दक्षकृतं शक्तिस्तोत्रम्

दक्षकृतं शक्तिस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । ततस्तां प्रणनामाथ तुष्टाव प्रकृताञ्जलिः । नमस्ते शक्तिरूपायै मायामोहस्वरूपिणि ॥ २७॥ जगद्धात्र्यै नमस्तुभ्यं जगन्मातर्नमो नमः । सर्वेषां प्राणदात्र्यै ते सर्वरूपिणि ते नमः ॥ २८॥ अनाद्यै चादिभूतायै पार्वत्यै ते नमो नमः । गायत्रिका श्रीसावित्रीरूपायै ते नमो नमः ॥ २९॥ प्रकृत्यै पुरुषाख्यायै नामरूपप्रकाशिनि । निर्गुणायै गुणानां वै धारिकायै नमो नमः ॥ ३०॥ प्रसीद भव मे पुत्री दाक्षायणि नमो नमः । ततस्तं पार्वती प्राह भक्तं दक्षप्रजापतिम् ॥ ३१॥ (फलश्रुतिः) शक्तिरुवाच । भविष्यामि सुता तेऽहं नानारूपधरा सुत । जगच्च पूरयिष्यामि जनयित्वा सुताः सुतान् ॥ ३२॥ त्वया कृतं मदीयं यत्स्तोत्रं ख्यातिं गमिष्यति । सर्वकामप्रदं पूर्णं पठते श‍ृण्वते भवेत् ॥ ३३॥ इति दक्षकृतं शक्तिस्तोत्रं सम्पूर्णम् ॥ - ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ५ । २.५ २७-३३॥ - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 5 . 2.5 27-33.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shakti Stotram Dakshakritam
% File name             : shaktistotramdakShakRRitaM.itx
% itxtitle              : shaktistotram dakShakRitaM (mudgalapurANAntargataM)
% engtitle              : shaktistotram dakShakRRitaM
% Category              : devii, mudgalapurANa, devI, stotra
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 5 | 2.5 27-33||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org