बीजात्मक तन्त्र दुर्गा सप्तशती

बीजात्मक तन्त्र दुर्गा सप्तशती

॥ ॐ श्रीगणेशाय नमः ॥ यदत्रस्खलितङ्किञ्चित् प्रमादेन भ्रमेण वा । तत्सर्वं शोधयन्त्वार्यां कस्यनस्खलितम्मनः ॥ १॥ गच्छतस्खलनङ्क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ २॥ विनीत- शिवदत्त शास्त्री प्रसङ्गवशश्रीदुर्गासप्तशती के पाठ में आवश्यक सङ्केत- कवच, अर्गला, कीलक के पूर्व शापोद्वारौत्कीलनं तथा मृत सञ्जीवनी विद्या का जप का विधान है, किन्तु विद्वत्परम्परा का सिद्धान्त यह है कि यदि श्री दुर्गासप्तशती का षडङ्ग ( कवच, अर्गला, कीलक तथा त्रयोदशाध्याय के बाद रहस्यत्रय) सहित पाठ कर लिया जाय तो श्रीदुर्गासप्तशती में शापोद्धारादि की कोई भी आवश्यकता नहीं है । वस्तुतः यही मत हमारी भी गुरुपरम्परा का है । अथवा जैसा विद्वद्वन्द निर्णय करें वैसा स्वेच्छानुसार करें । यह निर्णय दुर्गासप्तशती के पाठ ही का है तन्त्र दुर्गासप्तशती के पाठ में पडङ्ग पाठ भी नहीं करना चाहिये । शापोद्धार मन्त्रः- शापोद्धार के लिए नीचे वर्णित मन्त्र का सात बार आदि व अन्त में जप करना चाहिये । ``ॐ ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिकादेव्यै शापनाशानुग्रहं कुरु कुरु स्वाहा'' उत्कीलन मन्त्रः- शापोद्धार के बाद उत्कीलन-मन्त्र का २१ बार आदि व अन्त में जप करना चाहिये । ``ॐ श्रीं क्लीं ह्रीं सप्तशतिचण्डिके उत्कीलनं कुरु कुरु स्वाहा'' मृतसञ्जीवनी मन्त्रः- उत्कीलन के उपरान्त मृतसञ्जीवनी मन्त्र का सात बार आदि व अन्त में पाठ करना चाहिये । ``ॐ ह्रीं ह्रीं वं वं ऐं ऐं मृतसञ्जीवनि विद्ये मृतमुत्थापयोत्थापय क्रीं ह्रीं ह्रीं वं स्वाहा'' श्रीदुर्गासप्तशती में कवच शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च ॥ ४.२४॥ ॐ ऐं फ्रें नमः ॥ २४॥ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यान्तथेश्वरि ॥ ४.२५॥ ॐ ऐं क्रीं नमः ॥ २५॥ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । यानि चात्यर्थतघोराणि तै रक्षास्मांस्तथा भुवम् ॥ ४.२६॥ ॐ ऐं म्लूं नमः ॥ २६॥ खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके । करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ॥ ४.२७॥ ॐ ऐं घ्रें नमः ॥ २७॥ कवच के तन्त्र रूप में क्रमशः मन्त्र दिये गये है । ॥ आदिशक्तयेनमः ॥ ॥ श्रीतन्त्रदुर्गासप्तशती ॥ विश्वेश्वरींविश्वमयींविरूपा- मज्ञानहन्त्रींविमलस्वरूपाम् । शंश्वत्प्रसन्नाङ्करुणावतारान्- तन्त्रस्वरूपाञ्चनमामिदुर्गाम् ॥ १॥ चिदानन्दरूपे हरीशादिबन्द्ये- सदामन्दहासे जगद्भीतिनाशे । चिदानन्ददेत्वञ्च तन्त्रस्वरूपे- जनं पाहिदीनन्तवार्चाविहीनम् ॥ २॥ नजानातिविष्णुःशिवोनैववेत्ति- स्वयम्भूः स्वयन्नैवजानातिमातः । चरित्रन्दयाधारिकेतेविचित्रङ्- कथन्मन्दबुद्धिर्जनःस्यात्समर्थ ॥ ३॥ तथाप्यम्बलोकोपकारायलोके- चरित्रंवदाम्यत्रकिञ्चित्प्रसिद्धम् । तबप्रेरणैवाभवधतुभूता- मदीयेहृदब्जेमहादेविदुर्गे ॥ ४॥ ॥ पाठविधि ॥ साधक स्नान करके पवित्र हो, आसन शुद्धि की क्रिया सम्पन्न करके पूर्वाभमुख हो शुद्ध आसान पर बैठे साथ में शुद्ध जल (गङ्गाजल आदि ) पूजन सामग्री और श्री तन्त्रदुर्गा सप्तशती की पुस्तक रखे । मस्तक में अपने रुचि के अनुसार भस्म, चन्दन, रोली अथवा सेन्दुर लगा लें । शिखा बान्ध लें । तत्व शुद्धि के लिए चार बार आचमन करें । तत्पश्चात् प्राणायाम करके गणेश आदि देवताओं एवं गुरुजनों को प्रणाम करें । कुश की पवित्री धारण करके हाथ में लाल फूल, चावल और जल लेकर निम्नाङ्कित रूप से सङ्कल्प करे । ॐ विष्णुर्विष्णुर्विष्णुः । ॐ नमः परमात्मने, श्री पुराण पुरुषोत्तमस्य विष्णोराज्ञया प्रवर्तमानस्याद्य श्री ब्राह्मणोऽह्नि द्वितीयपरार्द्धेश्रीश्वेतवाराहकल्पेवैवस्वतमन्वन्तरेऽष्टाविंशतितमेकलियुगे कलिप्रथमचरणेजम्बूद्वीपे भरतखण्डे भारतवर्षे आर्यावर्तान्तर्गत ब्रह्मावर्तैकदेशे पुण्यक्षेत्रे बौद्धावतारे वर्तमाने यथानाम संवत्सरे अमुकायने अमुकमाङ्गल्यप्रदे मासानामुत्तमे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरान्वितायाम् अमुकनक्षत्रे अमुकराशिस्थिते सूर्यै अमुकराशिस्थितेषु चन्द्रभौमबुधगुरुशुक्रशनिषु सत्सु शुभे योगे शुभकरणे एवं गुणविशेषणविशिष्टायां शुभपुण्यतिथौ सकलशास्त्र श्रुतिस्मृतिपुराणोक्त फलप्राप्तिकामः अमुकगोत्रोत्पन्नः अमुक शर्माहं ममात्मनः सपुत्रवान्धवस्य श्रीनवदुर्गानुग्रहतो ग्रहकृत राजकृतादि सर्वविधपीडानिवृत्तिपूर्वकन्नैरुज्यदीर्घायुः पुष्टि धनधान्यसमृद्ध्यर्थं श्रीनवदुर्गाम्प्रसादेन सर्वापन्निवृत्ति सर्वाभीष्ट फलावाप्ति धर्मार्थ काममोक्षचतुर्विधपुरुषार्थसिद्धि द्वारा श्रीमहाकाली महालक्ष्मी महासरस्वती देवताप्रीत्यर्थं तन्त्रोक्तरात्रिसूक्त पाठन्यास विधि सहित नवार्णजप तान्त्रिकसप्तशती न्यासध्यान पूर्वकञ्च ``ॐ ऐं श्रीं नमः ॐ ऐं ह्रीं नमः । इत्याद्यारभ्य ॐ ऐं ओं नमः इत्यन्तन्तन्त्ररूपेण परिणतं श्रीतन्त्रदुर्गासप्तशती पाठं तदन्ते च न्यास विधिसहित नवार्णजपतान्त्रिक सप्तशती न्यासध्यान पूर्वकं तान्त्रिक देवीसूक्त पाठञ्च करिष्ये ।'' (यदि दूसरे से पाठादि करवाना हो तो कारयिष्ये, कहना चाहिये) इस प्रकार सङ्कल्प करके भगवती श्री दुर्गादेवी का ध्यान करते हुए पञ्चोपचार विधि से पुस्तक की पूजा करें । यदि ज्ञात हो तो योनिमुद्रा प्रदर्शित करके भगवती को प्रणाम करें । पश्चात् नवार्णमन्त्र से पीठ में आधारशक्ति की स्थापना करके उसके ऊपर पुस्तक को विराजमान करें । पश्चात् यदि ज्ञात हो अन्तर्मातृका बहिर्मातृका आदिन्यास करे अन्यथा नहीं । पश्चात् भगवती का ध्यान व पूजन आगे लिखित श्री दुर्गा पूजायन्त्र में करें । ॥ अथषोडशोपचार दुर्गापूजनविधिः ॥ सङ्कल्पः - ॐ अद्येत्यादिमम 'अमुकगोत्रोत्पन्नयजमानस्य' इह जन्मनिसर्वाम्पच्छान्तिपूर्वकन्दीर्घायुर्विपुल पुत्रपौत्राद्यविच्छिन्नसन्ततिवृद्धिस्थिरलक्ष्मी कीर्तिलाभशत्रुपराजय प्रमुख-प्रमुखचतुर्विधपुरुषार्थसिद्धये श्रीदुर्गापूजन महङ्करिष्ये (कारयिष्ये)। ध्यानम् - ॐ विद्युद्दामसमप्रभाम्मृगपतिस्कन्धस्थिताम्भीषणां कन्याभिःकरवालखेटविलसद्धस्ताभिरासेविताम् । हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुण तर्जनीं विभ्राणामनलात्मिकांशशिधरान्दुर्गा त्रिनेत्राम्भजे ॥ अर्थः - मैं भगवती दुर्गादेवी का ध्यान करता हूँ - जो तीन नेत्र वाली हैं जिनके अंङ्गों की प्रभा बिजली के समान हैं । सिंह के कन्धे पर भयङ्कर प्रतीत होती हैं, अनेक कन्यायें जिनकी सेवा में लगी हैं । जिनके हाथों में चक्र, गदा, तलवार, ढाल, बाण, धनुष, पाश और तर्जनीमुद्गर शोभायमान हैं । जो अग्निमय हैं तथा जो अपने माथे पर चन्द्रमा का मुकुट धारण करती हैं । १. आवाहनम् - आगच्छ वरदे देवि दैत्यदर्पनिषूदिनि । पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥ २. आसनम् - अनेकरत्नसंयुक्तं नानामणिगणान्वितम् । कार्तस्वरमयं दिव्यमासनं प्रतिगृह्यताम् ॥ ३. पाद्यम् - गङ्गादिसर्वतीर्थेभ्यो मया प्रार्थनयाहृतम् । तोयमेतत् सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् ॥ ४. अर्घ्यम् - गन्धपुष्पाक्षतै र्युक्तमर्ध्यं सम्पादितं मया । गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा ॥ ५. आचमनम् - आचम्यतां त्वया देवि भक्तिं मे ह्यचलां कुरु । ईप्सितं मे वरं देहि परत्र च परां गतिम् ॥ ६. स्नानम् - जाह्नवीतोयमानीतं शुभं कर्पूरसंयुतम् । स्नापयामि सुरश्रेष्ठे त्वां पुत्रादिफलप्रदाम् ॥ पञ्चामृतस्नानम् - पयोदधिघृतं क्षौद्रं सितया च समन्वितम् । पञ्चामृतमनेनाद्य कुरु स्नानं महेश्वरि ॥ शुद्धोदकस्नानम् - परमानन्दबोधाब्धिनिमग्नानिजमूर्तये । साङ्गोपाङ्गमिदं स्नानं कल्पयामि सुरेश्वरि ॥ ७. वस्त्रम् - वस्त्रं च सोमदैवत्यं लज्जायास्तु निवारणम् । मया निवेदितं भक्त्या गृहाण परमेश्वरि ॥ उपवस्त्रम् - यामाश्रित्यमहामाया जगत्सम्मोहिनीसदा । तस्यैवैपर मेशापैकल्पयाम्युत्तरीयकम् ॥ मधुपकेम् - दधिमध्वाज्यसंयुक्त पात्र युग्मसमन्वितम् । मधुपर्कगृहाणत्वं वरदा भवशोभने ॥ गन्धम् - परमानन्द सौभाग्यपरिपूर्णदिगन्तरे । गृहाण परमं गन्धं कृपया परमेश्वरि ॥ कुङ्कुमम् - कुङ्कुमङ्कान्तिदं दिव्यं कामिनीकामसम्भवम् । कुङ्कुमेनार्चिते देवि प्रसीदपरमेश्वरि ॥ ८. आभूषणम् - हारकङ्कणकेयूरमेखलाकुण्डलादिकम् । रत्नाढ्यं कुण्डलोपेतं भूषणं प्रतिगृह्यताम् ॥ सिन्दूरम् - सिन्दूरमरुणाभासं जपाकुसुमसन्निभम् । पूजितासि मया देवि प्रसीद परमेश्वरि ॥ कज्जलम् - चक्षुर्भ्यां कज्जलं रम्यं सुभगे शान्तिकारके । कर्पूरज्योतिरुत्पन्नं गृहाण परमेश्वरि ॥ सौभाग्यद्रव्यम् - सौभाग्यसूत्रं वरदे सुवर्णमणिसंयुते । कण्ठे बध्नामि देवेशि सौभाग्यं देहि मे सदा ॥ सुगन्धितैलम् - चन्दनागरुकर्पूरकुङ्कुमं रोचनं तथा । कस्तूर्यादिसुगन्धांश्च सर्वाङ्गेषु विलेपनम् ॥ परिमलद्रव्यम् - हरिद्रारञ्जिते देवि सुखसौभाग्यदायिनि । तस्मात् त्वां पूजयाम्यद्यसुखं शान्ति प्रयच्छ मे ॥ अक्षतान् - रञ्जिताः कुङ्कुमौघेन अक्षताश्चातिशोभनाः । मामेषां देवि दानेन प्रसन्ना भव शोभने ॥ पुष्पाणि - मन्दारपारिजातादि पाटलीकेतकानि च । जातीचम्पकपुष्पाणि गृहाणेमानि शोभने ॥ पुष्पमालाम् - सुरभिपुष्पनिचयैर्ग्रथिताम्पुष्पमालिकाम् । ददामितवशोभार्थङ्गृहाणपरमेश्वरि ॥ बिल्वपत्रम् - अमृतोद्भवश्रीवृक्षो महादेवि प्रियः सदा । बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि ॥ ९. धूपम् - दशाङ्गगुग्गुलन्धूपञ्चन्दनागरुसंयुतम् । समर्पितं मया भक्त्या महादेवि प्रगृह्यताम् ॥ १०. दीपम् - घृतवर्तिसमायुक्तं महातेजो महोज्ज्वलम् । दीपं ददामि देवेशि सुप्रीता भव सर्वदा ॥ ११. नैवेद्यम् - अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् । नैवेद्यं गृह्यतां देवि भक्तिं मे ह्यचलां कुरु ॥ (ह्रचलां) ऋतुफलम् - द्राक्षाखर्जूरकदलीपनसाम्रकपित्थकम् । नारिकेलेक्षुजम्ब्वादिफलानिप्रतिगुह्यताम् ॥ आचमनम् - कामारिवल्लभेदेविकुर्वाचमनमम्बिके । निरन्तरमहं वन्देचरणौतत्र चण्डिके ॥ अखण्ड-ऋतुफलम् - नारिकेलञ्चनारङ्गङ्कलिङ्गमञ्जिरन्तथा । उर्वारुकञ्चदेविशिफलान्यैतानिगृह्नताम् ॥ ताम्बूलपूगीफलानि - एलालवङ्गकस्तूरीकर्पूरैः पुष्पवासिताम् । वीटिकां मुखवासार्थमर्पयामि सुरेश्वरि ॥ १२. दक्षिणा - पूजाफलसमद्ध्यर्थं तवाग्रेस्वर्णमीश्वरि । स्थातिन्तेनमेप्रीतापूर्णान्कुरुमनोरथान् ॥ प्रार्थना (नमस्कारम्) - सर्वस्वरूपेसर्वेशे सर्वशक्तिस्वरूपिणि । पूजाङ्गृहाणकौमारिजगन्मातनमोऽस्तुते ॥ १३. आरतिकम् - नीराजनंसुमाङ्गल्यङ्कर्पूरेणसमन्वितम् । चन्द्रार्कवह्निसदृशं महादेविनमोऽस्तुते ॥ पुष्पाञ्जलि: - दुर्गेस्मृताहरसिभीतिमशेषजन्तो: स्वस्थै:स्मृतामतिमतीवशुभान्ददासि । दारिद्यदु:खभयहारिणिकात्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॥ १४. प्रदक्षिणा - नमस्तेदेविदेवेशि नमस्तेईप्सितप्रदे । नमस्तेजगतान्धात्रि नमस्तेभक्तवत्सले ॥ साष्टाङ्गप्रणामः - नमःसर्वहितार्थायै जगदाधारहेतवे । साष्टाङ्गोऽयम्प्रणाम स्तुप्रयत्नेनमयाकृतः ॥ १५. प्रार्थना - पुत्रान्देहिधनं देहि सौभाग्यं देहिमङ्गले । अन्यांश्चसर्वकामांश्च देहिदेवि नमोऽस्तुते ॥ १६. विसर्जनम् - इमाम्पूजाम्मयादेवियथाशक्त्या महेश्वरि । रक्षार्थन्त्वंसमादायव्रजस्थानंयथोत्तमम् ॥ For the illustration of the yantra interested readers may refer the link of the book given at the bottom end of this page. The textual part is given below.

