श्रीपादस्तवः

श्रीपादस्तवः

भूमेरामोदनाथ प्रदिशति निभृतस्मेरमीक्षाविशेषं शेषोपान्तस्थितायाः कमितरि भगवत्यन्तरुज्जृम्भमाणं कोपं सापत्न्यलभ्यं विगमयितुमुपादाय हस्तैश्चतुर्भि- र्नीन्तं तेन स्वमूर्ध्नि प्रदिशतु कुशलं पादपद्मं रमायाः ॥ १॥ रेखाभिर्यत् सिराभिः किसलयमिव कल्पद्रुमस्योपगूढं लेखानां शेखरत्वं गतमत इव यद्यच्च शोणप्रकाशम् । पादद्वन्द्वं रमायाः प्रणतजनमनः कामितार्थप्रदं तद् दारिद्र्यं दारयेन्नः कुसुमसमरुचा भासमानं नखाल्या ॥ २॥ सिक्तं रक्तैरिव स्वैर्वपुरुरगपतेर्विश्वरूपस्य विष्णो- रध्यासोद्भूतसम्मर्दनदलितकृतच्छिद्रचर्मान्तवान्तैः । शोणीकुर्वन्ति भासः शशरुधिरनिभा यत्प्रसूताः प्रसूत्यै भूयाद् भूयः समृद्धेर्जलनिधिजनुषः पादपङ्केरुहं नः ॥ ३॥ आदावामृश्यमानं किसलयरुचिभिः केशवस्याङ्गुलीभिः पश्चादाचुम्ब्यमानं मृदु मृदुमुखपद्मेन शोणाघरेण । भूयश्चालिङ्ग्यमानं दृढतरमुरसि प्रापयद्भ्यां कराभ्यां भूयाद् भूत्यै चिरं नः शिरसि विनिहितं पादपद्मं रमायाः ॥ ४॥ क्षिप्तं क्षीराम्बुराशेस्तटभुवि पयसां फेनपुञ्जावृतायां केलीसञ्चारकाले भसितपरिवृताङ्गारवद् यद् विभाति । तन्नः सम्मृज्यमानं नमदमरवधूमौलिभिः पादपद्मं श्रीदेव्याः श्रेयसे स्तात् प्रणतिगतिभयापद्रवत्कान्तहस्तम् ॥ ५॥ वक्षस्यक्षीणरागं निदधति दयिते कुङ्कुमेनेव लिप्तं कुर्वन्ती कान्तिरेतत् सुभगयतितरां यत्प्रसूता नितान्तम् । मूर्धन्येनं च रत्नाम्बररचितशिरश्छादनेनेव गुप्तं भार्गव्या भर्गमुख्यैः परिणुतमवतात् पादपद्मं सदा नः ॥ ६॥ अब्धेर्जाता प्रवालावलिरिति मुनिभिर्दैवतैस्तत्र संस्था- दुत्पन्ना कल्पवृक्षादिति दितितनयैर्बाडवाग्नेः शिखेति । नानानद्यागमासादितमरुणपयोजन्यमित्यन्यलोकै- रव्यादुत्प्रेक्ष्यमाणं पदकमलयुगं पद्मजायाश्चिरं नः ॥ ७॥ श्रीपादस्तवमेतद् ये पठन्ति प्रातरुत्थिताः । अष्टैश्वर्यं भवेत् तेषामाश्चैव हि न संशयः ॥ ८॥ इति श्रीश्रीपादस्तवः समाप्तः । स्तोत्रसमुच्चयः २ (८८) Proofread by Rajesh Thyagarajan
% Text title            : Shri Pada Stava
% File name             : shrIpAdastavaH.itx
% itxtitle              : shrIpAdastavaH
% engtitle              : shrIpAdastavaH
% Category              : devii
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org