श्रीशारदास्तोत्रम् २

श्रीशारदास्तोत्रम् २

वाग्देवते ! भक्तिमतां स्वशक्तिकलापवित्रा सितविग्रहा मे । बोधं विशुद्धं भवती विधत्तां कलापवित्रा सितविग्रहा मे ॥ १॥ अङ्कप्रवीणा कलहंसपत्रा कृतस्मरेणानमतां निहन्तुम् । अङ्कप्रविणा कलहंसपत्रा सरस्वती शश्वदपोहतां वः ॥ २॥ ब्राह्मि विजेषाष्ठ विनिन्द्रकुन्दप्रभावदाता घनगर्जितस्य ! स्वरेण जैत्री ऋतुना स्वकीय प्रभावदाता घनर्गर्जितस्य ॥ ३॥ मुक्ताक्षमालालसदौषधीशाऽभिशूजजवला भाति करे त्वदीये । मुक्ताक्षमालालसदौषधीशा यां प्रेक्ष्य भेजे मुनयोऽपि हर्षम् ॥ ४॥ ज्ञानं प्रदातुं प्रवणा ममातिशयालुनानाभवपातकानि । त्वं नेमुषां भारति ! पुण्डरीकशयालु नानाभवपातकानि ॥ ५॥ प्रौढप्रभावासमपुस्तकेनः द्याताऽसि येनाम्ब ! विराजिहस्ता । प्रौढप्रभावासमपुस्तकेन विद्यासुघापूरमदूरदुःखा ॥ ६॥ तुभ्यं प्रणामः क्रियते न येन मरालयेन प्रमदेन मातः । कीर्ति प्रतापौ भुवि तस्य नम्रमरालयेन प्रमदेन मातः ॥ ७॥ रूच्चारविन्दभ्रमदं करोति, वेलं यदीयोऽर्चति तेऽङ्घ्रियुग्मम् । रूच्चारविन्दभ्रमदं करोति स स्वस्थ गोष्ठीं विदूषां प्रविश्य ॥ ८॥ पादप्रसादात् वद्रव रूप-सम्पत्लेखाभिरामोदितमानवेशः । भवेन्नरः सूक्तिभिरम्ब ! चित्रोल्लेखाभिरामोदितमानवेशः ॥ ९॥ सितांशुकान्ते नयनाभिरामामूर्ति समाराध्य भवेन्मनुष्यः । सितांशुकानन्ते नयनाभिरामान्धकारसूर्यः क्षितिपावतंसः ॥ १०॥ येन स्थितं त्वामनु सर्वतीर्थ्यैः सभाजिता मानतमस्तकेन । दुर्वादिनां निर्दलितं नरेन्द्रसभाजिता मानतमस्तकेन ॥ ११॥ सर्वज्ञवक्त्रवरमारसाङ्कलीना मालिं घ्नती प्रणयमन्थरया दशैव । सर्वज्ञवक्त्रवरतामरसाङ्कलीना प्रीणात् विश्रुतयशाः श्रुतदेवता नः ॥ १२॥ कॢप्तस्तुतिर्निबिडभक्तिजडत्वपृक्तै- र्गुम्फैर्गिरामिति गिराभधिदेवता सा । बालऽनुकम्प्य इति रोपयतु प्रसाद- स्मेरा दृशं मयि जिनप्रभसूरिवर्ण्या ॥ १३॥ ॥ इति श्रीशारदास्तोत्रं (२) सम्पूर्णम् ॥ Encoded and proofread by DPD
% Text title            : shAradAstotram 2
% File name             : shAradAstotram2.itx
% itxtitle              : shAradAstotram 2 (vAgdevate ! bhaktimatAM svashaktikalApavitrA)
% engtitle              : shAradAstotram 2
% Category              : devii, sarasvatI, jaina, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD
% Description/comments  : from Gujarati book mahAlakShmIshAradApUjana
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org