श्रीताम्रपर्ण्यष्टकम्

श्रीताम्रपर्ण्यष्टकम्

या पूर्ववाहिन्यपि मग्ननृणामपूर्ववाहिन्यघनाशनेऽत्र । भ्रूमापहाऽस्माकमपि भ्रमाड्या सा ताम्रपर्णी दुरितं धुनोतु ॥ १॥ माधुर्य नैर्मल्य गुणानुषङ्गात् नैजेन तोयेन समं विधत्ते । वाणीं धियं या श्रितमानवानां सा ताम्रपर्णी दुरितं धुनोतु ॥ २॥ या सप्तजन्मार्जित पापसङ्घनिबर्हणायैव नृणां नु सप्त । क्रोशान् वहन्ती समगात्पयोधिं सा ताम्रपर्णी दुरितं धुनोतु ॥ ३॥ कुल्यानकुल्यानपि या मनुष्यान् कुल्या स्वरूपेण बिभर्ति पापम् । निवार्य चैषामपवर्ग दात्री सा ताम्रपर्णी दुरितं धुनोतु ॥ ४॥ श्री पापनाशेश्वर लोकनेत्र्यौ यस्याः पयोलुब्धधियौ सदापि । यत्तीरवासं कुरुतः प्रमोदात् सा ताम्रपर्णी दुरितं धुनोतु ॥ ५॥ नाहं मृषा वच्मि यदीयतीरवासेन लोकास्सकलाश्च भक्तिम् । वहन्ति गुर्वाङ्घ्रियुगे च देवे सा ताम्रपर्णी दुरितं धुनोतु ॥ ६॥ जलस्य योगाज्जडतां धुनाना मलं मनस्थं सकलं हरन्ती । फलं दिशन्ती भजतां तुरीयं सा ताम्रपर्णी दुरितं धुनोतु ॥ ७॥ न जह्रुपीता न जटोपरुद्धा महीध्रपुत्र्यापि मुदा निषेव्या । स्वयं जनोद्धारकृते प्रवृत्ता सा ताम्रपर्णी दुरितं धुनोतु ॥ ८॥ इति श्रीताम्रपर्ण्यष्टकं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Tamraparni Ashtakam
% File name             : tAmraparNyaShTakam.itx
% itxtitle              : tAmraparNyaShTakam (sA tAmraparNI duritaM dhunotu)
% engtitle              : tAmraparNyaShTakam
% Category              : devii, devI, nadI, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Latest update         : October 11, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org