ताराशतनामावलिः बृहन्नीलतन्त्रान्तर्गता

ताराशतनामावलिः बृहन्नीलतन्त्रान्तर्गता

ॐ तारिण्यै नमः । ॐ तारसंयोगायै नमः । ॐ महातारस्वरूपिण्यै नमः । ॐ तारकप्राणहर्त्र्यै नमः । ॐ तारानन्दस्वरूपिण्यै नमः । ॐ महानीलायै नमः । ॐ महेशान्यै नमः । ॐ महानीलसरस्वत्यै नमः । ॐ उग्रतारायै नमः । ॐ सत्यै नमः । ॐ साध्व्यै नमः । ॐ भवान्यै नमः । ॐ भवमोचिन्यै नमः । ॐ महाशङ्खरतायै नमः । ॐ भीमायै नमः । ॐ शाङ्कर्यै नमः । ॐ शङ्करप्रियायै नमः । ॐ महादानरतायै नमः । ॐ चण्ड्यै नमः । ॐ चण्डासुरविनाशिन्यै नमः । २० ॐ चन्द्रवद्रूपवदनायै नमः । ॐ चारुचन्द्रमहोज्ज्वलायै नमः । ॐ एकजटायै नमः । ॐ कुरङ्गाक्ष्यै नमः । ॐ वरदाभयदायिन्यै नमः । ॐ महाकाल्यै नमः । ॐ महादेव्यै नमः । ॐ गुह्यकाल्यै नमः । ॐ वरप्रदायै नमः । ॐ महाकालरतायै नमः । ॐ साध्व्यै नमः । ॐ महैश्वर्यप्रदायिन्यै नमः । ॐ मुक्तिदायै नमः । ॐ स्वर्गदायै नमः । ॐ सौम्यायै नमः । ॐ सौम्यरूपायै नमः । ॐ सुरारिहायै नमः । ॐ शठविज्ञायै नमः । ॐ महानादायै नमः । ॐ कमलायै नमः । ४० ॐ बगलामुख्यै नमः । ॐ महामुक्तिप्रदायै नमः । ॐ काल्यै नमः । ॐ कालरात्रिस्वरूपिण्यै नमः । ॐ सरस्वत्यै नमः । ॐ सरिच्श्रेष्ठायै नमः । ॐ स्वर्गङ्गायै नमः । ॐ स्वर्गवासिन्यै नमः । ॐ हिमालयसुतायै नमः । ॐ कन्यायै नमः । ॐ कन्यारूपविलासिन्यै नमः । ॐ शवोपरिसमासीनायै नमः । ॐ मुण्डमालाविभूषितायै नमः । ॐ दिगम्बरायै नमः । ॐ पतिरतायै नमः । ॐ विपरीतरतातुरायै नमः । ॐ रजस्वलायै नमः । ॐ रजःप्रीतायै नमः । ॐ स्वयम्भूकुसुमप्रियायै नमः । ॐ स्वयम्भूकुसुमप्राणायै नमः । ६० ॐ स्वयम्भूकुसुमोत्सुकायै नमः । ॐ शिवप्राणायै नमः । ॐ शिवरतायै नमः । ॐ शिवदात्र्यै नमः । ॐ शिवासनायै नमः । ॐ अट्टहासायै नमः । ॐ घोररूपायै नमः । ॐ नित्यानन्दस्वरूपिण्यै नमः । ॐ मेघवर्णायै नमः । ॐ किशोर्यै नमः । ॐ युवतीस्तनकुङ्कुमायै नमः । ॐ खर्वायै नमः । ॐ खर्वजनप्रीतायै नमः । ॐ मणिभूषितमण्डनायै नमः । ॐ किङ्किणीशब्दसंयुक्तायै नमः । ॐ नृत्यन्त्यै नमः । ॐ रक्तलोचनायै नमः । ॐ कृशाङ्ग्यै नमः । ॐ कृसरप्रीतायै नमः । ॐ शरासनगतोत्सुकायै नमः । ८० ॐ कपालखर्परधरायै नमः । ॐ पञ्चाशन्मुण्डमालिकायै नमः । ॐ हव्यकव्यप्रदायै नमः । ॐ तुष्ट्यै नमः । ॐ पुष्ट्यै नमः । ॐ वराङ्गनायै नमः । ॐ शान्त्यै नमः । ॐ क्षान्त्यै नमः । ॐ मनसे नमः । ॐ बुद्ध्यै नमः । ॐ सर्वबीजस्वरूपिण्यै नमः । ॐ उग्रापतारिण्यै नमः । ॐ तीर्णायै नमः । ॐ निस्तीर्णगुणवृन्दकायै नमः । ॐ रमेश्यै नमः । ॐ रमण्यै नमः । ॐ रम्यायै नमः । ॐ रामानन्दस्वरूपिण्यै नमः । ॐ रजनीकरसम्पूर्णायै नमः । ॐ रक्तोत्पलविलोचनायै नमः । १०० इति बृहन्नीलतन्त्रान्तर्गता ताराशतनामावलिः समाप्ता । Proofread by Vani V.
% Text title            : Tara Shatanamavalih 2 from bRRihannIlatantra
% File name             : tArAshatanAmAvaliHbRRihannIla.itx
% itxtitle              : tArAshatanAmAvaliH 2 (bRihannIlatantrAntargatA tAriNyai tArasaMyogAyai)
% engtitle              : Tarashatanamavali 2 from Brihannilatantra
% Category              : aShTottarashatanAmAvalI, devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V.
% Description-comments  : Brihannilatantra.  See corresponding stotram.
% Indexextra            : (stotram)
% Latest update         : September 30, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org