श्रीशिवपुराम्बाष्टकम्

श्रीशिवपुराम्बाष्टकम्

भगवति निरपाये भव्यलावण्यकाये दुत नतजनमाये वेदशीर्षादिगेये । शुभगुणसमुदाये मामवाद्याप्रमेये नमदरिसमवाये श्रीमदात्मेशजाये ॥ १॥ कुलतरवरबाले कुन्दवृक्षान्तमूले नुतमुनिवरजाले वह्निकासारकूले । अरुणरुचिरचेले चित्रकोल्लासिफाले वरवितरणशीले रक्ष मां योगबाले ॥ २॥ मुखरुचिजितसोमे मुक्तचन्द्राभिरामे दुरितभरितभूमे भूरिताशेषकामे । रतिनुतिकृतकामे रूपलावण्यसीमे सुमशररिपुवामे पावनास्यात् सदा मे ॥ ३॥ गतिविजितमतङ्गे भक्तलीलानुषङ्गे कुचमुखजितभृङ्गे मौलिराजत्द्विजाङ्गे । कलितगिरिशसङ्गे मुग्धनीलोत्पलाङ्गे (मुक्तनीलोत्पलाङ्गे) स्मरजनिसतपाङ्गे पाहि कारुण्यतुङ्गे ॥ ४॥ कृतशिवपरितोषां मञ्जुभाषाविशेषां मणिरुचिपरिवेषां दिव्यमाधुर्यभाषाम् । निहतविनतदोषां भक्तरक्षाविशेषां (निहतविनततोषां) हृदयदुरितमोषां भावये भीमघोषाम् ॥ ५॥ करसरसिजवीणामुद्यदादित्यशोणां दलितरिपुकृपाणां सिञ्जनीन्यस्तबाणाम् । दुरितविततिशाणामुद्वहत्पुष्पबाणां कलय ! नरसुराणां कामदानप्रवीणाम् ॥ ६॥ भुवनततिजनित्रीं बुद्धिनैर्मल्यधात्रीं (भुवनदधिजनित्रीं) सकलशुभभवित्रीमागमाल्याः सवित्रीम् । शुभगुणसुचरित्रीं नीलजीमूतगात्रीं सुरमुनिनुतिपात्रीं भावये पद्मनेत्रीम् ॥ ७॥ विषमशरकुलाम्बां विस्तृतोच्चन्नितम्बां मुखजितविदुबिम्बां विद्रुमाभीष्टबिम्बाम् । नतमुनिनिकुरुम्बां तुङ्गवक्षोजकुम्भां श्रयहृदय ! मदम्बां कुन्दवाटिकदम्बाम् ॥ ८॥ इति शिवपुरदेव्या अष्टकं शिष्टसम्पत्- प्रदमिदमनुवारं पठेत्भक्तियुक्तः । सकलभुवनमाता योगमाता तु तस्य चरणानलिनभक्तिं भुक्तिमाद्यां ददाति ॥ ९॥ इति श्रीशिवपुराम्बाष्टकं सम्पूर्णम् । शिवपुरदेव्याष्टकं शिवपुर एवं तिरुप्पेरुन्दुरैस्था Proofread by Mohan Chettoor
% Text title            : Shivapuramba Ashtakam
% File name             : shivapurAmbAShTakam.itx
% itxtitle              : shivapurAmbAShTakam athavA shivapuradevyAShTakaM (bhagavati nirapAye bhavyalAvaNyakAye)
% engtitle              : shivapurAmbAShTakam
% Category              : devii, aShTaka, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor, NA
% Description/comments  : Devi from shivapura or tirupperundurai
% Indexextra            : (Scan)
% Latest update         : September 30, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org