीवेशौ जगदिदमनीशं किल न वा । इयं माया कस्मात्प्रभवति च भिन्नोत न च वा न जाने हे मातः! स्तुतिरिति तदानीं घटयति ॥ १३॥ (न जाने मां शाधि) मुमुक्षूणां मुक्त्यै त्वमिह खलु नान्योऽस्त्यघहरे! प्रसिद्धं तद्यस्माज्जननि! वद कं यामि शरणम् । असौ कोऽपि ब्रह्मा हरिरपि शिवाद्याः सुरगणाः निजब्रह्मैक्यार्थं जननि! तव भक्तिं विदधते ॥ १४॥ (शार्दूलविक्रीडितवृत्तम्) अज्ञानां प्रतिभासि हे श्रुतिनुते! मायेति मोहप्रदा सुज्ञानां प्रतिभासि सुष्टु चरतां ब्रह्मेति मोक्षप्रदा । ब्रह्मैकं तव दिव्यरूपममलं स्वानन्दमात्रं शिवं मन्ये नित्यमपारसंसृतिभयात्परं नयस्वाधुना ॥ १५॥ (मालिनीवृत्तम्) जयतु जयतु नित्यं शारदा वेदमाता जयतु जयतु देवी ज्ञानदा मोक्षदा च । जयतु जयतु या श्रीस्सर्वदेवैरुपास्या जयतु जयतु नित्यं भारती चित्स्वरूपा ॥ १६॥ य इदं पठति स्तोत्रं नित्यं भक्त्यानुपावनम् । सरस्वतीप्रसादेन विद्यावान् सम्भवेद्ध्रुवम् ॥ इति श्रीसमर्थरामदासानुगृहितरामपदकञ्जभृङ्गायमान श्रीमत्परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामिना विरचितं श्रीसरस्वतीस्तोत्रं सम्पूर्णम् । शारदा नवरात्री - रचनास्थानं - सिरसि संवत्सरः - १९४२ Proofread by Manish Gavkar
% Text title            : Shri Sarasvati Stotram
% File name             : sarasvatistotramshrIdharasvAmi.itx
% itxtitle              : sarasvatistotram (shrIdharasvAmIvirachitam lase devi stotuM tava vividhavaichitryasukRitiM)
% engtitle              : sarasvatistotram
% Category              : devii, shrIdharasvAmI, sarasvatI, stotra, ShoDasha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : Shridharaswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Scan, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org