॥ यन्त्रविवरणम् ॥

त्रिकोणे - ३ । त्रिकोणाद्बाह्ये - १० । षट्कोणेषु - ६ । अष्टपत्रेषु - २४ । चतुर्विंशतिदलेषु - २४ । तद्यथा - १ - विष्णुमाया । २ - चेतना । ३ - वृद्धिः । ४ - निद्रा । ५ - क्षुधा । ६ - छाया । ७ - शक्तिः । ८ - तृष्णा । ९ - क्षान्तिः । १० - जातिः । ११ - लज्जा । १२ - शान्तिः । १३ - श्रद्धा । १४ - कान्तिः । १५ - लक्ष्मी । १६ - धृतिः । १७ - वृत्तिः । १८ - स्मृतिः । १९ - दया । २० - तुष्टिः । २१ - पुष्टिः । २२ - मातृ । २३ - भ्रान्तिः । २४ - चितिः । चतुर्विंशतिदलेभ्योबाह्ये १० - ततोदिक्पालायुधवाहनादि १० । ततोभूपुरबाह्ये ४ । ``यन्त्रस्थदेवता परिचयः'' १ - त्रिकोणेबिन्दुमध्ये ह्रीं २ - त्रिकोणमध्ये ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे । ॐ मं मङ्गलायै नमः । १० - त्रिकोणाद्बाह्ये पू० कोणे - १ - ॐ ब्रह्मणे नमः । २ - ॐ सरस्वत्यै नमः । नै०कोणे - ३ - ॐ विष्णवे नमः । ४ - ॐ श्रियै नमः । वा०कोणे - ५- ॐ शिवाय नमः । ६ - ॐ उमायै नमः । दक्षिणे - ७ - ॐ मं महिषाय नमः । ८ - कां कालाय नमः । उत्तरे - ९ - ॐ सिं सिंहाय नमः । १० - ॐ मृं मृत्यवे नमः । ६- षट्कोणमध्ये पूर्वादिक्रमेण- १ - ॐ नं नन्दजायै नमः । २ - ॐ रं रक्तदन्तिकायै नमः । ३ - ॐ शां शाकम्भर्य्यै नमः । ४ - ॐ दुं दुर्गायै नमः । ५ - ॐ भीं भीमायै नमः । ६ - ॐ भ्रां भ्रामर्यै नमः । ४ - षट्कोणबाह्ये (वाहनादीनि) केचिन्मतेऽत्रैवमहिषादीनांस्थापनादि दक्षिणे - ॐ मं महिषाय नमः । ॐ कां कालाय नमः । उत्तरे - ॐ सिं सिंहाय नमः । ॐ मृं मृत्यवे नमः । २४ - अष्टपत्रेषु पूर्वादिक्रमेण - पूर्वे - ॐ जं जयायै नमः । ॐ ब्रां ब्राह्मयै नमः । ॐ अं असिताङ्गभैरवाय नमः । दक्षिणे - ॐ अं अजितायै नमः । ॐ मां माहेश्वर्य्यै नमः । ॐ चं चण्डभैरवाय नमः । पश्चिमे - ॐ निं नित्यायै नमः । ॐ कौं कौमार्य्यै नमः । ॐ उं उन्मत्तभैरवाय नमः । उत्तरे - ॐ विं विजयायै नमः । ॐ वैं वैष्णव्यै नमः । ॐ रुं रुरुभैरवाय नमः । अ० कोणे - ॐ द्रों द्रोध्र्यै (द्रोग्ध्र्यै) नमः । ॐ वां वाराह्यै नमः । ॐ भीं भीषणभैरवाय नमः । नै० कोणे - ॐ अं अघोरायै नमः । ॐ नां नारसिंह्यै नमः । ॐ सं संहारभैरवाय नमः । वा० कोणे - ॐ विलासिन्यै नमः । ॐ अं अपराजितायै (ऐं ऐन्द्र्यै) नमः । ॐ कं कपालभैरवाय नमः । ई० कोणे - ॐ अं अपराजितायै नमः । ॐ चां चामुण्डायै नमः । ॐ क्रों क्रोधभैरवाय नमः । २४ - ततश्चतुर्विंशतिदलेषु पूर्वादिक्रमेण - ॐ विं विष्णुमायायै नमः ॥ १॥ ॐ चें चेतनायै नमः ॥ २॥ ॐ वुं वुद्ध्यै (बुं बुद्ध्यै) नमः ॥ ३॥ ॐ निं निद्रायै नमः ॥ ४॥ ॐ क्षुं क्षुधायै नमः ॥ ५॥ ॐ छां छायायै नमः ॥ ६॥ ॐ शं शक्तयै नमः ॥ ७॥ ॐ तृं तृष्णायै नमः ॥ ८॥ ॐ क्षां क्षान्त्यै नमः ॥ ९॥ ॐ जां जात्यै नमः ॥ १०॥ ॐ लं लज्जायै नमः ॥ ११॥ ॐ शां शान्त्यै नमः ॥ १२॥ ॐ श्रं श्रद्धायै नमः ॥ १३॥ ॐ कां कान्त्यै नमः ॥ १४॥ ॐ लं लक्ष्म्यै नमः ॥ १५॥ ॐ धृं धृत्यै नमः ॥ १६॥ ॐ स्मृं स्मृत्यै नमः ॥ १७॥ (वृं वृत्यै) ॐ वृं वृत्यै नमः ॥ १८॥ (स्मृं स्मृत्यै) ॐ तुं तुष्ट्यै नमः ॥ १९॥ (दं दयायै) ॐ पुं पुष्टयै नमः ॥ २०॥ (तुं तुष्ट्यै) ॐ दं दयायै नमः ॥ २१॥ (पुं पुष्टयै) ॐ मां मात्रे नमः ॥ २२॥ ॐ भ्रां भ्रान्त्यै नमः ॥ २३॥ ॐ चिं चित्यै नमः ॥ २४॥ १० - ततश्चतुर्विंशतिदलेभ्योबाह्ये- लं इन्द्राय नमः ॥ १॥ रं अग्नये नमः ॥ २॥ मं यमाय नमः ॥ ३॥ क्षं निरृतये नमः ॥ ४॥ वं वरुणाय नमः ॥ ५॥ यं वायवे नमः ॥ ६॥ सं सोमाय नमः ॥ ७॥ ईं (हं) ईशानाय नमः ॥ ८॥ ईशानपूर्वयोर्मध्ये - अं ब्राह्मणे (ब्रह्मणे) नमः ॥ ९॥ पश्चिमनिरृतयोर्मध्ये - ह्रीं अनन्ताय नमः ॥ १०॥ १०-ततोदिक्पालायुधावाहनादि-यथा- ॐ वं वज्राय नमः ॥ १॥ ॐ शं शक्तये नमः ॥ २॥ ॐ दं दण्डाय नमः ॥ ३॥ ॐ खं खड्गाय नमः ॥ ४॥ ॐ पां पाशाय नमः ॥ ५॥ ॐ अं अङ्कुशाय नमः ॥ ६॥ ॐ गं गदायै नमः ॥ ७॥ ॐ शं त्रिशूलाय नमः ॥ ८॥ var (ॐ त्रिं त्रिशूलाय नमः) ॐ पं पद्माय नमः ॥ ९॥ ॐ चं चक्राय नमः ॥ १०॥ ४ - ततोभूपुरबाह्ये चतुष्कोणेषु- ऐशान्याम् - गं गणपतये नमः ॥ १॥ आग्नेय्याम् - क्षं क्षेत्रपालाय नमः ॥ २॥ नैरृत्याम् - वं वटुकाय नमः ॥ ३॥ वायव्ये - यों योगिनीभ्यो नमः ॥ ४॥ ॥ इतिपूर्वोक्तप्रकारेणसर्वान्देवानाबाह्यपूजयेत् ॥ ॥ यन्त्रपूजन सङ्केत ॥ यन्त्र में लिखे अङ्कानुसार देवताओं का आवाहनादि पूजनविधान विधिवत् कर के यन्त्र पर घट स्थापन आदि कार्यक्रम करे । पश्चात् श्री दुर्गादेवी की मूर्ति स्वर्ण आदि किसी भी धातु की हो उसमें प्राणाप्रतिष्ठापर्यन्त सभी संस्कार करके षोडशोपचार पूजन करे । अथवा चित्ररख करके पूजनादि करके श्री तन्त्रमयी अर्थात् बीजमयी श्री तन्त्र दुर्गा सप्तशतीका पाठ करे ॥ पाठारम्भ से पूर्व तन्त्ररूप-रात्रि सूक्त का पाठ-पश्चात् नवार्णमन्त्रजप न्यासदि सहित तथा तन्त्र सप्तशती का भी न्यासवध्यान आवश्यक है ।

तन्त्रोक्तं रात्रिसूक्तम्

विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् । विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥ १.७०॥ ॐ ऐं ब्लूं नमः ॥ १॥ निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १.७१॥ ॐ ऐं ठां नमः ॥ २॥ ब्रह्मोवाच ॥ १.७२॥ ॐ ऐं ह्रीं नमः ॥ ३॥ त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ॥ १.७३॥ ॐ ऐं स्रां (स्त्रां) नमः ॥ ४॥ सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता । अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः ॥ १.७४॥ ॐ ऐं स्लूं नमः ॥ ५॥ त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा । त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् ॥ १.७५॥ ॐ ऐं क्रैं नमः ॥ ६॥ त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा । विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥ १.७६॥ ॐ ऐं त्रां नमः ॥ ७॥ तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये । महाविद्या महामाया महामेधा महास्मृतिः ॥ १.७७॥ ॐ ऐं फ्रां नमः ॥ ८॥ महामोहा च भवती महादेवी महेश्वरी । प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥ १.७८॥ ॐ ऐं जीं नमः ॥ ९॥ कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा । त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ॥ १.९॥ ॐ ऐं लूं नमः ॥ १०॥ लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च । खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ १.८०॥ ॐ ऐं स्लूं नमः ॥ ११॥ शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा । सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ॥ १.८१॥ ॐ ऐं नों नमः ॥ १२॥ परापराणां परमा त्वमेव परमेश्वरी । यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥ १.८२॥ ॐ ऐं स्त्रीं नमः ॥ १३॥ तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया । यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ १.८३॥ ॐ ऐं प्रूं नमः ॥ १४॥ सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः । विष्णुः शरीरग्रहणमहमीशान एव च ॥ १.८४॥ ॐ ऐं स्रूं (सूं) नमः ॥ १५॥ कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् । सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥ १.८५॥ ॐ ऐं जां नमः ॥ १६॥ मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ । प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥ १.८६॥ ॐ ऐं वौं (बौं) नमः ॥ १७॥ बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ १.८७॥ ॐ ऐं ओं नमः ॥ १८॥

॥ अथ नवार्ण जप विधिः ॥

इस प्रकार तन्त्र रूप में परिणत रात्रिसूक्ति का पाठ करने के पश्चात् निम्नाङ्कित रूप से नवार्णमन्त्र के विनियोग न्यास और ध्यान करे ॥ नवार्ण मन्त्र का विनियोग - न्यासादि ॥ विनियोगः ॥ श्रीगणपतिर्जयति । ॐ नवार्णमन्त्रस्य ब्रह्मविष्णुरुद्राऋषयः, गायत्र्युष्णिगनुष्टुभश्छदांसि, श्रीमहाकाली महालक्ष्मी महासरस्वत्योदेवता, ऐं बीजम्, ह्रीं शक्तिः, क्लीं कीलकम्, श्रीमहाकाली महालक्ष्मी महासरस्वतीप्रीत्यर्थे जपे विनियोगः । पूर्वोक्त पढ़कर जल गिरावे । तत्पश्चात् मन्त्रों द्वारा इस भावना से शरीर के समस्त अङ्गों में मन्त्ररूप से देवताओं का वास हो रहा है, न्यास करें । ऐसा करने से पाठ या जप करने वाला व्यक्ति मन्त्रमय हो जाता है तथा मन्त्र में अधिष्ठित देवता उसकी रक्षा करते हैं । इसके अतिरिक्त न्यास द्वारा उसके बाहर-भीतर की शुद्धि होती है और साधना निर्विघ्न पूर्ण होती है । निम्नलिखित न्यास वाक्यों से एक एक का उच्चारण करके दाहिने हाथ की अङ्गुलियों से क्रमशः शिर-मुख-हृदय-गुदा-दोनों चरण और नाभि इस अङ्गों का स्पर्श करे । ॥ ऋष्यादिन्यासः ॥ ब्रह्मविष्णुरुद्रॠषिभ्यो नमः, शिरसि । गायत्र्युष्णिगनुष्टुप्छन्दोभ्यो नमः, मुखे । महाकाली महालक्ष्मी महासरस्वती देवताभ्यो नमः, हृदि । ऐं बीजाय नमः, गुह्ये । ह्रीं शक्तये नमः, पादयोः । क्लीं कीलकाय नमः, नाभौ । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे, सर्वाङ्गे, इस मूलमन्त्र से हाथों की शुद्धि करके करन्यास करें । ॥ करन्यासः ॥ करन्यास में हाथ की विभिन्न अङ्गुलियों हथेलियों और हाथ के पृष्ठ भाग में मन्त्रों का न्यास (स्थापित) किया जाता है । इसी प्रकार अङ्गन्यास में हृदयादि अङ्गों में मन्त्रों की स्थापना होती है मन्त्रों को चेतन और मूर्तिमान् मानकर उन उन अङ्गों का नाम लेकर उन मन्त्रमय देवताओं का ही स्पर्श और वन्दन किया जाता है । ऐसा करने से पाठ या जप करने वाला स्वयं मन्त्रमय होकर मन्त्र देवताओं द्वारा सर्वथा सुरक्षित हो जाता हैं । उसके बाहर भीतर की शुद्धि होती है । दिव्यबल प्राप्त होता है और साधना निर्विघ्नता पूर्वक पूर्ण तथा परम लाभदायक होती है । ॐ ऐं अङ्गुष्ठाभ्यां नमः । (दोनों हाथों के तर्जनी अँगुलियों से दोनों अँगुठों का स्पर्श) ॐ ह्रीं तर्जनीभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों तर्जनी अँगुलियों का स्पर्श) ॐ क्लीं मध्यमाभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों माध्यमा अँगुलियों का स्पर्श) ॐ चामुण्डायै अनामिकाभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों अनामिका अँगुलियों का स्पर्श) ॐ विच्चे कनिष्ठिकाभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों कनिष्ठका अँगुलियों का स्पर्श) ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतल करपृष्ठाभ्यां नमः । (हथेलिंयों और उनके पृष्ठ भागों का परस्पर स्पर्श) ॥ हृदयादिन्यासः ॥ इसमें दाहिने हाथ की पाँचों अँगुलियों से हृदय आदि अङ्गों का स्पर्श किया जाता है । ॐ ऐं हृदयाय नमः । (दाहिने हाथ की पाँचों अँगुलियों से हृदय का स्पर्श) ॐ ह्रीं शिरसे स्वाहा । (सिर का स्पर्श) ॐ क्लीं शिखायै वषट् । (शिखा का स्पर्श) ॐ चामुण्डायै कवचाय हुम् । (दाहिने हाथ की अँगुलियों से बायें कन्धे का और बाँयें हाथ की अङ्गुलियों से दाहिने कन्धे का साथ ही स्पर्श) ॐ विच्चे नेत्रत्रयाय वौषट् । (दाहिने हाथ की अँगुलियों के अग्र भाग से दोनों नेत्रों और ललाट के मध्य भाग का स्पर्श) ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् । (यह वाक्य पढ़कर दाहिने हाथ को सिर के उपर से बाँयी ओर से पीछे की ओर ले जाकर दाहिनी ओर से आगे की ओर ले आये और तर्जन्नी तथा मध्यमा अँगुलियों से बायें हाथ की हथेली पर ताल बजावें । ॥ अक्षरन्यासः ॥ निम्नाङ्कित वाक्यों को पढ़कर क्रमशः शिखा आदि का दाहिने हाथ की अङ्गुलियों से स्पर्श करे । ॐ ऐं नमः शिखायाम् । ॐ ह्रीं नमः दक्षिणनेत्रे । ॐ क्लीं नमः वामनेत्रे । ॐ चां नमः दक्षिणकर्णे । ॐ मुं नमः वामकर्णे । ॐ डां नमः दक्षिणनासापुटे । ॐ यैं नमः वामनासापुटे । ॐ विं नमः मुखे । ॐ च्चें नमः गुह्ये । एवं विन्यस्य ``ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे'' इति नवार्णमन्त्रेण अष्टवारं व्यापकं कुर्यात् । इस प्रकार न्यास करके ``ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे'', इस मन्त्र से आठ बार व्यापक (दोनों हाथों द्वारा) सिर से लेकर पैर तक के सब अङ्गों का स्पर्श करें । बाद में प्रत्यक दिशा में चुट्की बजाते हुये न्यास करें । ॥ दिङ्न्यासः ॥ ॐ ऐं प्राच्यै नमः । ॐ ऐं आग्नेय्यै नमः । ॐ ह्रीं दक्षिणायै नमः । ॐ ह्रीं नैॠत्यै नमः । ॐ क्लीं प्रतीच्यै नमः । ॐ क्लीं वायव्यै नमः । ॐ चामुण्डायै उदीच्यै नमः । ॐ चामुण्डायै ऐशान्यै नमः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः । ॥ ध्यानं ॥ महाकाली - खड्गञ्चक्रगदेषु चापपरिघाञ्छूलम्भुशुण्डीं शिरः शङ्खंसन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् । नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौकमलजो हन्तुम्मधुङ्कैटभम् ॥ १॥ महालक्ष्मी - अक्षस्रक्परशुं गदेषुकुलिशं पद्मन्धनुष्कुण्डिकां (पद्मन्धनुःकुण्डिकां) दण्डंशक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् । शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥ २॥ महासरस्वती - घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् । गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा- पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥ ३॥ माला प्रार्थना फिर ``ऐं ह्रीं अक्षमालिकायै नमः'' इस मन्त्र से माला की पूजा करके प्रार्थना करें- ॐ मां माले महामाये सर्वशक्ति स्वरूपिणि । चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ १॥ ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणेःकरे । जपकाले च सिद्ध्यर्थं प्रसीद मम सिद्धये ॥ २॥ इसके पश्चात ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ॥ इसके बाद ``ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे'' इस मन्त्र का १०८ बार जप करें और- गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान् महेश्वरि ॥ इस श्लोक को पढ़कर देवी के वामहस्त में जप निवेदन करें । ॥ इतिनवार्णजपविधिः ॥ नवार्ण विधि में अनुसार जप करने के बाद सप्तशती के विनियोग न्यास और ध्यान करने चाहिये । पूर्वाङ्कित क्रमानुसार न्यासादि करें । अथ बीजात्मक श्रीतन्त्र दुर्गा सप्तशती विनियोग-न्यास-ध्यानादि । विनियोगः- प्रथममध्यमोत्तरचरित्राणां ब्रह्मविष्णुरुद्रा ऋषयः, श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवताः, गायत्र्युष्णिगनुष्टुभश्छन्दांसि, नन्दाशाकम्भरीभीमाः शक्तयः, रक्तदन्तिका दुर्गाभ्रामर्यो बीजानि, अग्नि वायु सूर्यास्तत्त्वानि, ऋग्यजुः सामवेदा ध्यानानि, सकलकामनासिद्धये श्रीमहाकाली महालक्ष्मी महासरस्वती प्रीत्यर्थे जपे विनियोगः । इसे पढकर जल गिरायें । ॥ करन्यास ॥ खड्गनी शूलिनी घोरा गदिनी चक्रिणी तथा । (खड्गिनी) शङ्खिनी चापिनी बाणभुशुण्डी परिघायुधा ॥ ॐ ऐं स्लूं अङ्गुष्ठाभ्यां नमः । ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टा स्वनेन नः पाहि चापज्यानिस्वनेन च ॥ (चापज्यानिःस्वनेन) ॐ ऐं फ्रें तर्जनीभ्यां नमः । प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यान्तथेश्वरि ॥ ॐ ऐं क्रीं मध्यमाभ्यां नमः । ॐ सौम्यानियानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । यानि चात्यर्थघोराणि तैः रक्षास्मांस्तथा भुवम् ॥ ॐ ऐं म्लूं अनामिकाभ्यां नमः । ॐ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके । करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥ ॐ ऐं घैं (घ्नैं, घ्रें) कनिष्ठिकाभ्यां नमः । ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥ ॐ ऐं श्रूं करतलकरपृष्ठाभ्यां नमः ॥ ॥ ऋष्यादिन्यासः ॥ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा । शङ्खिनी चापिनी बाणभुशुण्डी परिघायुधा ॥ ॐ ऐं स्लूं नमः हृदयाय नमः । ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टा स्वनेन नः पाहि चापज्यानिस्वनेन च ॥ (चापज्यानिःस्वनेन) ॐ ऐं फ्रें नमः शिरसे स्वाहा । प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यान्तथेश्वरि ॥ ॐ ऐं क्रीं नमः शिखायै वषट् । ॐ सौम्यानियानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । यानि चात्यर्थघोराणि तैः रक्षास्मांस्तथा भुवम् ॥ ॐ ऐं म्लूं नमः कवचाय हुम् । ॐ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके । करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥ ॐ ऐं घैं (घ्नैं, घ्रें) नमः नेत्रत्रयाय वौषट् । ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥ ॐ ऐं श्रूं नमः अस्त्राय फट् ॥ ॥ ध्यानमन्त्रः ॥ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिःकरवालखेटविलसद्धस्ताभिरासेविताम् ॥ हस्तैश्चक्रगदासिखेटविशिखां श्चापं गुणं तर्जनीं विभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ अर्थ - जिनके अङ्गों की शोभा बिजली के समान हैं, जो सिंह की सवरी पर बैठीं हुईं भयङ्कर प्रतीत होती है, हाथों में तलवार व ढाल लिये ऐसी अनेक कन्यायें जिनकी सेवा में खड़ी हैं, जो अपने हाथों में चक्र-गदा-तलवार-ढाल-बाण-धनुष-पाश और तर्जनीमुद्रा धारण किये हुये हैं, जिनका स्वरूप अग्निमय हैं, तथा जिनके माथे पर चन्द्रमा का मुकुट शोभा पा रहा है, ऐसी तीन नेत्रवाली श्री दुर्गा देवी का ध्यान करता (या करती) हूँ । इस प्रकार भगवती दुर्गा देवी का ध्यान करके श्री तन्त्र दुर्गा सप्तशती का पाठ आरम्भ करें । variation for dhyAnamantraH या चण्डी मधुकैटभादि दैत्यदलनी या महिषोन्मूलिनी, या धूम्रेक्षणचण्डमुण्ड मथनी या रक्तबीजाशिनी । शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धि लक्ष्मीः परा, सा दुर्गा नवकोटि मूर्तिसहिता मां पातु विश्वेश्वरी ॥ इतिश्रीतन्त्रदुर्गासप्तशती-विनियोग-न्यास ध्यानादि ॥ सङ्केत - क्रमानुसार ये बीजमन्त्र जपने से सकल कामनाप्रद निश्चित हैं । एवमेव सर्वत्र अति प्रचलित दुर्गा सप्तशती के मन्त्रों में सम्पुटित करने से भी शीघ्र सिद्ध होनी है । ॥ अथ बीजात्मक श्री तन्त्र दुर्गा सप्तशती पाठारम्भः ॥ ॥ ॐ श्रीगणेशाय नमः ॥ ॥ श्रीदुर्गायै नमः ॥

