श्रीताम्रपर्ण्यष्टोत्तरशतनामावलिः

श्रीताम्रपर्ण्यष्टोत्तरशतनामावलिः

ॐ आदिपराशक्तिस्वरूपिण्यै नमः । ॐ अगस्त्यमुनिसम्भावितायै नमः । ॐ धर्मद्रवायै नमः । ॐ भगवत्यै नमः । ॐ ताम्रायै नमः । ॐ मलयनन्दिन्यै नमः । ॐ परापरायै नमः । ॐ अमृतस्यन्दायै नमः । ॐ तेजिष्ठायै नमः । ॐ सर्वकर्मविच्छेदिन्यै नमः ॥ १० ॐ मुक्तिमुद्रायै नमः । ॐ रुद्रकलायै नमः । ॐ कलिकल्मषनाशिन्यै नमः । ॐ नारायण्यै नमः । ॐ ब्रह्मनादायै नमः । ॐ ओङ्कारनादनिनदायै नमः । ॐ मलयराजतपोफलस्वरूपिण्यै नमः । ॐ मङ्गलालयायै नमः । ॐ मरुद्वत्यै नमः । ॐ अम्बरवत्यै नमः ॥ २० ॐ मणिमात्रे नमः । ॐ महोदयायै नमः । ॐ तापघ्न्यै नमः । ॐ निष्कलायै नमः । ॐ ब्रह्मानन्दायै नमः । ॐ त्रय्यै नमः । ॐ त्रिपथगात्मिकायै नमः । ॐ मायायै नमः । ॐ पुण्यायै नमः । ॐ मुक्ताफलप्रसुवे नमः ॥ ३० ॐ उमायै नमः । ॐ गौर्यै नमः । ॐ मरुद्वृधायै नमः । ॐ गङ्गायै नमः । ॐ शिवचूडायै नमः । ॐ विष्णुललाटायै नमः । ॐ ब्रह्महृदयायै नमः । ॐ शिवोद्भवायै नमः । ॐ सर्वतीर्थेडितायै नमः । ॐ सर्वतीर्थतीर्थताप्रदायिन्यै नमः ॥ ४० ॐ सर्वतीर्थैकरूपिण्यै नमः । ॐ सत्यायै नमः । ॐ सर्वपापप्रणाशिन्यै नमः । ॐ ज्ञानप्रदीपिकायै नमः । ॐ नन्दायै नमः । ॐ कमलायै नमः । ॐ हरिसायुज्यदायिन्यै नमः । ॐ स्मरणादेव मोक्षप्रदायिन्यै नमः । ॐ तीर्थराज्ञै नमः । ॐ हरिपादाब्जभूत्यै नमः ॥ ५० ॐ परमकल्याण्यै नमः । ॐ ब्रह्मविष्ण्वीशपूज्यायै नमः । ॐ शाम्भव्यै नमः । ॐ भक्तिगम्यायै नमः । ॐ भारत्यै नमः । ॐ भुक्तिमुक्तिप्रदायिन्यै नमः । ॐ प्रकृत्यै नमः । ॐ अव्यक्तायै नमः । ॐ निर्गुणायै नमः । ॐ गुणरूपिण्यै नमः ॥ ६० ॐ सूक्ष्माकारायै नमः । ॐ जगत्कारणरूपिण्यै नमः । ॐ विश्वव्यापिन्यै नमः । ॐ सर्वलोकधारिण्यै नमः । ॐ सर्वदेवाधिष्टात्र्यै नमः । ॐ सर्ववेदाधिष्टात्र्यै नमः । ॐ सर्वमन्त्रमय्यै नमः । ॐ दुरत्ययायै नमः । ॐ कल्पितभक्तमोक्षदीक्षितायै नमः । ॐ भवसागरत्रात्र्यै नमः ॥ ७० ॐ अत्रिमहर्षिसेव्यायै नमः । ॐ हयग्रीवसमाराध्यायै नमः । ॐ अमृतवाहिन्यै नमः । ॐ बहुजन्मतपोयोगफलसम्प्राप्तदर्शनायै नमः । ॐ उद्वाहोत्सुकपार्वतीकन्धरामालारूपिण्यै नमः । ॐ गुप्तिश‍ृङ्ग्युद्भवायै नमः । ॐ त्रिकूटपर्वतशिखरवर्तिन्यै नमः । ॐ शिवभक्तिमय्यै नमः । ॐ विष्णुभक्तिप्रवाहिन्यै नमः । ॐ ब्रह्मशक्तिरसायै नमः ॥ ८० ॐ अन्नदायै नमः । ॐ वसुदायै नमः । ॐ चित्रानद्योत्पत्तिहेतवे नमः । ॐ घटनानदीप्रसुवे नमः । ॐ श्रीपुरश्रीदेव्याशिषभूत्यै नमः । ॐ ब्रह्मवृद्धपुरीनायिकायै नमः । ॐ शालिशङ्करकान्तिमती उपासितायै नमः । ॐ शिवकृतबहुदानसाक्षिण्यै नमः । ॐ पुटार्जुनशिवक्षेत्रप्रकाशिकायै नमः । ॐ पापविनाशक्षेत्रशोभायै नमः ॥ ९० ॐ ज्योतिर्वनज्योतिरूपिण्यै नमः । ॐ उग्रश्रीबलधीपूज्यायै नमः । ॐ नादाम्बुजक्षेत्रविराजितायै नमः । ॐ गजेन्द्रमोक्षप्राप्तिहेतुभूत्यै नमः । ॐ दक्षदत्तसोमशापनिवारिण्यै नमः । ॐ जटायुमोक्षतीर्थप्रवाहिन्यै नमः । ॐ सुदर्शनचक्रबाधानिवारिण्यै नमः । ॐ विष्णुवनक्षेत्रमहिम्न्यै नमः । ॐ पाण्ड्यदेशसुमुकुटायै नमः । ॐ समुद्रसङ्गमत्रिधाप्रवाहिन्यै नमः ॥ १०० ॐ सर्वरोगनिवारिण्यै नमः । ॐ ईतिबाधानिवारिण्यै नमः । ॐ बहुशिवविष्णुदेवीक्षेत्रप्रवाहिन्यै नमः । ॐ बहुसुप्रसिद्धतीर्थघट्टप्रभाविन्यै नमः । ॐ निस्सीमितपुण्यप्रदायिन्यै नमः । ॐ व्यासोक्तताम्रपर्णीमाहात्म्यप्रतिपादितायै नमः । ॐ देवगुरुवृश्चिकराशिप्रवेशपुष्करफलदायै नमः । ॐ श्रीताम्रपर्णीमहादेव्यै नमः ॥ १०८ इति श्रीताम्रपर्ण्यष्टोत्तरशतनामावलिः समाप्ता । This can be used in Pujas in Tamraparni during Pushkaram. Compiled by: P. R. Kannan, Navi Mumbai
% Text title            : tAmraparNyaShTottarashatanAmAvalI
% File name             : tAmraparNyaShTottarashatanAmAvalI.itx
% itxtitle              : tAmraparNyaShTottarashatanAmAvalI
% engtitle              : tAmraparNyaShTottarashatanAmAvalI
% Category              : devii, aShTottarashatanAmAvalI, nadI, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : P. R. Kannan prkannanvashi at yahoo.com
% Proofread by          : P. R. Kannan prkannanvashi at yahoo.com
% Indexextra            : (Information)
% Latest update         : August 25, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org