॥ १. मधुकैटभवधो नाम प्रथमोऽध्यायः ॥

विनियोगः अस्य श्री प्रथमचरित्रस्य । ब्रह्मा ऋषिः । महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः । रक्तदन्तिका बीजम् । अग्निस्तत्त्वम् । ऋग्वेदः स्वरूपम् । श्रीमहाकालीप्रीत्यर्थे प्रथमचरित्रजपे (पाठे) विनियोगः । ध्यानम् । ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डी शिरः शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् । नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौ त्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥ ऐं ह्रीं क्लीं चामुण्डायै विच्चे । ॐ बीजत्रयायै विद्महे तत्प्रधानायै धीमहि । तन्नः शक्तिः प्रचोदयात् । ॐ ऐं श्रीं नमः ।१। ॐ ऐं ह्रीं नमः ।२। ॐ नमश्चण्डिकायै ॥ ॐ ऐं मार्कण्डेय उवाच ॥ १.१॥ ॐ ऐं श्रीं नमः ॥ १॥ सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥ १.२॥ ॐ ऐं ह्रीं नमः ॥ २॥ महामायानुभावेन यथा मन्वन्तराधिपः । स बभूव महाभागः सावर्णिस्तनयो रवेः ॥ १.३॥ ॐ ऐं क्लीं नमः ॥ ३॥ स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः । सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ॥ १.४॥ ॐ ऐं श्रीं नमः ॥ ४॥ तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् । बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ॥ १.५॥ ॐ ऐं प्रीं नमः ॥ ५॥ तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः । न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥ १.६॥ ॐ ऐं ह्रां नमः ॥ ६॥ ततः स्वपुरमायातो निजदेशाधिपोऽभवत् । आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥ १.७॥ ॐ ऐं ह्रीं नमः ॥ ७॥ अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः । कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ॥ १.८॥ ॐ ऐं स्रौं नमः ॥ ८॥ ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः । एकाकी हयमारुह्य जगाम गहनं वनम् ॥ १.९॥ ॐ ऐं प्रें नमः ॥ ९॥ स तत्राश्रममद्राक्षीद्द्विजवर्यस्य मेधसः । प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितम् ॥ १.१०॥ ॐ ऐं म्रीं नमः ॥ १०॥ तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः । इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥ १.११॥ ॐ ऐं ह्लीं नमः ॥ ११॥ सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः । मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् ॥ १.१२॥ ॐ ऐं म्लीं नमः ॥ १२॥ मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा । न जाने स प्रधानो मे शूरो हस्ती सदामदः ॥ १.१३॥ ॐ ऐं स्त्रीं नमः ॥ १३॥ मम वैरिवशं यातः कान् भोगानुपलप्स्यते । ये ममानुगता नित्यं प्रसादधनभोजनैः ॥ १.१४॥ ॐ ऐं क्रां नमः ॥ १४॥ अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् । असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ॥ १.१५॥ ॐ ऐं ह्स्लीं नमः ॥ १५॥ सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति । एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ॥ १.१६॥ ॐ ऐं क्रीं नमः ॥ १६॥ तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः । स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः ॥ १.१७॥ ॐ ऐं चां नमः ॥ १७॥ सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे । इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ॥ १.१८॥ ॐ ऐं भें नमः ॥ १८॥ प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥ १.१९॥ ॐ ऐं क्रीं नमः ॥ १९॥ वैश्य उवाच ॥ १.२०॥ ॐ ऐं वैं नमः ॥ २०॥ समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ॥ १.२१॥ ॐ ऐं ह्रौं नमः ॥ २१॥ पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः । विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ॥ १.२२॥ ॐ ऐं युं नमः ॥ २२॥ वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः । सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ॥ १.२३॥ ॐ ऐं जुं नमः ॥ २३॥ प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः । किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् ॥ १.२४॥ ॐ ऐं हं नमः ॥ २४॥ कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः ॥ १.२५॥ ॐ ऐं शं नमः ॥ २५॥ राजोवाच ॥ १.२६॥ ॐ ऐं रौं नमः ॥ २६॥ यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः ॥ १.२७॥ ॐ ऐं यं नमः ॥ २७॥ तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ॥ १.२८॥ ॐ ऐं विं नमः ॥ २८॥ वैश्य उवाच ॥ १.२९॥ ॐ ऐं वैं नमः ॥ २९॥ एवमेतद्यथा प्राह भवानस्मद्गतं वचः ॥ १.३०॥ ॐ ऐं चें नमः ॥ ३०॥ किं करोमि न बध्नाति मम निष्ठुरतां मनः । यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ॥ १.३१॥ ॐ ऐं ह्रीं नमः ॥ ३१॥ पतिस्वजनहार्दं च हार्दितेष्वेव मे मनः । किमेतन्नाभिजानामि जानन्नपि महामते ॥ १.३२॥ ॐ ऐं क्रूं नमः ॥ ३२॥ यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु । तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते ॥ १.३३॥ ॐ ऐं सं नमः ॥ ३३॥ करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥ १.३४॥ ॐ ऐं कं नमः ॥ ३४॥ मार्कण्डेय उवाच ॥ १.३५॥ ॐ ऐं श्रीं नमः ॥ ३५॥ ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ॥ १.३६॥ ॐ ऐं त्रों नमः ॥ ३६॥ समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः । कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ॥ १.३७॥ ॐ ऐं स्त्रां नमः ॥ ३७॥ उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ ॥ १.३८॥ ॐ ऐं ज्यं नमः ॥ ३८॥ राजोवाच ॥ १.३९॥ ॐ ऐं रौं नमः ॥ ३९॥ भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ॥ १.४०॥ ॐ ऐं द्रां नमः ॥ ४०॥ दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना । ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ॥ १.४१॥ ॐ ऐं ह्रां (द्रीं, द्रों) नमः ॥ ४१॥ जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम । अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ॥ १.४२॥ ॐ ऐं ह्रां नमः ॥ ४२॥ स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति । एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ ॥ १.४३॥ ॐ ऐं द्रूं नमः ॥ ४३॥ दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ । तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ॥ १.४४॥ ॐ ऐं शां नमः ॥ ४४॥ ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥ १.४५॥ ॐ ऐं क्रीं (म्रीं, मीं) नमः ॥ ४५॥ ऋषिरुवाच ॥ १.४६॥ ॐ ऐं श्रौं नमः ॥ ४६॥ ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ॥ १.४७॥ ॐ ऐं जुं नमः ॥ ४७॥ विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक् । दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ॥ १.४८॥ ॐ ऐं ह्ल्रूं नमः ॥ ४८॥ केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः । ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम् ॥ १.४९॥ ॐ ऐं श्रूं नमः ॥ ४९॥ यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः । ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् ॥ १.५०॥ ॐ ऐं प्रीं नमः ॥ ५०॥ मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः । ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु ॥ १.५१॥ ॐ ऐं रं नमः ॥ ५१॥ कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा । मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ॥ १.५२॥ ॐ ऐं वं नमः ॥ ५२॥ लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि । तथापि ममतावर्त्ते मोहगर्ते निपातिताः ॥ १.५३॥ ॐ ऐं ब्रों (व्रीं) नमः ॥ ५३॥ महामायाप्रभावेण संसारस्थितिकारिणा । तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ॥ १.५४॥ ॐ ऐं ब्लं (ब्लूं) नमः ॥ ५४॥ महामाया हरेश्चैषा तया सम्मोह्यते जगत् । ज्ञानिनामपि चेतांसि देवी भगवती हि सा ॥ १.५५॥ ॐ ऐं स्रां (स्त्रां, स्त्रौं) नमः ॥ ५५॥ बलादाकृष्य मोहाय महामाया प्रयच्छति । तया विसृज्यते विश्वं जगदेतच्चराचरम् ॥ १.५६॥ ॐ ऐं ल्वां (व्लां) नमः ॥ ५६॥ सैषा प्रसन्ना वरदा नृणां भवति मुक्तये । सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ॥ १.५७॥ ॐ ऐं लूं नमः ॥ ५७॥ संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ १.५८॥ राजोवाच ॥ १.५९॥ ॐ ऐं सां नमः ॥ ५८॥ भगवन् का हि सा देवी महामायेति यां भवान् ॥ १.६०॥ ॐ ऐं रौं नमः ॥ ५९॥ ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज । ॐ ऐं स्हौं (शौं) नमः ॥ ६०॥ यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा ॥ १.६१॥ ॐ ऐं क्रूं नमः ॥ ६१॥ तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥ १.६२॥ ॐ ऐं शौं नमः ॥ ६२॥ ऋषिरुवाच ॥ १.६३॥ ॐ ऐं श्रौं नमः ॥ ६३॥ नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥ १.६४॥ ॐ ऐं वं नमः ॥ ६४॥ तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम । देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ॥ १.६५॥ ॐ ऐं त्रूं नमः ॥ ६५॥ उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते । योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ॥ १.६६॥ ॐ ऐं क्रौं नमः ॥ ६६॥ आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः । तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ॥ १.६७॥ ॐ ऐं क्लूं नमः ॥ ६७॥ विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ । स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ॥ १.६८॥ ॐ ऐं क्लीं नमः ॥ ६८॥ दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् । तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः ॥ १.६९॥ ॐ ऐं श्रीं नमः ॥ ६९॥ विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् । विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥ १.७०॥ ॐ ऐं ब्लूं नमः ॥ ७०॥ निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १.७१॥ ॐ ऐं ठां नमः ॥ ७१॥ ब्रह्मोवाच ॥ १.७२॥ ॐ ऐं ह्रीं (ठ्रीं) नमः ॥ ७२॥ त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ॥ १.७३॥ ॐ ऐं स्त्रां नमः ॥ ७३॥ सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता । अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः ॥ १.७४॥ ॐ ऐं स्लूं नमः ॥ ७४॥ त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा । त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् ॥ १.७५॥ ॐ ऐं क्रैं नमः ॥ ७५॥ त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा । विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥ १.७६॥ ॐ ऐं त्रां (च्रां) नमः ॥ ७६॥ तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये । महाविद्या महामाया महामेधा महास्मृतिः ॥ १.७७॥ ॐ ऐं फ्रां नमः ॥ ७७॥ महामोहा च भवती महादेवी महेश्वरी । प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥ १.७८॥ ॐ ऐं जीं नमः ॥ ७८॥ कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा । त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ॥ १.७९॥ ॐ ऐं लूं नमः ॥ ७९॥ लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च । खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ १.८०॥ ॐ ऐं स्लूं नमः ॥ ८०॥ शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा । सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ॥ १.८१॥ ॐ ऐं नों नमः ॥ ८१॥ परापराणां परमा त्वमेव परमेश्वरी । यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥ १.८२॥ ॐ ऐं स्त्रीं नमः ॥ ८२॥ तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया । यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ १.८३॥ ॐ ऐं प्रूं नमः ॥ ८३॥ सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः । विष्णुः शरीरग्रहणमहमीशान एव च ॥ १.८४॥ ॐ ऐं सूं (स्रूं, स्रं) नमः ॥ ८४॥ कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् । सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥ १.८५॥ ॐ ऐं ज्रां नमः ॥ ८५॥ मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ । प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥ १.८६॥ ॐ ऐं बौं नमः ॥ ८६॥ बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ १.८७॥ ॐ ऐं ओं नमः ॥ ८७॥ ऋषिरुवाच ॥ १.८८॥ ॐ ऐं श्रौं नमः ॥ ८८॥ एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥ १.८९॥ ॐ ऐं ऋं नमः ॥ ८९॥ विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ । नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥ १.९०॥ ॐ ऐं रूं नमः ॥ ९०॥ निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः । उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ॥ १.९१॥ ॐ ऐं क्लीं नमः ॥ ९१॥ एकार्णवेऽहिशयनात्ततः स ददृशे च तौ । मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ ॥ १.९२॥ ॐ ऐं दुं नमः ॥ ९२॥ क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ । समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ॥ १.९३॥ ॐ ऐं ह्रीं नमः ॥ ९३॥ पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः । तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥ १.९४॥ ॐ ऐं गूं नमः ॥ ९४॥ उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥ १.९५॥ ॐ ऐं लां नमः ॥ ९५॥ श्रीभगवानुवाच ॥ १.९६॥ ॐ ऐं ह्रां नमः ॥ ९६॥ भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥ १.९७॥ ॐ ऐं गं नमः ॥ ९७॥ किमन्येन वरेणात्र एतावद्धि वृतं मया ॥ १.९८॥ ॐ ऐं ऐं नमः ॥ ९८॥ ऋषिरुवाच ॥ १.९९॥ ॐ ऐं श्रौं नमः ॥ ९९॥ वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ॥ १.१००॥ ॐ ऐं जूं नमः ॥ १००॥ विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः । आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥ १.१०१॥ ॐ ऐं डें नमः ॥ १०१॥ ऋषिरुवाच ॥ १.१०२॥ ॐ ऐं श्रौं नमः ॥ १०२॥ तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता । कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥ १.१०३॥ ॐ ऐं छां (छ्रां) नमः ॥ १०३॥ एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् । प्रभावमस्या देव्यास्तु भूयः श‍ृणु वदामि ते ॥ १.१०४॥ ॐ ऐं क्लीं नमः ॥ १०४॥ । ऐं ॐ ॥ ``ॐ श्रीं क्लीं ह्रीं ह्रीं फट् स्वाहा ॥१॥'' (हवनमंत्र) ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् । ससस्त्यश्वकः सुभद्रिकां कांपीलवासिनीं नमः ॥ ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै वाग्भवबीजाधिष्ठात्र्यै महाकाल्यै महाहुतिं समर्पयामि नमः स्वाहा ॥ Variation shloka बीजात्मक तन्त्र दुर्गा सप्तशती के प्रत्येक बीज मन्त्र के अन्त में स्वाहा लगाकर हवन करें तथा प्रथम अध्याय के अन्त में निम्न मन्त्र से हवन करें- ॐ ऐं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै वाग्बीजाधिष्ठात्र्यै महाकालिकायै नमः अहमाहुति समर्पयामि स्वाहा ॥ ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधो नाम प्रथमोऽध्यायः ॥ १॥ उवाच १४, अर्धश्लोकाः २४, श्लोकाः ६६, एवमादितः ॥ १०४॥

॥ २. महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः ॥

विनियोगः अस्य श्री मध्यमचरित्रस्य विष्णुरृषिः । श्रीमहालक्ष्मीर्देवता । उष्णिक् छन्दः । शाकम्भरी शक्तिः । दुर्गा बीजम् । वायुस्तत्त्वम् । यजुर्वेदः स्वरूपम् । श्रीमहालक्ष्मीप्रीत्यर्थे मध्यमचरित्रजपे (पाठे) विनियोगः । ध्यानम् । ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां (धनुष्कुण्डिकां) दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् । शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां (प्रसन्नाननां) सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥ ॐ ह्रीं ऋषिरुवाच ॥ २.१॥ ॐ ऐं श्रौं नमः ॥ १॥ देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा । महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥ २.२॥ ॐ ऐं श्रीं नमः ॥ २॥ तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् । जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः ॥ २.३॥ ॐ ऐं ह्सूं नमः ॥ ३॥ ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् । पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥ २.४॥ ॐ ऐं हौं नमः ॥ ४॥ यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् । त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥ २.५॥ ॐ ऐं ह्रीं नमः ॥ ५॥ सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च । अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति ॥ २.६॥ ॐ ऐं अं नमः ॥ ६॥ स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि । विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥ २.७॥ ॐ ऐं क्लीं नमः ॥ ७॥ एतद्वः कथितं सर्वममरारिविचेष्टितम् । शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥ २.८॥ ॐ ऐं चां नमः ॥ ८॥ इत्थं निशम्य देवानां वचांसि मधुसूदनः । चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥ २.९॥ ॐ ऐं मुं नमः ॥ ९॥ ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः । निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥ २.१०॥ ॐ ऐं डां नमः ॥ १०॥ अन्येषां चैव देवानां शक्रादीनां शरीरतः । निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥ २.११॥ ॐ ऐं यैं नमः ॥ ११॥ अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् । ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥ २.१२॥ ॐ ऐं विं नमः ॥ १२॥ अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् । एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥ २.१३॥ ॐ ऐं च्चें नमः ॥ १३॥ यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् । याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥ २.१४॥ ॐ ऐं ईं नमः ॥ १४॥ सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् । वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥ २.१५॥ ॐ ऐं सौं नमः ॥ १५॥ ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा । वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ॥ २.१६॥ ॐ ऐं गं नमः ॥ १६॥ तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा । नयनत्रितयं जज्ञे तथा पावकतेजसा ॥ २.१७॥ ॐ ऐं त्रौं नमः ॥ १७॥ भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च । अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥ २.१८॥ ॐ ऐं लूं नमः ॥ १८॥ ततः समस्तदेवानां तेजोराशिसमुद्भवाम् । तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः । ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च ॥ २.१९॥ ॐ ऐं वं नमः ॥ १९॥ शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् । चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ॥ २.२०॥ ॐ ऐं ह्रां नमः ॥ २०॥ शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः । मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥ २.२१॥ ॐ ऐं क्रीं नमः ॥ २१॥ वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः । ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ॥ २.२२॥ ॐ ऐं सौं नमः ॥ २२॥ कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ । प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥ २.२३॥ ॐ ऐं यं नमः ॥ २३॥ समस्तरोमकूपेषु निजरश्मीन् दिवाकरः । कालश्च दत्तवान् खड्गं तस्यै चर्म च निर्मलम् ॥ २.२४॥ ॐ ऐं ऐं नमः ॥ २४॥ क्षीरोदश्चामलं हारमजरे च तथाम्बरे । चूडामणिं तथा दिव्यं कुण्डले कटकानि च ॥ २.२५॥ ॐ ऐं मूं नमः ॥ २५॥ अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु । नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ॥ २.२६॥ ॐ ऐं सं नमः ॥ २६॥ अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च । विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥ २.२७॥ ॐ ऐं हं नमः ॥ २७॥ अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् । अम्लानपङ्कजां मालां शिरस्युरसि चापराम् ॥ २.२८॥ ॐ ऐं सं नमः ॥ २८॥ अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् । हिमवान् वाहनं सिंहं रत्नानि विविधानि च ॥ २.२९॥ ॐ ऐं सों नमः ॥ २९॥ ददावशून्यं सुरया पानपात्रं धनाधिपः । शेषश्च सर्वनागेशो महामणिविभूषितम् ॥ २.३०॥ ॐ ऐं शं नमः ॥ ३०॥ नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् । अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ॥ २.३१॥ ॐ ऐं हं नमः ॥ ३१॥ सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः । तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ॥ २.३२॥ ॐ ऐं ह्रौं नमः ॥ ३२॥ अमायतातिमहता प्रतिशब्दो महानभूत् । चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे ॥ २.३३॥ ॐ ऐं म्लीं नमः ॥ ३३॥ चचाल वसुधा चेलुः सकलाश्च महीधराः । जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥ २.३४॥ ॐ ऐं यूं (यं) नमः ॥ ३४॥ तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः । दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यममरारयः ॥ २.३५॥ ॐ ऐं त्रूं नमः ॥ ३५॥ सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः । आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥ २.३६॥ ॐ ऐं स्त्रीं नमः ॥ ३६॥ अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः । स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ॥ २.३७॥ ॐ ऐं आं नमः ॥ ३७॥ पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् । क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥ २.३८॥ ॐ ऐं प्रें नमः ॥ ३८॥ दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् । ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥ २.३९॥ ॐ ऐं शं नमः ॥ ३९॥ शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् । महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥ २.४०॥ ॐ ऐं ह्रां नमः ॥ ४०॥ युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः । रथानामयुतैः षड्भिरुदग्राख्यो महासुरः ॥ २.४१॥ ॐ ऐं स्मूं नमः ॥ ४१॥ अयुध्यतायुतानां च सहस्रेण महाहनुः । पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ॥ २.४२॥ ॐ ऐं ऊं नमः ॥ ४२॥ अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे । गजवाजिसहस्रौघैरनेकैः परिवारितः ॥ २.४३॥ ॐ ऐं गूं नमः ॥ ४३॥ वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत । बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ॥ २.४४॥ ॐ ऐं व्यं नमः ॥ ४४॥ युयुधे संयुगे तत्र रथानां परिवारितः । अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥ २.४५॥ ॐ ऐं ह्रं नमः ॥ ४५॥ युयुधुः संयुगे देव्या सह तत्र महासुराः । कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा ॥ २.४६॥ ॐ ऐं भैं नमः ॥ ४६॥ हयानां च वृतो युद्धे तत्राभून्महिषासुरः । तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा ॥ २.४७॥ ॐ ऐं ह्रां नमः ॥ ४७॥ युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः । केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ॥ २.४८॥ ॐ ऐं क्रूं नमः ॥ ४८॥ देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः । सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥ २.४९॥ ॐ ऐं मूं नमः ॥ ४९॥ लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी । अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥ २.५०॥ ॐ ऐं ल्रीं नमः ॥ ५०॥ मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी । सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥ २.५१॥ ॐ ऐं श्रां नमः ॥ ५१॥ चचारासुरसैन्येषु वनेष्विव हुताशनः । निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका ॥ २.५२॥ ॐ ऐं द्रूं नमः ॥ ५२॥ त एव सद्यः सम्भूता गणाः शतसहस्रशः । युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ॥ २.५३॥ ॐ ऐं ह्नूं (ह्रूं) नमः ॥ ५३॥ नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः । अवादयन्त पटहान् गणाः शङ्खांस्तथापरे ॥ २.५४॥ ॐ ऐं ह्सौं नमः ॥ ५४॥ मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे । ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः ॥ २.५५॥ ॐ ऐं क्रां नमः ॥ ५५॥ खड्गादिभिश्च शतशो निजघान महासुरान् । पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥ २.५६॥ ॐ ऐं स्हौं नमः ॥ ५६॥ असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् । केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे ॥ २.५७॥ ॐ ऐं म्लूं नमः ॥ ५७॥ विपोथिता निपातेन गदया भुवि शेरते । वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥ २.५८॥ ॐ ऐं श्रीं नमः ॥ ५८॥ केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि । निरन्तराः शरौघेण कृताः केचिद्रणाजिरे ॥ २.५९॥ ॐ ऐं गैं नमः ॥ ५९॥ श्येनानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः । केषाञ्चिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ॥ २.६०॥ ॐ ऐं क्रीं नमः ॥ ६०॥ शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः । विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः ॥ २.६१॥ ॐ ऐं त्रीं नमः ॥ ६१॥ एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः । छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥ २.६२॥ ॐ ऐं क्सीं नमः ॥ ६२॥ कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः । ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः ॥ २.६३॥ ॐ ऐं फ्रों (कं) नमः ॥ ६३॥ कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः । तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ॥ २.६४॥ ॐ ऐं फ्रों (फ्रौं) नमः ॥ ६४॥ पातितै रथनागाश्वैरसुरैश्च वसुन्धरा । अगम्या साभवत्तत्र यत्राभूत् स महारणः ॥ २.६५॥ ॐ ऐं ह्रीं नमः ॥ ६५॥ शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः । मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥ २.६६॥ ॐ ऐं शां नमः ॥ ६६॥ क्षणेन तन्महासैन्यमसुराणां तथाम्बिका । निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् ॥ २.६७॥ ॐ ऐं क्ष्म्रीं नमः ॥ ६७॥ स च सिंहो महानादमुत्सृजन् धुतकेसरः । शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥ २.६८॥ ॐ ऐं रों नमः ॥ ६८॥ देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः । यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ॥ २.६९॥ ॐ ऐं डूं (ङूं, ङुं) नमः ॥ ६९॥ ``ॐ ऐं क्रीं क्रां सौं सः फट् स्वाहा ॥ २॥'' (हवनमंत्र) ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥ ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै हृल्लेखाबीजाधिष्ठात्र्यै महालक्ष्म्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥ Variation shloka ॐ ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै हृल्लेखाबीजाधिष्ठात्र्यै महालक्ष्म्यै नमः अहमाहुति समर्पयामि स्वाहा ॥ ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः ॥ २॥ उवाच १, अर्धश्लोकाः ६८, श्लोकाः ६९, एवमादितः ॥ १७३॥

॥ ३. महिषासुरवधो नाम तृतीयोऽध्यायः ॥

ध्यानम् । ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् । हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम् । ॐ ऋषिरुवाच ॥ ३.१॥ ॐ ऐं श्रीं (श्रौं, श्रों) नमः ॥ १॥ निहन्यमानं तत्सैन्यमवलोक्य महासुरः । सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् ॥ ३.२॥ ॐ ऐं क्लीं नमः ॥ २॥ स देवीं शरवर्षेण ववर्ष समरेऽसुरः । यथा मेरुगिरेः श‍ृङ्गं तोयवर्षेण तोयदः ॥ ३.३॥ ॐ ऐं सां नमः ॥ ३॥ तस्य छित्वा ततो देवी लीलयैव शरोत्करान् । जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ॥ ३.४॥ ॐ ऐं त्रों नमः ॥ ४॥ चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् । विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः ॥ ३.५॥ ॐ ऐं प्रूं नमः ॥ ५॥ सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः । अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ॥ ३.६॥ ॐ ऐं म्लीं नमः ॥ ६॥ सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि । आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥ ३.७॥ ॐ ऐं क्रौं नमः ॥ ७॥ तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन । ततो जग्राह शूलं स कोपादरुणलोचनः ॥ ३.८॥ ॐ ऐं व्रीं नमः ॥ ८॥ चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः । जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥ ३.९॥ ॐ ऐं स्लीं नमः ॥ ९॥ दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत । तेन तच्छतधा नीतं शूलं स च महासुरः ॥ ३.१०॥ ॐ ऐं ह्रीं नमः ॥ १०॥ हते तस्मिन्महावीर्ये महिषस्य चमूपतौ । आजगाम गजारूढश्चामरस्त्रिदशार्दनः ॥ ३.११॥ ॐ ऐं हौं नमः ॥ ११॥ सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् । हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् ॥ ३.१२॥ ॐ ऐं श्रां नमः ॥ १२॥ भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः । चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥ ३.१३॥ ॐ ऐं ग्रों नमः ॥ १३॥ ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः । बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥ ३.१४॥ ॐ ऐं क्रूं नमः ॥ १४॥ युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ । युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः ॥ ३.१५॥ ॐ ऐं क्रीं नमः ॥ १५॥ ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा । करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥ ३.१६॥ ॐ ऐं यां नमः ॥ १६॥ उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः । दन्तमुष्टितलैश्चैव करालश्च निपातितः ॥ ३.१७॥ ॐ ऐं द्लूं नमः ॥ १७॥ देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् । बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥ ३.१८॥ ॐ ऐं द्रूं नमः ॥ १८॥ उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् । त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥ ३.१९॥ ॐ ऐं क्षं नमः ॥ १९॥ बिडालस्यासिना कायात् पातयामास वै शिरः । दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥ ३.२०॥ ॐ ऐं ओं नमः ॥ २०॥ एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः । माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥ ३.२१॥ ॐ ऐं क्रौं नमः ॥ २१॥ कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् । लाङ्गूलताडितांश्चान्यान् श‍ृङ्गाभ्यां च विदारितान् ॥ ३.२२॥ ॐ ऐं क्ष्म्क्ल्रीं नमः ॥ २२॥ वेगेन कांश्चिदपरान्नादेन भ्रमणेन च । निःश्वासपवनेनान्यान्पातयामास भूतले ॥ ३.२३॥ ॐ ऐं वां नमः ॥ २३॥ निपात्य प्रमथानीकमभ्यधावत सोऽसुरः । सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥ ३.२४॥ ॐ ऐं श्रूं नमः ॥ २४॥ सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः । श‍ृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥ ३.२५॥ ॐ ऐं ब्लूं नमः ॥ २५॥ वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत । लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥ ३.२६॥ ॐ ऐं ल्रीं नमः ॥ २६॥ धुतश‍ृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः । श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥ ३.२७॥ ॐ ऐं प्रें नमः ॥ २७॥ इति क्रोधसमाध्मातमापतन्तं महासुरम् । दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥ ३.२८॥ ॐ ऐं हूं नमः ॥ २८॥ सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् । तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥ ३.२९॥ ॐ ऐं ह्रौं नमः ॥ २९॥ ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः । छिनत्ति तावत् पुरुषः खड्गपाणिरदृश्यत ॥ ३.३०॥ ॐ ऐं दें नमः ॥ ३०॥ तत एवाशु पुरुषं देवी चिच्छेद सायकैः । तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः ॥ ३.३१॥ ॐ ऐं नूं नमः ॥ ३१॥ करेण च महासिंहं तं चकर्ष जगर्ज च । कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥ ३.३२॥ ॐ ऐं आं नमः ॥ ३२॥ ततो महासुरो भूयो माहिषं वपुरास्थितः । तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥ ३.३३॥ ॐ ऐं फ्रां नमः ॥ ३३॥ ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् । पपौ पुनः पुनश्चैव जहासारुणलोचना ॥ ३.३४॥ ॐ ऐं प्रीं नमः ॥ ३४॥ ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः । विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् ॥ ३.३५॥ ॐ ऐं दूं नमः ॥ ३५॥ सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः । उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥ ३.३६॥ ॐ ऐं फ्रीं नमः ॥ ३६॥ देव्युवाच ॥ ३.३७॥ ॐ ऐं ह्रीं नमः ॥ ३७॥ गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् । मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥ ३.३८॥ ॐ ऐं गूं नमः ॥ ३८॥ ऋषिरुवाच ॥ ३.३९॥ ॐ ऐं श्रौं नमः ॥ ३९॥ एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् । पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥ ३.४०॥ ॐ ऐं सां नमः ॥ ४०॥ ततः सोऽपि पदाक्रान्तस्तया निजमुखात्तदा । अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥ ३.४१॥ ॐ ऐं श्रीं नमः ॥ ४१॥ अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः । तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥ ३.४२॥ ॐ ऐं जुं नमः ॥ ४२॥ ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् । प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥ ३.४३॥ ॐ ऐं हं नमः ॥ ४३॥ तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ३.४४॥ ॐ ऐं सं नमः ॥ ४४॥ ``ॐ ह्रीं श्रीं कुं फट् स्वाहा ॥ ३॥'' (हवनमंत्र) ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥ ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै हृल्लेखाबीजाधिष्ठात्र्यै महालक्ष्म्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥ Variation shloka ॐ ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै हृल्लेखाबीजाधिष्ठात्र्यै महालक्ष्म्यै नमः अहमाहुति समर्पयामि स्वाहा ॥ ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः ॥ ३॥ उवाच ३, अर्धश्लोकाः ४१, श्लोकाः ४४, एवमादितः ॥ २१७॥

॥ ४. शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ॥

ध्यानम् । ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् । सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद्दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥ ॐ ऋषिरुवाच ॥ ४.१॥ ॐ ऐं श्रौं नमः ॥ १॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ ४.२॥ ॐ ऐं सौं नमः ॥ २॥ देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ ४.३॥ ॐ ऐं दिं (दों) नमः ॥ ३॥ यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च । सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥ ४.४॥ ॐ ऐं प्रें नमः ॥ ४॥ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ ४.५॥ ॐ ऐं यां नमः ॥ ५॥ किं वर्णयाम तव रूपमचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि । किं चाहवेषु चरितानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु ॥ ४.६॥ ॐ ऐं रूं नमः ॥ ६॥ हेतुः समस्तजगतां त्रिगुणापि दोषै- र्न ज्ञायसे हरिहरादिभिरप्यपारा । सर्वाश्रयाखिलमिदं जगदंशभूत- मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥ ४.७॥ ॐ ऐं भं नमः ॥ ७॥ यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि । स्वाहासि वै पितृगणस्य च तृप्तिहेतु- रुच्चार्यसे त्वमत एव जनैः स्वधा च ॥ ४.८॥ ॐ ऐं सूं नमः ॥ ८॥ या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः । मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै- र्विद्यासि सा भगवती परमा हि देवि ॥ ४.९॥ ॐ ऐं श्रां नमः ॥ ९॥ शब्दात्मिका सुविमलर्ग्यजुषां निधान- मुद्गीथरम्यपदपाठवतां च साम्नाम् । देवि त्रयी भगवती भवभावनाय वार्तासि सर्वजगतां परमार्तिहन्त्री ॥ ४.१०॥ ॐ ऐं औं नमः ॥ १०॥ मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा । श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥ ४.११॥ ॐ ऐं लूं नमः ॥ ११॥ ईषत्सहासममलं परिपूर्णचन्द्र- बिम्बानुकारि कनकोत्तमकान्तिकान्तम् । अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण ॥ ४.१२॥ ॐ ऐं डूं नमः ॥ १२॥ दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल- मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः । प्राणान् मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन ॥ ४.१३॥ ॐ ऐं जूं नमः ॥ १३॥ देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि । विज्ञातमेतदधुनैव यदस्तमेत- न्नीतं बलं सुविपुलं महिषासुरस्य ॥ ४.१४॥ ॐ ऐं धूं नमः ॥ १४॥ ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति बन्धुवर्गः । धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना ॥ ४.१५॥ ॐ ऐं त्रें नमः ॥ १५॥ धर्म्याणि देवि सकलानि सदैव कर्मा- ण्यत्यादृतः प्रतिदिनं सुकृती करोति । स्वर्गं प्रयाति च ततो भवती प्रसादा- ल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥ ४.१६॥ ॐ ऐं ह्रीं नमः ॥ १६॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॥ ४.१७॥ ॐ ऐं श्रीं नमः ॥ १७॥ एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् । सङ्ग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान्विनिहंसि देवि ॥ ४.१८॥ ॐ ऐं ईं नमः ॥ १८॥ दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् । लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वहितेषुसाध्वी ॥ ४.१९॥ ॐ ऐं ह्रां नमः ॥ १९॥ खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् । यन्नागता विलयमंशुमदिन्दुखण्ड- योग्याननं तव विलोकयतां तदेतत् ॥ ४.२०॥ ॐ ऐं ह्लरूं नमः ॥ २०॥ दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः । वीर्यं च हन्तृ हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥ ४.२१॥ ॐ ऐं क्लूं नमः ॥ २१॥ केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र । चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥ ४.२२॥ ॐ ऐं क्रां नमः ॥ २२॥ त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा । नीता दिवं रिपुगणा भयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते ॥ ४.२३॥ ॐ ऐं ल्लूं नमः ॥ २३॥ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च ॥ ४.२४॥ ॐ ऐं फ्रें नमः ॥ २४॥ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यान्तथेश्वरि ॥ ४.२५॥ ॐ ऐं क्रीं नमः ॥ २५॥ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । यानि चात्यर्थतघोराणि तै रक्षास्मांस्तथा भुवम् ॥ ४.२६॥ ॐ ऐं म्लूं नमः ॥ २६॥ खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके । करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ॥ ४.२७॥ ॐ ऐं घ्रें नमः ॥ २७॥ ऋषिरुवाच ॥ ४.२८॥ ॐ ऐं श्रौं नमः ॥ २८॥ एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः । अर्चिता जगतां धात्री तथा गन्धानुलेपनैः ॥ ४.२९॥ ॐ ऐं ह्रौं नमः ॥ २९॥ भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता । प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् ॥ ४.३०॥ ॐ ऐं व्रीं नमः ॥ ३०॥ देव्युवाच ॥ ४.३१॥ ॐ ऐं ह्रीं नमः ॥ ३१॥ व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ॥ ४.३२॥ ॐ ऐं त्रौं नमः ॥ ३२॥ देवा ऊचुः ॥ ४.३३॥ ॐ ऐं ह्ल्लौं (हसौं) नमः ॥ ३३॥ भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ॥ ४.३४॥ ॐ ऐं गीं नमः ॥ ३४॥ यदयं निहतः शत्रुरस्माकं महिषासुरः । यदि चापि वरो देयस्त्वयास्माकं महेश्वरि ॥ ४.३५॥ ॐ ऐं यूं नमः ॥ ३५॥ संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः । यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ॥ ४.३६॥ ॐ ऐं ह्लीं नमः ॥ ३६॥ तस्य वित्तर्द्धिविभवैर्धनदारादिसम्पदाम् । वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ॥ ४.३७॥ ॐ ऐं ह्लूं नमः ॥ ३७॥ ऋषिरुवाच ॥ ४.३८॥ ॐ ऐं श्रौं नमः ॥ ३८॥ इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः । तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥ ४.३९॥ ॐ ऐं ओं नमः ॥ ३९॥ इत्येतत्कथितं भूप सम्भूता सा यथा पुरा । देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ॥ ४.४०॥ ॐ ऐं अं नमः ॥ ४०॥ पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् । वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः ॥ ४.४१॥ ॐ ऐं म्हौं नमः ॥ ४१॥ रक्षणाय च लोकानां देवानामुपकारिणी । तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते ॥ ४.४२॥ ॐ ऐं प्रीं नमः ॥ ४२॥ ह्रीं ॐ । ``ॐ अं ह्रीं श्रीं हंसः फट् स्वाहा ॥ ४॥(ॐ अं ह्रीं हंसः फट् स्वाहा)'' (हवनमंत्र) ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥ ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै हृल्लेखाबीजाधिष्ठात्र्यै महालक्ष्म्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥ Variation shloka ॐ ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै हृल्लेखाबीजाधिष्ठात्र्यै महालक्ष्म्यै नमः अहमाहुति समर्पयामि स्वाहा ॥ ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ॥ ४॥ उवाच ५, अर्धश्लोकौ २, श्लोकाः ३५, एवमादितः ॥ २५९॥

॥ ५. देव्या दूतसंवादो नाम पञ्चमोऽध्यायः ॥

विनियोगः अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः । श्रीमहासरस्वती देवता । अनुष्टुप् छन्दः । भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्त्वम् । सामवेदः स्वरूपम् । श्रीमहासरस्वतीप्रीत्यर्थे उत्तरचरित्रपाठे विनियोगः । ध्यानम् । घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् । गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा- पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥ ॐ क्लीं ऋषिरुवाच ॥ ५.१॥ ॐ ऐं श्रौं नमः ॥ १॥ पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः । त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात् ॥ ५.२॥ ॐ ऐं प्रीं नमः ॥ २॥ तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् । कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥ ५.३॥ ॐ ऐं आं नमः ॥ ३॥ तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च । ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥ ५.४॥ ॐ ऐं ह्रीं नमः ॥ ४॥ हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः । महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥ ५.५॥ ॐ ऐं ल्रीं नमः ॥ ५॥ तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः । भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥ ५.६॥ ॐ ऐं त्रों नमः ॥ ६॥ इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् । जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥ ५.७॥ ॐ ऐं क्रीं नमः ॥ ७॥ देवा ऊचुः ॥ ५.८॥ ॐ ऐं ह्सौं नमः ॥ ८॥ नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ५.९॥ ॐ ऐं ह्रीं नमः ॥ ९॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः । ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ ५.१०॥ ॐ ऐं श्रीं नमः ॥ १०॥ कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः । नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥ ५.११॥ ॐ ऐं हूं नमः ॥ ११॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै । ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ ५.१२॥ ॐ ऐं क्लीं नमः ॥ १२॥ अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः । नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ५.१३॥ ॐ ऐं रौं नमः ॥ १३॥ या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.१४-१६॥ ॐ ऐं स्त्रीं नमः ॥ १४॥ ॐ ऐं म्लीं नमः ॥ १५॥ ॐ ऐं प्लूं नमः ॥ १६॥ या देवी सर्वभूतेषु चेतनेत्यभिधीयते । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.१७-१९॥ ॐ ऐं स्हां नमः ॥ १७॥ ॐ ऐं स्त्रीं नमः ॥ १८॥ ॐ ऐं ग्लूं नमः ॥ १९॥ या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२०-२२॥ ॐ ऐं व्रीं नमः ॥ २०॥ ॐ ऐं सौं नमः ॥ २१॥ ॐ ऐं लूं नमः ॥ २२॥ या देवी सर्वभूतेषु निद्रारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२३-२५॥ ॐ ऐं ल्लूं नमः ॥ २३॥ ऐं द्रां नमः ॥ २४॥ ॐ ऐं क्सां नमः ॥ २५॥ या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२६-२८॥ ॐ ऐं क्ष्म्रीं नमः ॥ २६॥ ॐ ऐं ग्लौं नमः ॥ २७॥ ॐ ऐं स्कूँ (स्कूं, स्कं) नमः ॥ २८॥ या देवी सर्वभूतेषु छायारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२९-३१॥ ॐ ऐं त्रूं नमः ॥ २९॥ ॐ ऐं स्क्लूं नमः ॥ ३०॥ ॐ ऐं क्रौं नमः ॥ ३१॥ या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३२-३४॥ ॐ ऐं छ्रीं नमः ॥ ३२॥ ॐ ऐं म्लूं नमः ॥ ३३॥ ॐ ऐं क्लूं नमः ॥ ३४॥ या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३५-३७॥ ॐ ऐं शां नमः ॥ ३५॥ ॐ ऐं ल्हीं नमः ॥ ३६॥ ॐ ऐं स्त्रूं नमः ॥ ३७॥ या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३८-४०॥ ॐ ऐं ल्लीं नमः ॥ ३८॥ ॐ ऐं लीं नमः ॥ ३९॥ ॐ ऐं सं नमः ॥ ४०॥ या देवी सर्वभूतेषु जातिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४१-४३॥ ॐ ऐं लूं नमः ४१॥ ॐ ऐं ह्सूं नमः ॥ ४२॥ ॐ ऐं श्रूं नमः ॥ ४३॥ या देवी सर्वभूतेषु लज्जारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४४-४६॥ ॐ ऐं जूं नमः ॥ ४४॥ ॐ ऐं ह्स्ल्रीं नमः ॥ ४५॥ ॐ ऐं स्कीं नमः ॥ ४६॥ या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४७-४९॥ ॐ ऐं क्लां नमः ॥ ४७॥ ॐ ऐं श्रूं नमः ॥ ४८॥ ॐ ऐं हं नमः ॥ ४९॥ या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५०-५२॥ ॐ ऐं ह्लीं नमः ॥ ५०॥ ॐ ऐं क्स्रूं नमः ॥ ५१॥ ॐ ऐं द्रौं नमः ॥ ५२॥ या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५३-५५॥ ॐ ऐं क्लूं नमः ॥ ५३॥ ॐ ऐं गां नमः ॥ ५४॥ ॐ ऐ सं नमः ॥ ५५॥ या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५६-५८॥ ॐ ऐं ल्स्रां नमः ॥ ५६॥ ॐ ऐं फ्रीं नमः ॥ ५७॥ ॐ ऐं स्लां नमः ॥ ५८॥ या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५९-६१॥ ॐ ऐं ल्लूं नमः ॥ ५९॥ ॐ ऐं फ्रें नमः ॥ ६०॥ ॐ ऐं ओं नमः ॥ ६१॥ या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६२-६४॥ ॐ ऐं स्मलीं (स्म्लीं) नमः ॥ ६२॥ ॐ ऐं ह्रां नमः ॥ ६३॥ ॐ ऐं ॐ (ओं, ऊं) नमः ॥ ६४॥ या देवी सर्वभूतेषु दयारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६५-६७॥ ॐ ऐं ह्लूं नमः ॥ ६५॥ ॐ ऐं हूँ (हूं) नमः ॥ ६६॥ ॐ ऐं नं नमः ॥ ६७॥ या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६८-७०॥ ॐ ऐं स्रां नमः ॥ ६८॥ ॐ ऐं वं नमः ॥ ६९॥ ॐ ऐं मं नमः ॥ ७०॥ या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७१-७३॥ ॐ ऐं म्क्लीं नमः ॥ ७१॥ ॐ ऐं शां नमः ॥ ७२॥ ॐ ऐं लं नमः ॥ ७३॥ या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७४-७६॥ ॐ ऐं भैं नमः ॥ ७४॥ ॐ ऐं ल्लूं नमः ॥ ७५॥ ॐ ऐं हौं नमः ॥ ७६॥ इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या । भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥ ५.७७॥ ॐ ऐं ईं नमः ॥ ७७॥ चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७८-८०॥ ॐ ऐं चें नमः ॥ ७८॥ ॐ ऐं ल्क्रीं नमः ॥ ७९॥ ॐ ऐं ह्ल्रीं नमः ॥ ८०॥ स्तुता सुरैः पूर्वमभीष्टसंश्रया- त्तथा सुरेन्द्रेण दिनेषु सेविता । करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥ ५.८१॥ॐ ऐं क्ष्म्ल्रीं नमः ॥ ८१॥ या साम्प्रतं चोद्धतदैत्यतापितै- रस्माभिरीशा च सुरैर्नमस्यते । या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ॥ ५.८२॥ॐ ऐं यूं नमः ॥ ८२॥ ऋषिरुवाच ॥ ५.८३॥ ॐ ऐं श्रौं नमः ॥ ८३॥ एवं स्तवाभियुक्तानां देवानां तत्र पार्वती । स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥ ५.८४॥ ॐ ऐं ह्रौं नमः ॥ ८४॥ साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का । शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा ॥ ५.८५॥ ॐ ऐं भ्रूं नमः ॥ ८५॥ स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः । देवैः समेतैः समरे निशुम्भेन पराजितैः ॥ ५.८६॥ ॐ ऐं क्स्त्रीं नमः ॥ ८६॥ शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका । कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥ ५.८७॥ ॐ ऐं आं नमः ॥ ८७॥ तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती । कालिकेति समाख्याता हिमाचलकृताश्रया ॥ ५.८८॥ ॐ ऐं क्रूं नमः ॥ ८८॥ ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् । ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ॥ ५.८९॥ ॐ ऐं त्रूं नमः ॥ ८९॥ ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा । काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥ ५.९०॥ ॐ ऐं डूं नमः ॥ ९०॥ नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् । ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥ ५.९१॥ ॐ ऐं जां नमः ॥ ९१॥ स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशस्त्विषा । सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥ ५.९२॥ ॐ ऐं ह्लरूं (ह्ल्रूं) नमः ॥ ९२॥ यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो । त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥ ५.९३॥ ॐ ऐं फ्रौं नमः ॥ ९३॥ ऐरावतः समानीतो गजरत्नं पुरन्दरात् । पारिजाततरुश्चायं तथैवोच्चैःश्रवा हयः ॥ ५.९४॥ ॐ ऐं क्रौं नमः ॥ ९४॥ विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे । रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् ॥ ५.९५॥ ॐ ऐं किं नमः ॥ ९५॥ निधिरेष महापद्मः समानीतो धनेश्वरात् । किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् ॥ ५.९६॥ ॐ ऐं ग्लूं नमः ॥ ९६॥ छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति । तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः ॥ ५.९७॥ ॐ ऐं छ्र्क्लीं नमः ॥ ९७॥ मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता । पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे ॥ ५.९८॥ ॐ ऐं रं नमः ॥ ९८॥ निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः । वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी ॥ ५.९९॥ ॐ ऐं क्सैं नमः ॥ ९९॥ एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते । स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥ ५.१००॥ ॐ ऐं स्हुं नमः ॥ १००॥ ऋषिरुवाच ॥ ५.१०१॥ ॐ ऐं श्रौं नमः ॥ १०१॥ निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः । प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ॥ ५.१०२॥ ॐ ऐं ह्श्रीं नमः ॥ १०२॥ इति चेति च वक्तव्या सा गत्वा वचनान्मम । यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥ ५.१०३॥ ॐ ऐं ओं नमः ॥ १०३॥ स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने । तां च देवीं ततः प्राह श्लक्ष्णं मधुरया गिरा ॥ ५.१०४॥ ॐ ऐं लूं नमः ॥ १०४॥ दूत उवाच ॥ ५.१०५॥ ॐ ऐं ल्हूं नमः ॥ १०५॥ देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः । दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥ ५.१०६॥ ॐ ऐं र्ल्लूं (ल्लूं) नमः ॥ १०६॥ अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु । निर्जिताखिलदैत्यारिः स यदाह श‍ृणुष्व तत् ॥ ५.१०७॥ ॐ ऐं स्क्रीं नमः ॥ १०७॥ मम त्रैलोक्यमखिलं मम देवा वशानुगाः । यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ॥ ५.१०८॥ ॐ ऐं स्स्रौं नमः ॥ १०८॥ त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः । तथैव गजरत्नं च हृतं देवेन्द्रवाहनम् ॥ ५.१०९॥ ॐ ऐं स्श्रूं नमः ॥ १०९॥ क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः । उच्चैःश्रवससञ्ज्ञं तत्प्रणिपत्य समर्पितम् ॥ ५.११०॥ ॐ ऐं क्ष्म्क्लीं नमः ॥ ११०॥ यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च । रत्नभूतानि भूतानि तानि मय्येव शोभने ॥ ५.१११॥ ॐ ऐं व्रीं नमः ॥ १११॥ स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् । सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् ॥ ५.११२॥ ॐ ऐं सीं नमः ॥ ११२॥ मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् । भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः ॥ ५.११३॥ ॐ ऐं भ्रूं नमः ॥ ११३॥ परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् । एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥ ५.११४॥ ॐ ऐं लां नमः ॥ ११४॥ ऋषिरुवाच ॥ ५.११५॥ ॐ ऐं श्रौं नमः ॥ ११५॥ इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ । दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥ ५.११६॥ ॐ ऐं स्हैं नमः ॥ ११६॥ देव्युवाच ॥ ५.११७॥ ॐ ऐं ह्रीं नमः ॥ ११७॥ सत्यमुक्तं त्वया नात्र मिथ्या किञ्चित्त्वयोदितम् । त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ॥ ५.११८॥ ॐ ऐं श्रीं नमः ॥ ११८॥ किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् । श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥ ५.११९॥ ॐ ऐं फ्रें नमः ॥ ११९॥ यो मां जयति सङ्ग्रामे यो मे दर्पं व्यपोहति । यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥ ५.१२०॥ ॐ ऐं रूं नमः ॥ १२०॥ तदागच्छतु शुम्भोऽत्र निशुम्भो वा महाबलः । मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु ॥ ५.१२१॥ ॐ ऐं च्छूं नमः ॥ १२१॥ दूत उवाच ॥ ५.१२२॥ ॐ ऐं ल्हूं नमः ॥ १२२॥ अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः । त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः ॥ ५.१२३॥ ॐ ऐं कं नमः ॥ १२३॥ अन्येषामपि दैत्यानां सर्वे देवा न वै युधि । तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका ॥ ५.१२४॥ ॐ ऐं द्रें नमः ॥ १२४॥ इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे । शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥ ५.१२५॥ ॐ ऐं श्रीं नमः ॥ १२५॥ सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः । केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥ ५.१२६॥ ॐ ऐं सां नमः ॥ १२६॥ देव्युवाच ॥ ५.१२७॥ ॐ ऐं ह्रीं नमः ॥ १२७॥ एवमेतद् बली शुम्भो निशुम्भश्चापितादृशः । किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥ ५.१२८॥ ॐ ऐं ऐं नमः ॥ १२८॥ स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः । तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु यत् ॥ ५.१२९॥ ॐ ऐं स्क्लीं नमः ॥ १२९॥ ``ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे स्वाहा ॥ ५॥'' (बीजमन्त्र उपलब्ध नहीं है । अतः इस के स्थान पर नवर्णमन्त्र से हवन किया जा सकता है ।) ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥ ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥ Variation shloka ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥ ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देव्या दूतसंवादो नाम पञ्चमोऽध्यायः ॥ ५॥ उवाच ९, त्रिपान्मन्त्राः ६६, श्लोकाः ५४, एवमादितः ॥ ३८८॥

॥ ६. शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्ठोऽध्यायः ॥

ध्यानम् । ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरु रत्नावली- भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम् । मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां सर्वज्ञेश्वरभैरवाङ्गनिलयां पद्मावतीं चिन्तये ॥ ॐ ऋषिरुवाच ॥ ६.१॥ ॐ ऐं श्रौं नमः ॥ १॥ इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः । समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥ ६.२॥ ॐ ऐं ओं नमः ॥ २॥ तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः । सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥ ६.३॥ ॐ ऐं त्रूं नमः ॥ ३॥ हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः । तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् ॥ ६.४॥ ॐ ऐं ह्रौं नमः ॥ ४॥ तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः । स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥ ६.५॥ ॐ ऐं क्रौं नमः ॥ ५॥ ऋषिरुवाच ॥ ६.६॥ ॐ ऐं ह्रीं (श्रौं) नमः ॥ ६॥ तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः । वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥ ६.७॥ ॐ ऐं त्रौं (त्रीं) नमः ॥ ७॥ स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् । जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ॥ ६.८॥ ॐ ऐं क्लीं नमः ॥ ८॥ न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति । ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥ ६.९॥ ॐ ऐं प्रीं नमः ॥ ९॥ देव्युवाच ॥ ६.१०॥ ॐ ऐं ह्रीं नमः ॥ १०॥ दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः । बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥ ६.११॥ ॐ ऐं ह्रौं नमः ॥ ११॥ ऋषिरुवाच ॥ ६.१२॥ ॐ ऐं श्रौं नमः ॥ १२॥ इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः । हुङ्कारेणैव तं भस्म सा चकाराम्बिका तदा ॥ ६.१३॥ ॐ ऐं ऐं नमः ॥ १३॥ अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका । ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ॥ ६.१४॥ ॐ ऐं ओं नमः ॥ १४॥ ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् । पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ॥ ६.१५॥ ॐ ऐं श्रीं नमः ॥ १५॥ कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् । आक्रान्त्या चाधरेणान्यान् जघान स महासुरान् ॥ ६.१६॥ ॐ ऐं क्रां नमः ॥ १६॥ केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी । तथा तलप्रहारेण शिरांसि कृतवान्पृथक् ॥ ६.१७॥ ॐ ऐं हूं नमः ॥ १७॥ विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे । पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ॥ ६.१८॥ ॐ ऐं छ्रां क्लीं नमः ॥ १८॥ क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना । तेन केसरिणा देव्या वाहनेनातिकोपिना ॥ ६.१९॥ ॐ ऐं क्ष्म्क्ल्रीं नमः ॥ १९॥ श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् । बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः ॥ ६.२०॥ ॐ ऐं ल्लूं नमः ॥ २०॥ चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः । आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥ ६.२१॥ ॐ ऐं सौं नमः ॥ २१॥ हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ । तत्र गच्छत गत्वा च सा समानीयतां लघु ॥ ६.२२॥ ॐ ऐं ह्लौं नमः ॥ २२॥ केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि । तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ॥ ६.२३॥ ॐ ऐं क्रूं नमः ॥ २३॥ तस्यां हतायां दुष्टायां सिंहे च विनिपातिते । शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॥ ६.२४॥ ॐ ऐं सौं नमः ॥ २४॥ ``ॐ श्रीं यं ह्रीं क्लीं ह्लीं फट् स्वाहा ॥ ६॥'' (हवनमंत्र) ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥ ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥ Variation shloka ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥ ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्ठोऽध्यायः ॥ ६॥ उवाच ४, श्लोकाः २४, एवमादितः ॥ ४१२॥

॥ ७. चण्डमुण्डवधो नाम सप्तमोऽध्यायः ॥

ध्यानम् । ॐ ध्यायेयं रत्नपीठे शुककलपठितं श‍ृण्वतीं श्यामलाङ्गीं न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् । कह्लाराबद्धमालां नियमितविलसच्चोलिकां रत्नवस्त्रां मातङ्गी शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ॥ ॐ ऋषिरुवाच ॥ ७.१॥ ॐ ऐं श्रौं नमः ॥ १॥ आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः । चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ॥ ७.२॥ ॐ ऐं कूं नमः ॥ २॥ ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् । सिंहस्योपरि शैलेन्द्रश‍ृङ्गे महति काञ्चने ॥ ७.३॥ ॐ ऐं ह्लीं नमः ॥ ३॥ ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः । आकृष्टचापासिधरास्तथान्ये तत्समीपगाः ॥ ७.४॥ ॐ ऐं ह्रं नमः ॥ ४॥ ततः कोपं चकारोच्चैरम्बिका तानरीन्प्रति । कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥ ७.५॥ ॐ ऐं मूं नमः ॥ ५॥ भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् । काली करालवदना विनिष्क्रान्तासिपाशिनी ॥ ७.६॥ ॐ ऐं त्रौं नमः ॥ ६॥ विचित्रखट्वाङ्गधरा नरमालाविभूषणा । द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥ ७.७॥ ॐ ऐं ह्रौं नमः ॥ ७॥ अतिविस्तारवदना जिह्वाललनभीषणा । निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥ ७.८॥ ॐ ऐं ओं नमः ॥ ८॥ सा वेगेनाभिपतिता घातयन्ती महासुरान् । सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ॥ ७.९॥ ॐ ऐं ह्सूं नमः ॥ ९॥ पार्ष्णिग्राहाङ्कुशग्राहयोधघण्टासमन्वितान् । समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥ ७.१०॥ ॐ ऐं क्लूं नमः ॥ १०॥ तथैव योधं तुरगै रथं सारथिना सह । निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् ॥ ७.११॥ ॐ ऐं कैं (कें) नमः ॥ ११॥ एकं जग्राह केशेषु ग्रीवायामथ चापरम् । पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् ॥ ७.१२॥ ॐ ऐं नें नमः ॥ १२॥ तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः । मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥ ७.१३॥ ॐ ऐं लूं नमः ॥ १३॥ बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम् । ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तदा ॥ ७.१४॥ ॐ ऐं ह्स्लीं नमः ॥ १४॥ असिना निहताः केचित्केचित्खट्वाङ्गताडिताः । जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ॥ ७.१५॥ ॐ ऐं प्लूं नमः ॥ १५॥ क्षणेन तद्बलं सर्वमसुराणां निपातितम् । दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् ॥ ७.१६॥ ॐ ऐं शां नमः ॥ १६॥ शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः । छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ॥ ७.१७॥ ॐ ऐं स्लूं नमः ॥ १७॥ तानि चक्राण्यनेकानि विशमानानि तन्मुखम् । बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ॥ ७.१८॥ ॐ ऐं प्लीं नमः ॥ १८॥ ततो जहासातिरुषा भीमं भैरवनादिनी । काली करालवदना दुर्दर्शदशनोज्ज्वला ॥ ७.१९॥ ॐ ऐं प्रैं नमः ॥ १९॥ उत्थाय च महासिंहं देवी चण्डमधावत । गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥ ७.२०॥ ॐ ऐं अं नमः ॥ २०॥ अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् । तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा ॥ ७.२१॥ ॐ ऐं औं नमः ॥ २१॥ हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् । मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् ॥ ७.२२॥ ॐ ऐं म्ल्रीं नमः ॥ २२॥ शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च । प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ॥ ७.२३॥ ॐ ऐं श्रां नमः ॥ २३॥ मया तवात्रोपहृतौ चण्डमुण्डौ महापशू । युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ॥ ७.२४॥ ॐ ऐं सौं नमः ॥ २४॥ ऋषिरुवाच ॥ ७.२५॥ ॐ ऐं श्रौं नमः ॥ २५॥ तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ । उवाच कालीं कल्याणी ललितं चण्डिका वचः ॥ ७.२६॥ ॐ ऐं प्रीं नमः ॥ २६॥ यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥ ७.२७॥ ॐ ऐं ह्स्व्रीं नमः ॥ २७॥ ``ॐ रं रं रं कं कं कं जं जं जं चामुण्डायै फट् स्वाहा ॥ ७॥(ॐ रं रं रं कं कं जं जं चामुण्डायै फट् स्वाहा)'' (हवनमंत्र) ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥ ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥ Variation shloka ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥ ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये चण्डमुण्डवधो नाम सप्तमोऽध्यायः ॥ ७॥ उवाच २, श्लोकाः २५, एवमादितः ॥ ४३९॥

॥ ८. रक्तबीजवधो नामाष्टमोऽध्यायः ॥

ध्यानम् । ॐ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशबाणाचापहस्ताम् । अणिमादिभिरावृतां मयूखै- रहमित्येव विभावये भवानीम् ॥ ॐ ऋषिरुवाच ॥ ८.१॥ ॐ ऐं श्रौं नमः ॥ १॥ चण्डे च निहते दैत्ये मुण्डे च विनिपातिते । बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ ८.२॥ ॐ ऐं म्ह्ल्रीं नमः ॥ २॥ ततः कोपपराधीनचेताः शुम्भः प्रतापवान् । उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥ ८.३॥ ॐ ऐं प्रूं नमः ॥ ३॥ अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः । कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥ ८.४॥ ॐ ऐं ऐं नमः ॥ ४॥ कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै । शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥ ८.५॥ ॐ ऐं क्रों नमः ॥ ५॥ कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः । युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥ ८.६॥ ॐ ऐं ईं नमः ॥ ६॥ इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः । निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः ॥ ८.७॥ ॐ ऐं ऐं नमः ॥ ७॥ आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् । ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥ ८.८॥ ॐ ऐं ल्रीं नमः ॥ ८॥ ततः सिंहो महानादमतीव कृतवान्नृप । घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ॥ ८.९॥ ॐ ऐं फ्रौं नमः ॥ ९॥ धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा । निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥ ८.१०॥ ॐ ऐं म्लूं नमः ॥ १०॥ तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् । देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥ ८.११॥ ॐ ऐं नों नमः ॥ ११॥ एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् । भवायामरसिंहानामतिवीर्यबलान्विताः ॥ ८.१२॥ ॐ ऐं हूं नमः ॥ १२॥ ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः । शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥ ८.१३॥ ॐ ऐं फ्रीं नमः ॥ १३॥ यस्य देवस्य यद्रूपं यथा भूषणवाहनम् । तद्वदेव हि तच्छक्तिरसुरान्योद्धुमाययौ ॥ ८.१४॥ ॐ ऐं ग्लौं नमः ॥ १४॥ हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः । आयाता ब्रह्मणः शक्तिर्ब्रह्माणीत्यभिधीयते ॥ ८.१५॥ ॐ ऐं स्मौं नमः ॥ १५॥ माहेश्वरी वृषारूढा त्रिशूलवरधारिणी । महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा ॥ ८.१६॥ ॐ ऐं सौं नमः ॥ १६॥ कौमारी शक्तिहस्ता च मयूरवरवाहना । योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥ ८.१७॥ ॐ ऐं श्रीं नमः ॥ १७॥ तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता । शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ ॥ ८.१८॥ ॐ ऐं स्हौं नमः ॥ १८॥ यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः । शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥ ८.१९॥ ॐ ऐं ख्सें नमः ॥ १९॥ नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः । प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः ॥ ८.२०॥ ॐ ऐं क्ष्म्लीं नमः ॥ २०॥ वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता । प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥ ८.२१॥ ॐ ऐं ह्रां नमः ॥ २१॥ ततः परिवृतस्ताभिरीशानो देवशक्तिभिः । हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकाम् ॥ ८.२२॥ ॐ ऐं वीं नमः ॥ २२॥ ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा । चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥ ८.२३॥ ॐ ऐं लूं नमः ॥ २३॥ सा चाह धूम्रजटिलमीशानमपराजिता । दूत त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ॥ ८.२४॥ ॐ ऐं ल्सीं नमः ॥ २४॥ ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ । ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥ ८.२५॥ ॐ ऐं ब्लों नमः ॥ २५॥ त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः । यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ ८.२६॥ ॐ ऐं त्स्रों नमः ॥ २६॥ बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः । तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥ ८.२७॥ ॐ ऐं व्रूं (ब्रूं) नमः ॥ २७॥ यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् । शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता ॥ ८.२८॥ ॐ ऐं श्ल्कीं नमः ॥ २८॥ तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः । अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥ ८.२९॥ ॐ ऐं श्रूं नमः ॥ २९॥ ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः । ववर्षुरुद्धतामर्षास्तां देवीममरारयः ॥ ८.३०॥ ॐ ऐं ह्रीं नमः ॥ ३०॥ सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् । चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥ ८.३१॥ ॐ ऐं शीं नमः ॥ ३१॥ तस्याग्रतस्तथा काली शूलपातविदारितान् । खट्वाङ्गपोथितांश्चारीन्कुर्वती व्यचरत्तदा ॥ ८.३२॥ ॐ ऐं क्लीं नमः ॥ ३२॥ कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः । ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ॥ ८.३३॥ ॐ ऐं क्लौं नमः ॥ ३३॥ माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी । दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना ॥ ८.३४॥ ॐ ऐं प्रूं नमः ॥ ३४॥ ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः । पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥ ८.३५॥ ॐ ऐं ह्नूं (ह्रूं) नमः ॥ ३५॥ तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः । वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥ ८.३६॥ ॐ ऐं क्लूं नमः ॥ ३६॥ नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् । नारसिंही चचाराजौ नादापूर्णदिगम्बरा ॥ ८.३७॥ ॐ ऐं तौं नमः ॥ ३७॥ चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः । पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥ ८.३८॥ ॐ ऐं म्लूं नमः ॥ ३८॥ इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् । दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥ ८.३९॥ ॐ ऐं हं नमः ॥ ३९॥ पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् । योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥ ८.४०॥ ॐ ऐं स्लूं नमः ॥ ४०॥ रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः । समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥ ८.४१॥ ॐ ऐं औं नमः ॥ ४१॥ युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः । ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥ ८.४२॥ ॐ ऐं ल्हीं नमः ॥ ४२॥ कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् । समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥ ८.४३॥ ॐ ऐं श्ल्रीं नमः ॥ ४३॥ यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः । तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ॥ ८.४४॥ ॐ ऐं यां नमः ॥ ४४॥ ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः । समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् ॥ ८.४५॥ ॐ ऐं थ्लीं नमः ॥ ४५॥ पुनश्च वज्रपातेन क्षतमस्य शिरो यदा । ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥ ८.४६॥ ॐ ऐं ल्हीं नमः ॥ ४६॥ वैष्णवी समरे चैनं चक्रेणाभिजघान ह । गदया ताडयामास ऐन्द्री तमसुरेश्वरम् ॥ ८.४७॥ ॐ ऐं ग्लौं नमः ॥ ४७॥ वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः । सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥ ८.४८॥ ॐ ऐं ह्रौं नमः ॥ ४८॥ शक्त्या जघान कौमारी वाराही च तथासिना । माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥ ८.४९॥ ॐ ऐं प्रां नमः ॥ ४९॥ स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् । मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥ ८.५०॥ ॐ ऐं क्रीं नमः ॥ ५०॥ तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि । पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥ ८.५१॥ ॐ ऐं क्लीं नमः ॥ ५१॥ तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् । व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥ ८.५२॥ ॐ ऐं न्स्लूं नमः ॥ ५२॥ तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरम् । उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥ ८.५३॥ ॐ ऐं हीं नमः ॥ ५३॥ मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् । रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥ ८.५४॥ ॐ ऐं ह्लौं नमः ॥ ५४॥ भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् । एवमेष क्षयं दैत्यः क्षेणरक्तो गमिष्यति ॥ ८.५५॥ ॐ ऐं ह्रैं नमः ॥ ५५॥ भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे । इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥ ८.५६॥ ॐ ऐं भ्रं नमः ॥ ५६॥ मुखेन काली जगृहे रक्तबीजस्य शोणितम् । ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ॥ ८.५७॥ ॐ ऐं सौं नमः ॥ ५७॥ न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि । तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥ ८.५८॥ ॐ ऐं श्रीं नमः ॥ ५८॥ यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति । मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ॥ ८.५९॥ ॐ ऐं सूं नमः ॥ ५९॥ तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् । देवी शूलेन वज्रेण बाणैरसिभिरृष्टिभिः ॥ ८.६०॥ ॐ ऐं द्रौं नमः ॥ ६०॥ जघान रक्तबीजं तं चामुण्डापीतशोणितम् । स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः ॥ ८.६१॥ ॐ ऐं स्स्रां नमः ॥ ६१॥ नीरक्तश्च महीपाल रक्तबीजो महासुरः । ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ॥ ८.६२॥ ॐ ऐं ह्स्लीं नमः ॥ ६२॥ तेषां मातृगणो जातो ननर्तासृङ्मदोद्धतः ॥ ८.६३॥ ॐ ऐं स्ल्ल्रीं नमः ॥ ६३॥ ``ॐ शां सं श्रीं श्रं अं अः क्लीं ह्लीं फट् स्वाहा ॥ ८॥'' (हवनमंत्र) ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥ ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥ Variation shloka ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥ ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये रक्तबीजवधो नामाष्टमोऽध्यायः ॥ ८॥ उवाच १, अर्धश्लोकः १, श्लोकाः ६१, एवमादितः ॥ ५०२॥

॥ ९. निशुम्भवधो नाम नवमोऽध्यायः ॥

ध्यानम् । ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां पाशाङ्कुशौ च वरदां निजबाहुदण्डैः । बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र- मर्धाम्बिकेशमनिशं वपुराश्रयामि ॥ ॐ राजोवाच ॥ ९.१॥ ॐ ऐं रौं नमः ॥ १॥ विचित्रमिदमाख्यातं भगवन् भवता मम । देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥ ९.२॥ ॐ ऐं क्लीं नमः ॥ २॥ भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते । चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ॥ ९.३॥ ॐ ऐं म्लौं नमः ॥ ३॥ ऋषिरुवाच ॥ ९.४॥ ॐ ऐं श्रौं नमः ॥ ४॥ चकार कोपमतुलं रक्तबीजे निपातिते । शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ॥ ९.५॥ ॐ ऐं ग्लीं नमः ॥ ५॥ हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् । अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया ॥ ९.६॥ ॐ ऐं ह्रौं नमः ॥ ६॥ तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः । सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ॥ ९.७॥ ॐ ऐं ह्सौं नमः ॥ ७॥ आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः । निहन्तुं चण्डिकां कोपात्कृत्वा युद्धं तु मातृभिः ॥ ९.८॥ ॐ ऐं ईं नमः ॥ ८॥ ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः । शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ॥ ९.९॥ ॐ ऐं व्रूं (ब्रूं) नमः ॥ ९॥ चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः । ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ ॥ ९.१०॥ ॐ ऐं श्रां नमः ॥ १०॥ निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम् । अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् ॥ ९.११॥ ॐ ऐं लूं नमः ॥ ११॥ ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् । निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् ॥ ९.१२॥ ॐ ऐं आं नमः ॥ १२॥ छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सोऽसुरः । तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् ॥ ९.१३॥ ॐ ऐं श्रीं नमः ॥ १३॥ कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः । आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् ॥ ९.१४॥ ॐ ऐं क्रौं नमः ॥ १४॥ आविद्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति । सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता ॥ ९.१५॥ ॐ ऐं प्रूं नमः ॥ १५॥ ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम् । आहत्य देवी बाणौघैरपातयत भूतले ॥ ९.१६॥ ॐ ऐं क्लीं नमः ॥ १६॥ तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे । भ्रातर्यतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम् ॥ ९.१७॥ ॐ ऐं भ्रं नमः ॥ १७॥ स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः । भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः ॥ ९.१८॥ ॐ ऐं ह्रौं नमः ॥ १८॥ तमायान्तं समालोक्य देवी शङ्खमवादयत् । ज्याशब्दं चापि धनुषश्चकारातीव दुःसहम् ॥ ९.१९॥ ॐ ऐं क्रीं नमः ॥ १९॥ पूरयामास ककुभो निजघण्टास्वनेन च । समस्तदैत्यसैन्यानां तेजोवधविधायिना ॥ ९.२०॥ ॐ ऐं म्लीं नमः ॥ २०॥ ततः सिंहो महानादैस्त्याजितेभमहामदैः । पूरयामास गगनं गां तथैव दिशो दश ॥ ९.२१॥ ॐ ऐं ग्लौं नमः ॥ २१॥ ततः काली समुत्पत्य गगनं क्ष्मामताडयत् । कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः ॥ ९.२२॥ ॐ ऐं ह्सूं नमः ॥ २२॥ अट्टाट्टहासमशिवं शिवदूती चकार ह । वैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ ॥ ९.२३॥ ॐ ऐं ल्पीं नमः ॥ २३॥ दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा । तदा जयेत्यभिहितं देवैराकाशसंस्थितैः ॥ ९.२४॥ ॐ ऐं ह्रौं नमः ॥ २४॥ शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा । आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया ॥ ९.२५॥ ॐ ऐं ह्स्रां नमः ॥ २५॥ सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् । निर्घातनिःस्वनो घोरो जितवानवनीपते ॥ ९.२६॥ ॐ ऐं स्हौं नमः ॥ २६॥ शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान् । चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः ॥ ९.२७॥ ॐ ऐं ल्लूं नमः ॥ २७॥ ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् । स तदाभिहतो भूमौ मूर्च्छितो निपपात ह ॥ ९.२८॥ ॐ ऐं क्स्लीं नमः ॥ २८॥ ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः । आजघान शरैर्देवीं कालीं केसरिणं तथा ॥ ९.२९॥ ॐ ऐं श्रीं नमः ॥ २९॥ पुनश्च कृत्वा बाहूनामयुतं दनुजेश्वरः । चक्रायुधेन दितिजश्छादयामास चण्डिकाम् ॥ ९.३०॥ ॐ ऐं स्तूं नमः ॥ ३०॥ ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी । चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान् ॥ ९.३१॥ ॐ ऐं च्रें नमः ॥ ३१॥ ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् । अभ्यधावत वै हन्तुं दैत्यसैन्यसमावृतः ॥ ९.३२॥ ॐ ऐं वीं नमः ॥ ३२॥ तस्यापतत एवाशु गदां चिच्छेद चण्डिका । खड्गेन शितधारेण स च शूलं समाददे ॥ ९.३३॥ ॐ ऐं क्ष्लूं नमः ॥ ३३॥ शूलहस्तं समायान्तं निशुम्भममरार्दनम् । हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका ॥ ९.३४॥ ॐ ऐं श्लूं नमः ॥ ३४॥ भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः । महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् ॥ ९.३५॥ ॐ ऐं क्रूं नमः ॥ ३५॥ तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः । शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि ॥ ९.३६॥ ॐ ऐं क्रां नमः ॥ ३६॥ ततः सिंहश्चखादोग्रदंष्ट्राक्षुण्णशिरोधरान् । असुरांस्तांस्तथा काली शिवदूती तथापरान् ॥ ९.३७॥ ॐ ऐं ह्रौं नमः ॥ ३७॥ कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः । ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः ॥ ९.३८॥ ॐ ऐं क्रां नमः ॥ ३८॥ माहेश्वरीत्रिशूलेन भिन्नाः पेतुस्तथापरे । वाराहीतुण्डघातेन केचिच्चूर्णीकृता भुवि ॥ ९.३९॥ ॐ ऐं स्क्ष्लीं नमः ॥ ३९॥ खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः । वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे ॥ ९.४०॥ ॐ ऐं सूं नमः ॥ ४०॥ केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् । भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः ॥ ९.४१॥ ॐ ऐं फ्रूं नमः ॥ ४१॥ ``ॐ ऐं ह्रीं श्रीं सौं फट् स्वाहा ॥ ९॥'' (हवनमंत्र) ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥ ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥ Variation shloka ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥ ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये निशुम्भवधो नाम नवमोऽध्यायः ॥ ९॥ उवाच २, अर्धश्लोकाः ३९, श्लोकाः ४१, एवमादितः ॥ ५४३॥

॥ १०. शुम्भवधो नाम दशमोऽध्यायः ॥

ध्यानम् । ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि- नेत्रां धनुश्शरयुताङ्कुशपाशशूलम् । रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां कामेश्वरीं हृदि भजामि धृतेन्दुलेखाम् ॥ ॐ ऋषिरुवाच ॥ १०.१॥ ॐ ऐं श्रौं नमः ॥ १॥ निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् । हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः ॥ १०.२॥ ॐ ऐं ह्रीं नमः ॥ २॥ बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह । अन्यासां बलमाश्रित्य युद्ध्यसे चातिमानिनी ॥ १०.३॥ ॐ ऐं ब्लूं नमः ॥ ३॥ देव्युवाच ॥ १०.४॥ ॐ ऐं ह्रीं नमः ॥ ४॥ एकैवाहं जगत्यत्र द्वितीया का ममापरा । पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥ १०.५॥ ॐ ऐं म्लूं नमः ॥ ५॥ ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् । तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥ १०.६॥ ॐ ऐं श्रौं नमः ॥ ६॥ देव्युवाच ॥ १०.७॥ ॐ ऐं ह्रीं नमः ॥ ७॥ अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता । तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥ १०.८॥ ॐ ऐं ग्लीं नमः ॥ ८॥ ऋषिरुवाच ॥ १०.९॥ ॐ ऐं श्रौं नमः ॥ ९॥ ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः । पश्यतां सर्वदेवानामसुराणां च दारुणम् ॥ १०.१०॥ ॐ ऐं ध्रूं नमः ॥ १०॥ शरवर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः । तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् ॥ १०.११॥ ॐ ऐं हुं नमः ॥ ११॥ दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका । बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥ १०.१२॥ ॐ ऐं द्रौं नमः ॥ १२॥ मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी । बभञ्ज लीलयैवोग्रहुङ्कारोच्चारणादिभिः ॥ १०.१३॥ ॐ ऐं श्रीं नमः ॥ १३॥ ततः शरशतैर्देवीमाच्छादयत सोऽसुरः । सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः ॥ १०.१४॥ ॐ ऐं त्रूं (श्रूं) नमः ॥ १४॥ छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे । चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥ १०.१५॥ ॐ ऐ व्रूं (ब्रूं) नमः ॥ १५॥ ततः खड्गमुपादाय शतचन्द्रं च भानुमत् । अभ्यधा वत तां देवीं दैत्यानामधिपेश्वरः ॥ १०.१६॥ ॐ ऐं फ्रें नमः ॥ १६॥ तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका । धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् । अश्वांश्च पातयामास रथं सारथिना सह ॥ ( missing line and not taken in count below) १०.१७॥ ॐ ऐं ह्रां नमः ॥ १७॥ हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः । जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः ॥ १०.१८॥ ॐ ऐं जुं नमः ॥ १८॥ चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः । तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥ १०.१९॥ ॐ ऐं स्रौं नमः ॥ १९॥ स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः । देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ॥ १०.२०॥ ॐ ऐं स्लूं नमः ॥ २०॥ तलप्रहाराभिहतो निपपात महीतले । स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥ १०.२१॥ ॐ ऐं प्रें नमः ॥ २१॥ उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः । तत्रापि सा निराधारा युयुधे तेन चण्डिका ॥ १०.२२॥ ॐ ऐं ह्स्वां नमः ॥ २२॥ नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् । चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ॥ १०.२३॥ ॐ ऐं प्रीं नमः ॥ २३॥ ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह । उत्पाट्य भ्रामयामास चिक्षेप धरणीतले ॥ (उत्पात्य) १०.२४॥ ॐ ऐं फ्रां नमः ॥ २४॥ स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगवान् । अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ॥ १०.२५॥ ॐ ऐं क्रीं नमः ॥ २५॥ तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् । जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ॥ १०.२६॥ ॐ ऐं श्रीं नमः ॥ २६॥ स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः । चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ॥ १०.२७॥ ॐ ऐं क्रां नमः ॥ २७॥ ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि । जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥ १०.२८॥ ॐ ऐं सः नमः ॥ २८॥ उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः । सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥ १०.२९॥ ॐ ऐं क्लीं नमः ॥ २९॥ ततो देवगणाः सर्वे हर्षनिर्भरमानसाः । बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः ॥ १०.३०॥ ॐ ऐं व्रें नमः ॥ ३०॥ अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः । ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ॥ १०.३१॥ ॐ ऐं ईं नमः ॥ ३१॥ जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः ॥ १०.३२॥ ॐ ऐं ज्स्ह्ल्रां नमः ॥ ३२॥ (var includes both ॐ ऐं ज्स्ह्ल्रां नमः । ॐ ऐं ञ्स्ह्लीं नमः) ॥ ३३॥ ``ॐ ऐं ह्रीं नमः क्लीं ह्रीं फट् स्वाहा ॥ १०॥(ॐ ऐं ह्रीं नमः क्लीं ह्नीं फट् स्वाहा)'' (हवनमंत्र) ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥ ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥ Variation shloka ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥ ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शुम्भवधो नाम दशमोऽध्यायः ॥ १०॥ उवाच ४, अर्धश्लोकः १, श्लोकाः २७, एवमादितः ॥ ५७५॥

॥ नारायणीस्तुतिर्नामैकादशोऽध्यायः ॥

ध्यानम् । ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् । स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥ ॐ ऋषिरुवाच ॥ ११.१॥ ॐ ऐं श्रौं नमः ॥ १॥ देव्या हते तत्र महासुरेन्द्रे सेन्द्राः सुरा वह्निपुरोगमास्ताम् । कात्यायनीं तुष्टुवुरिष्टलाभाद् विकाशिवक्त्राब्जविकाशिताशाः ॥ ११.२॥ ॐ ऐं क्रूं नमः ॥ २॥ देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य । प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥ ११.३॥ ॐ ऐं श्रीं नमः ॥ ३॥ आधारभूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि । अपां स्वरूपस्थितया त्वयैत- दाप्यायते कृत्स्नमलङ्घ्यवीर्ये ॥ ११.४॥ ॐ ऐं ल्लीं नमः ॥ ४॥ त्वं वैष्णवीशक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया । सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ ११.५॥ ॐ ऐं प्रें नमः ॥ ५॥ विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु । त्वयैकया पूरितमम्बयैतत् का ते स्तुतिः स्तव्यपरापरोक्तिः ॥ ११.६॥ ॐ ऐं सौं नमः ॥ ६॥ सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी । त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥ ११.७॥ ॐ ऐं स्हौं नमः ॥ ७॥ सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते । स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥ ११.८॥ ॐ ऐं श्रूं नमः ॥ ८॥ कलाकाष्ठादिरूपेण परिणामप्रदायिनि । विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥ ११.९॥ ॐ ऐं क्लीं नमः ॥ ९॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ११.१०॥ ॐ ऐं स्क्लीं नमः ॥ १०॥ सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि । गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥ ११.११॥ ॐ ऐं प्रीं नमः ॥ ११॥ शरणागतदीनार्तपरित्राणपरायणे । सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ११.१२॥ ॐ ऐं ग्लौं नमः ॥ १२॥ हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि । कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥ ११.१३॥ ॐ ऐं ह्स्ह्रीं (' ', ह्ह्रीं) नमः ॥ १३॥ त्रिशूलचन्द्राहिधरे महावृषभवाहिनि । माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते ॥ ११.१४॥ ॐ ऐं स्तौं नमः ॥ १४॥ मयूरकुक्कुटवृते महाशक्तिधरेऽनघे । कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥ ११.१५॥ ॐ ऐं क्लीं नमः ॥ १५॥ शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे । प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥ ११.१६॥ ॐ ऐं म्लीं नमः ॥ १६॥ गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे । वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥ ११.१७॥ ॐ ऐं स्तूं नमः ॥ १७॥ नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे । त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥ ११.१८॥ ॐ ऐं ज्स्ह्नीं (ज्स्ह्रीं) नमः ॥ १८॥ किरीटिनि महावज्रे सहस्रनयनोज्ज्वले । वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥ ११.१९॥ ॐ ऐं फ्रूं नमः ॥ १९॥ शिवदूतीस्वरूपेण हतदैत्यमहाबले । घोररूपे महारावे नारायणि नमोऽस्तु ते ॥ ११.२०॥ ॐ ऐं क्रूं नमः ॥ २०॥ दंष्ट्राकरालवदने शिरोमालाविभूषणे । चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥ ११.२१॥ ॐ ऐं ह्रीं नमः ॥ २१॥ लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे । महारात्रि महामाये नारायणि नमोऽस्तु ते ॥ ११.२२॥ ॐ ऐं ल्लूं नमः ॥ २२॥ मेधे सरस्वति वरे भूति बाभ्रवि तामसि । नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते ॥ ११.२३॥ ॐ ऐं क्ष्म्रीं नमः ॥ २३॥ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ११.२४॥ ॐ ऐं श्रूं नमः ॥ २४॥ एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् । पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ॥ ११.२५॥ ॐ ऐं इं नमः ॥ २५॥ ज्वालाकरालमत्युग्रमशेषासुरसूदनम् । त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥ ११.२६॥ ॐ ऐं जुं नमः ॥ २६॥ हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् । सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥ ११.२७॥ ॐ ऐं त्रैं नमः ॥ २७॥ असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः । शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥ ११.२८॥ ॐ ऐं द्रूं नमः ॥ २८॥ रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् । त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ ११.२९॥ ॐ ऐं ह्रौं नमः ॥ २९॥ एतत्कृतं यत्कदनं त्वयाद्य धर्मद्विषां देवि महासुराणाम् । रूपैरनेकैर्बहुधात्ममूर्तिं कृत्वाम्बिके तत्प्रकरोति कान्या ॥ ११.३०॥ ॐ ऐं क्लीं नमः ॥ ३०॥ विद्यासु शास्त्रेषु विवेकदीपे- ष्वाद्येषु वाक्येषु च का त्वदन्या । ममत्वगर्तेऽतिमहान्धकारे विभ्रामयत्येतदतीव विश्वम् ॥ ११.३१॥ ॐ ऐं सूं नमः ॥ ३१॥ रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र । दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् ॥ ११.३२॥ ॐ ऐं हौं नमः ॥ ३२॥ विश्वेश्वरि त्वं परिपासि विश्वं विश्वात्मिका धारयसीह विश्वम् । विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः ॥ ११.३३॥ ॐ ऐं म्व्रं (श्व्रं) नमः ॥ ३३॥ देवि प्रसीद परिपालय नोऽरिभीते- र्नित्यं यथासुरवधादधुनैव सद्यः । पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्च महोपसर्गान् ॥ ११.३४॥ ॐ ऐं व्रूं नमः ॥ ३४॥ प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि । त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥ ११.३५॥ ॐ ऐं फां नमः ॥ ३५॥ देव्युवाच ॥ ११.३६॥ ॐ ऐं ह्रीं नमः ॥ ३६॥ वरदाहं सुरगणा वरं यन्मनसेच्छथ । तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥ ११.३७॥ ॐ ऐं लं नमः ॥ ३७॥ देवा ऊचुः ॥ ११.३८॥ ॐ ऐं ह् सौं (ह्सां) नमः ॥ ३८॥ सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि । एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ११.३९॥ ॐ ऐं सें नमः ॥ ३९॥ देव्युवाच ॥ ११.४०॥ ॐ ऐं ह्रीं नमः ॥ ४०॥ वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे । शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥ ११.४१॥ ॐ ऐं ह्रौं नमः ॥ ४१॥ नन्दगोपगृहे जाता यशोदागर्भसम्भवा । ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥ ११.४२॥ ॐ ऐं विं नमः ॥ ४२॥ पुनरप्यतिरौद्रेण रूपेण पृथिवीतले । अवतीर्य हनिष्यामि वैप्रचित्तांश्च दानवान् ॥ ११.४३॥ ॐ ऐं प्लीं नमः ॥ ४३॥ भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान् । रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ ११.४४॥ ॐ ऐं क्ष्म्क्लीं नमः ॥ ४४॥ ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः । स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥ ११.४५॥ ॐ ऐं त्स्रां नमः ॥ ४५॥ भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि । मुनिभिः संस्मृता भूमौ सम्भविष्याम्ययोनिजा ॥ ११.४६॥ ॐ ऐं प्रं नमः ॥ ४६॥ ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन् । कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥ ११.४७॥ ॐ ऐं म्लीं नमः ॥ ४७॥ ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः । भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥ ११.४८॥ ॐ ऐं स्रूं नमः ॥ ४८॥ शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि । तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥ ११.४९॥ ॐ ऐं क्ष्मां नमः ॥ ४९॥ दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति । पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥ ११.५०॥ ॐ ऐं स्तूं नमः ॥ ५०॥ रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् । तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥ ११.५१॥ ॐ ऐं स्ह्रीं नमः ॥ ५१॥ भीमादेवीति विख्यातं तन्मे नाम भविष्यति । यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ॥ ११.५२॥ ॐ ऐं थ्प्रीं नमः ॥ ५२॥ तदाहं भ्रामरं रूपं कृत्वासङ्ख्येयषट्पदम् । त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥ ११.५३॥ ॐ ऐं क्रौं नमः ॥ ५३॥ भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः । इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥ ११.५४॥ ॐ ऐं श्रां नमः ॥ ५४॥ तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् ॥ ११.५५॥ ॐ ऐं म्लीं नमः ॥ ५५॥ ``ॐ ऐं ह्रीं क्लीं श्रीं सौं नमः फट् स्वाहा ॥ ११॥(ॐ ह्रीं क्लीं श्रीं सौं नमः फट् स्वाहा)'' (हवनमंत्र) ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥ ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥ Variation shloka ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥ ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये नारायणीस्तुतिर्नामैकादशोऽध्यायः ॥ ११॥ उवाच ४, अर्धश्लोकः १, श्लोकाः ५०, एवमादितः ॥ ६३०॥

॥ १२. भगवती वाक्यं द्वादशोऽध्यायः ॥

ध्यानम् । ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् । हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं विभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ ॐ देव्युवाच ॥ १२.१॥ ॐ ऐं ह्रीं नमः ॥ १॥ एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः । तस्याहं सकलां बाधां शमयिष्याम्यसंशयम् ॥ १२.२॥ ॐ ऐं ओं नमः ॥ २॥ मधुकैटभनाशं च महिषासुरघातनम् । कीर्तयिष्यन्ति ये तद्वद्वधं शुम्भनिशुम्भयोः ॥ १२.३॥ ॐ ऐं श्रीं नमः ॥ ३॥ अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः । श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥ १२.४॥ ॐ ऐं ईं नमः ॥ ४॥ न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः । भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ॥ १२.५॥ ॐ ऐं क्लीं नमः ॥ ५॥ शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः । न शस्त्रानलतोयौघात् कदाचित् सम्भविष्यति ॥ १२.६॥ ॐ ऐं क्रूं नमः ॥ ६॥ तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः । श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ १२.७॥ ॐ ऐं श्रूं नमः ॥ ७॥ उपसर्गानशेषांस्तु महामारीसमुद्भवान् । तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥ १२.८॥ ॐ ऐं प्रां नमः ॥ ८॥ यत्रैतत्पठ्यते सम्यङ्नित्यमायतने मम । सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितम् ॥ १२.९॥ ॐ ऐं क्रूं नमः ॥ ९॥ बलिप्रदाने पूजायामग्निकार्ये महोत्सवे । सर्वं ममैतन्माहात्म्यम् उच्चार्यं श्राव्यमेव च ॥ १२.१०॥ ॐ ऐं दिं नमः ॥ १०॥ जानताजानता वापि बलिपूजां यथा कृताम् । प्रतीक्षिष्याम्यहं प्रीत्या वह्निहोमं तथाकृतम् ॥ १२.११॥ ॐ ऐं फ्रें नमः ॥ ११॥ शरत्काले महापूजा क्रियते या च वार्षिकी । तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥ १२.१२॥ ॐ ऐं हं नमः ॥ १२॥ सर्वाबाधाविनिर्मुक्तो धनधान्यसमन्वितः । मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥ १२.१३॥ ॐ ऐं सः नमः ॥ १३॥ श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः । पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ॥ १२.१४॥ ॐ ऐं चें नमः ॥ १४॥ रिपवः सङ्क्षयं यान्ति कल्याणं चोपपद्यते । नन्दते च कुलं पुंसां माहात्म्यं मम श‍ृण्वताम् ॥ १२.१५॥ ॐ ऐं सूं नमः ॥ १५॥ शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने । ग्रहपीडासु चोग्रासु माहात्म्यं श‍ृणुयान्मम ॥ १२.१६॥ ॐ ऐं प्रीं नमः ॥ १६॥ उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः । दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ॥ १२.१७॥ ॐ ऐं व्लूं नमः ॥ १७॥ बालग्रहाभिभूतानां बालानां शान्तिकारकम् । सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥ १२.१८॥ ॐ ऐं आं नमः ॥ १८॥ दुर्वृत्तानामशेषाणां बलहानिकरं परम् । रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥ १२.१९॥ ॐ ऐं औं नमः ॥ १९॥ सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् । पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः ॥ १२.२०॥ ॐ ऐं ह्रीं नमः ॥ २०॥ विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् । अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या ॥ १२.२१॥ ॐ ऐं क्रीं नमः ॥ २१॥ प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते । श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥ १२.२२॥ ॐ ऐं द्रां नमः ॥ २२॥ रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम । युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥ १२.२३॥ ॐ ऐं श्रीं नमः ॥ २३॥ तस्मिञ्छ्रुते वैरिकृतं भयं पुंसां न जायते । युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः ॥ १२.२४॥ ॐ ऐं स्लीं नमः ॥ २४॥ ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम् । अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः ॥ १२.२५॥ ॐ ऐं क्लीं नमः ॥ २५॥ दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः । सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ॥ १२.२६॥ ॐ ऐं स्लूं नमः ॥ २६॥ राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा । आघूर्णितो वा वातेन स्थितः पोते महार्णवे ॥ १२.२७॥ ॐ ऐं ह्रीं नमः ॥ २७॥ पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे । सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ॥ १२.२८॥ ॐ ऐं व्लीं (ब्लीं) नमः ॥ २८॥ स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात् । मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ॥ १२.२९॥ ॐ ऐं त्रों नमः ॥ २९॥ दूरादेव पलायन्ते स्मरतश्चरितं मम ॥ १२.३०॥ ॐ ऐं ओं नमः ॥ ३०॥ ऋषिरुवाच ॥ १२.३१॥ ॐ ऐं श्रौं नमः ॥ ३१॥ इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ॥ १२.३२॥ ॐ ऐं ऐं नमः ॥ ३२॥ पश्यतां सर्वदेवानां तत्रैवान्तरधीयत । तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा ॥ १२.३३॥ ॐ ऐं प्रें नमः ॥ ३३॥ यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः । दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि ॥ १२.३४॥ ॐ ऐं द्रूं नमः ॥ ३४॥ जगद्विध्वंसके तस्मिन् महोग्रेऽतुलविक्रमे । निशुम्भे च महावीर्ये शेषाः पातालमाययुः ॥ १२.३५॥ ॐ ऐं क्लूं नमः ॥ ३५॥ एवं भगवती देवी सा नित्यापि पुनः पुनः । सम्भूय कुरुते भूप जगतः परिपालनम् ॥ १२.३६॥ ॐ ऐं औं नमः ॥ ३६॥ तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते । सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥ १२.३७॥ ॐ ऐं सूं नमः ॥ ३७॥ व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर । महादेव्या महाकाली महामारीस्वरूपया ॥ १२.३८॥ ॐ ऐं चें नमः ॥ ३८॥ सैव काले महामारी सैव सृष्टिर्भवत्यजा । स्थितिं करोति भूतानां सैव काले सनातनी ॥ १२.३९॥ ॐ ऐं हैं नमः ॥ ३९॥ भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे । सैवाभावे तथालक्ष्मीर्विनाशायोपजायते ॥ १२.४०॥ ॐ ऐं प्लीं नमः ॥ ४०॥ स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा । ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् ॥ १२.४१॥ ॐ ऐं क्षां नमः ॥ ४१॥ ``ॐ यं यं यं रं रं रं ठं ठं ठं फट् स्वाहा ॥ १२॥'' (हवनमंत्र) ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥ ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥ Variation shloka ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥ ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये भगवती वाक्यं द्वादशोऽध्यायः ॥ १२॥ उवाच २, अर्धश्लोकौ २, श्लोकाः ३७, एवमादितः ॥ ६७१॥

॥ १३. सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ॥

ध्यानम् । ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशवराभीतिर्धारयन्तीं शिवां भजे ॥ ॐ ऋषिरुवाच ॥ १३.१॥ ॐ ऐं श्रौं नमः ॥ १॥ एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् । एवं प्रभावा सा देवी ययेदं धार्यते जगत् ॥ १३.२॥ ॐ ऐं व्रीं नमः ॥ २॥ विद्या तथैव क्रियते भगवद्विष्णुमायया । तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ॥ १३.३॥ ॐ ऐं ओं नमः ॥ ३॥ मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे । तामुपैहि महाराज शरणं परमेश्वरीम् ॥ १३.४॥ ॐ ऐं औं नमः ॥ ४॥ आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥ १३.५॥ ॐ ऐं ह्रां नमः ॥ ५॥ मार्कण्डेय उवाच ॥ १३.६॥ ॐ ऐं श्रीं नमः ॥ ६॥ इति तस्य वचः श्रुत्वा सुरथः स नराधिपः ॥ १३.७॥ ॐ ऐं श्रां नमः ॥ ७॥ प्रणिपत्य महाभागं तमृषिं संशितव्रतम् । निर्विण्णोऽतिममत्वेन राज्यापहरणेन च ॥ १३.८॥ ॐ ऐं ओं नमः ॥ ८॥ जगाम सद्यस्तपसे स च वैश्यो महामुने । सन्दर्शनार्थमम्बाया नदीपुलिनमास्थितः ॥ १३.९॥ ॐ ऐं प्लीं नमः ॥ ९॥ स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् । तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् ॥ १३.१०॥ ॐ ऐं सौं नमः ॥ १०॥ अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः । निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ ॥ १३.११॥ ॐ ऐं ह्रीं नमः ॥ ११॥ ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् । एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः ॥ १३.१२॥ ॐ ऐं क्रीं नमः ॥ १२॥ परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥ १३.१३॥ ॐ ऐं ल्लूं नमः ॥ १३॥ देव्युवाच ॥ १३.१४॥ ॐ ऐं क्लीं नमः ॥ १४॥ यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन । मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते ॥ १३.१५॥ ॐ ऐं ह्रीं नमः ॥ १५॥ मार्कण्डेय उवाच ॥ १३.१६॥ ॐ ऐं प्लीं नमः ॥ १६॥ ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि । अत्रैव च निजं राज्यं हतशत्रुबलं बलात् ॥ १३.१७॥ ॐ ऐं श्रीं नमः ॥ १७॥ सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः । ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् ॥ १३.१८॥ ॐ ऐं ल्लीं नमः ॥ १८॥ देव्युवाच ॥ १३.१९॥ ॐ ऐं श्रूं नमः ॥ १९॥ स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् ॥ १३.२०॥ ॐ ऐं ह्रीं नमः ॥ २०॥ हत्वा रिपूनस्खलितं तव तत्र भविष्यति ॥ १३.२१॥ ॐ ऐं त्रूं नमः ॥ २१॥ मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः ॥ १३.२२॥ ॐ ऐं हूँ (हूं, ह्रीं) नमः ॥ २२॥ सावर्णिको मनुर्नाम भवान्भुवि भविष्यति ॥ १३.२३॥ ॐ ऐं ह्रां (प्रीं) नमः ॥ २३॥ वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः ॥ १३.२४॥ ॐ ऐं प्रीं (ओं) नमः ॥ २४॥ तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति ॥ १३.२५॥ ॐ ऐं ओं (सूं) नमः ॥ २५॥ मार्कण्डेय उवाच ॥ १३.२६॥ ॐ ऐं सूं (श्रीं) नमः ॥ २६॥ इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ॥ १३.२७॥ ॐ ऐं ह्लौं नमः ॥ २७॥ बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता । एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ॥ १३.२८॥ ॐ ऐं यौं नमः ॥ २८॥ सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ १३.२९॥ ॐ ऐं आं ल्हीं (ओं) नमः ॥ २९॥ एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः । सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ १३.३०॥ ॐ ऐं ओं नमः ॥ ३०॥ । क्लीं ॐ । ``ऐं ह्रीं क्लीं चामुण्डायै विच्चे'' (हवन का बीजमन्त्र उपलब्ध नही है । अतः यहाँ नवार्णमन्त्र से हवन किया जा सकता है । ॐ अम्बे अम्बिके अम्बालिके न मानयति कश्चन् । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीं नमः ॥ ॐ साङ्गायै सपरिवारायै सवाहनायै सर्वायुधायै कामबीजाधिष्ठात्र्यै महासरस्वत्यै महाहुतिंसमर्पयामि नमः स्वाहा ॥ Variation shloka ॐ क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै कामबीजाधिष्ठात्र्यै महासरस्व्त्यै नमः अहमाहुति समर्पयामि स्वाहा ॥ ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ॥ १३॥ उवाच ६, अर्धश्लोकाः ११, श्लोकाः १२, एवमादितः ॥ ७००॥ समस्ता उवाचमन्त्राः ५७, अर्धश्लोकाः ४२, श्लोकाः ५३५, अवदानानि ६६॥ ॥ इति तन्त्ररूपेणपरिणताश्रीतन्त्रदुर्गासप्तशतीदेवीमाहात्म्यं समाप्तम् ॥ ॥ ॐ तत् सत् ॐ ॥ इस प्रकार श्रीतन्त्रदुर्गासप्तशती का पाठ पुरा होने पर प्रथम नवर्णमन्त्र का जप करके पश्चात् तान्त्रिक देवी सूक्त का पाठ करे । सभी कार्य नवार्ण मन्त्र के न्यास आदि तथा सप्तशती न्यास आदि पाठ आरम्भ के पूर्व की तरह होंगे । इति श्री बीजात्मक तन्त्र दुर्गा सप्तशती सम्पूर्णा ॥ ॥ अथ नवार्णमन्त्रजपविधिः ॥ ॥ विनियोगः ॥ श्रीगणपतिर्जयति । ॐ अस्य नवार्णमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः, गायत्र्युष्णिगनुष्टुभश्छदांसि, श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवताः, ऐं बीजम्, ह्रीं शक्तिः, क्लीं कीलकम्, श्रीमहाकाली महालक्ष्मी महासरस्वती प्रीत्यर्थे जपे विनियोगः । ॥ ऋष्यादिन्यासः ॥ ब्रह्मविष्णुरुद्रॠषिभ्यो नमः, शिरसि । गायत्र्युष्णिगनुष्टुप्छन्दोभ्यो नमः, मुखे । महाकाली महालक्ष्मी महासरस्वती देवताभ्यो नमः, हृदि । ऐं बीजाय नमः, गुह्ये । ह्रीं शक्तये नमः, पादयोः । क्लीं कीलकाय नमः, नाभौ । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे, सर्वाङ्गे, इति मूलेनकरौ संशोध्य.... ॥ करन्यासः ॥ ॐ ऐं अङ्गुष्ठाभ्यां नमः । (दोनों हाथों के तर्जनी अँगुलियों से दोनों अँगुठों का स्पर्श) ॐ ह्रीं तर्जनीभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों तर्जनी अँगुलियों का स्पर्श) ॐ क्लीं मध्यमाभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों माध्यमा अँगुलियों का स्पर्श) ॐ चामुण्डायै अनामिकाभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों अनामिका अँगुलियों का स्पर्श) ॐ विच्चे कनिष्ठिकाभ्यां नमः । (दोनों हाथों के अँगूठों से दोनों कनिष्ठका अँगुलियों का स्पर्श) ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतल करपृष्ठाभ्यां नमः । (हथेलिंयों और उनके पृष्ठ भागों का परस्पर स्पर्श) ॥ हृदयादिन्यासः ॥ इसमें दाहिने हाथ की पाँचों अँगुलियों से हृदय आदि अङ्गों का स्पर्श किया जाता है । ॐ ऐं हृदयाय नमः । (दाहिने हाथ की पाँचों अँगुलियों से हृदय का स्पर्श) ॐ ह्रीं शिरसे स्वाहा । (सिर का स्पर्श) ॐ क्लीं शिखायै वषट् । (शिखा का स्पर्श) ॐ चामुण्डायै कवचाय हुम् । (दाहिने हाथ की अँगुलियों से बायें कन्धे का और बाँयें हाथ की अङ्गुलियों से दाहिने कन्धे का साथ ही स्पर्श) ॐ विच्चे नेत्रत्रयाय वौषट् । (दाहिने हाथ की अँगुलियों के अग्र भाग से दोनों नेत्रों और ललाट के मध्य भाग का स्पर्श) ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् । ॥ अक्षरन्यासः ॥ निम्नाङ्कित वाक्यों को पढ़कर क्रमशः शिखा आदि का दाहिने हाथ की अङ्गुलियों से स्पर्श करे । ॐ ऐं नमः शिखायाम् । ॐ ह्रीं नमः दक्षिणनेत्रे । ॐ क्लीं नमः वामनेत्रे । ॐ चां नमः दक्षिणकर्णे । ॐ मुं नमः वामकर्णे । ॐ डां नमः दक्षिणनासापुटे । ॐ यैं नमः वामनासापुटे । ॐ विं नमः मुखे । ॐ च्चें नमः गुह्ये । ॥ दिङ्न्यासः ॥ ॐ ऐं प्राच्यै नमः । ॐ ऐं आग्नेय्यै नमः । ॐ ह्रीं दक्षिणायै नमः । ॐ ह्रीं नैरॄत्यै नमः । ॐ क्लीं प्रतीच्यै नमः । ॐ क्लीं वायव्यै नमः । ॐ चामुण्डायै उदीच्यै नमः । ॐ चामुण्डायै ऐशान्यै नमः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः । ॥ ध्यानं ॥ महाकाली - खड्गञ्चक्रगदेषु चापपरिघाञ्छूलम्भुशुण्डीं शिरः शङ्खंसन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् । नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौकमलजो हन्तुम्मधुङ्कैटभम् ॥ १॥ महालक्ष्मी - अक्षस्रक्परशुं गदेषुकुलिशं पद्मन्धनुष्कुण्डिकां (पद्मन्धनुःकुण्डिकां) दण्डंशक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् । शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥ २॥ महासरस्वती - घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् । गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा- पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥ ३॥ सङ्केत - इस प्रकार न्यास और ध्यान करके मानसिक उपचार से देवी की पूजा करे । पश्चात् १०८ या १००८ बार नवार्ण मन्त्र का जप करना चाहिये । जप करने के पहले ही ``ऐं ह्रीं अक्षमालिकायै नमः'' इस मन्त्र से माला की पूजा करके निम्नलिखित मन्त्रों से माला की प्रार्थना करें- ॐ मां माले महामाये सर्वशक्ति स्वरूपिणि । चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ १॥ ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणेकरे । जपकाले च सिद्ध्यर्थं प्रसीद मम सिद्धये ॥ २॥ ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ॥ इस प्रकार प्रार्थना करके जप आरम्भ करे । जप पूरा करके जप को भगवती को समर्पित करते हुये कहे । गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान् महेश्वरि ॥ पश्चात् नीचे लिखे अनुसार सप्तशती का न्यास करे । ॥ इतिनवार्णजपविधिः समाप्तः ॥ अथतन्त्रदुर्गासप्तशतीन्यासः ॥ करन्यासः ॥ ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ चं तर्जनीभ्यां नमः । ॐ डिं मध्यमाभ्यां नमः । ॐ कां अनामिकाभ्यां नमः । ॐ यैं कनिष्ठकाभ्यां नमः । ॐ ह्रीं चण्डिकायै करतलकरपृष्ठाभ्यां नमः । ॥ हृदयादिन्यासः ॥ ॐ ऐं स्लूं नमः खड्गिनीशूलिनीघोरा चक्रिणी गदिनीतथा । ॐ ऐं नों नमः शङ्खिनी चापिनी बाणभुशुण्डी परिधायुधा ॥ हृदयाय नमः । ॐ ऐं फ्रैं नमः ॐ शूलेनपाहि नो देवि पाहिखड्गेनचाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च ॥ शिरसे स्वाहा । ॐ ऐं क्रीं नमः ॐ प्राच्यांरक्ष प्रतीच्याञ्च चण्डिकेरक्ष दक्षिणें । भ्रामणेनात्मशूलस्य उत्तरस्यान्तथेश्वरि ॥ शिखायै वषट् । ॐ ऐं म्लूं नमः ॐ सौम्यानियानिरूपाणि त्रैलोक्येविचरन्तिते । यानि चात्यर्थघोराणि तैरक्षास्माँस्तथा भुवम् ॥ कवचायहुम् । ॐ ऐं घ्रें नमः ॐ खड्गशूलगदादीनि यानिचास्त्राणितेऽम्बिके । करपल्लवसङ्गीनि तैरस्मान् रक्षसर्वतः ॥ नेत्रत्रयायवौषट् । ॐ ऐं श्रूं नमः ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥ अस्त्राय फट् । ॥ ध्यानं ॥ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिःकरवालखेटविलसद्धस्ताभिरासेविताम् ॥ हस्तैश्चक्रगदासिखेटविशिखां श्चापं गुणं तर्जनीं विभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ अर्थ - जिनके अङ्गों की शोभा बिजली के समान हैं, जो सिंह की सवरी पर बैठीं हुईं भयङ्कर प्रतीत होती है, हाथों में तलवार व ढाल लिये ऐसी अनेक कन्यायें जिनकी सेवा में खड़ी हैं, जो अपने हाथों में चक्र-गदा-तलवार-ढाल-बाण-धनुष-पाश और तर्जनीमुद्रा धारण किये हुये हैं, जिनका स्वरूप अग्निमय हैं, तथा जिनके माथे पर चन्द्रमा का मुकुट शोभा पा रहा है, ऐसी तीन नेत्रवाली श्री दुर्गा देवी का ध्यान करता (या करती) हूँ । इस प्रकार श्री दुर्गा देवी का ध्यान करके आगे लिखा तन्त्र रूप देवी सूक्त का पाठ करें ।

॥ तन्त्ररूपदेवीसूक्तम् ॥

देवा ऊचुः ॥ ५.८॥ ॐ ऐं ह्सों (ह्सौं) नमः ॥ १॥ नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ५.९॥ ॐ ऐं ह्रीं नमः ॥ २॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः । ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ ५.१०॥ ॐ ऐं श्रीं नमः ॥ ३॥ कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः । नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥ ५.११॥ ॐ ऐं हूं नमः ॥ ४॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै । ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ ५.१२॥ ॐ ऐं क्लीं नमः ॥ ५॥ अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः । नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ५.१३॥ ॐ ऐं रौं नमः ॥ ६॥ या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.१४-१६॥ ॐ ऐं स्त्रीं नमः ॥ ७॥ ॐ ऐं म्लीं नमः ॥ ८॥ ॐ ऐं प्लूं नमः ॥ ९॥ या देवी सर्वभूतेषु चेतनेत्यभिधीयते । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.१७-१९॥ ॐ ऐं स्हौं (स्हां) नमः ॥ १०॥ ॐ ऐं स्त्रीं नमः ॥ ११॥ ॐ ऐं ग्लूं नमः ॥ १२॥ या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२०-२२॥ ॐ ऐं व्रीं नमः ॥ १३॥ ॐ ऐं सौं (सौं) नमः ॥ १४॥ ॐ ऐं लूं नमः ॥ १५॥ या देवी सर्वभूतेषु निद्रारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२३-२५॥ ॐ ऐं ल्लूं नमः ॥ १६॥ ॐ ऐं द्रां नमः ॥ १७॥ ॐ ऐं क्सां नमः ॥ १८॥ या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२६-२८॥ ॐ ऐं क्ष्म्रीं नमः ॥ १९॥ ॐ ऐं ग्लौं नमः ॥ २०॥ ॐ ऐं स्कें (स्कूँ, स्कूं, स्कं) नमः ॥ २१॥ या देवी सर्वभूतेषु छायारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२९-३१॥ ॐ ऐं त्रूं नमः ॥ २२॥ ॐ ऐं स्क्लूं नमः ॥ २३॥ ॐ ऐं क्रौं नमः ॥ २४॥ या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३२-३४॥ ॐ ऐं श्रीं (छ्रीं) नमः ॥ २५॥ ॐ ऐं म्लूं नमः ॥ २६॥ ॐ ऐं क्लूं नमः ॥ २७॥ या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३५-३७॥ ॐ ऐं शां नमः ॥ २८॥ ॐ ऐं ल्हीं नमः ॥ २९॥ ॐ ऐं स्त्रूं नमः ॥ ३०॥ या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३८-४०॥ ॐ ऐं ल्लीं नमः ॥ ३१॥ ॐ ऐं लीं नमः ॥ ३२॥ ॐ ऐं सं नमः ॥ ३३॥ या देवी सर्वभूतेषु जातिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४१-४३॥ ॐ ऐं लूं नमः ॥ ३४॥ ॐ ऐं ह्सूं नमः ॥ ३५॥ ॐ ऐं श्रूं नमः ॥ ३६॥ या देवी सर्वभूतेषु लज्जारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४४-४६॥ ॐ ऐं जूं नमः ॥ ३७॥ ॐ ऐं ह्स्ल्रीं नमः ॥ ३८॥ ॐ ऐं स्क्रीं (स्कीं) नमः ॥ ३९॥ या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४७-४९॥ ॐ ऐं क्लां नमः ॥ ४०॥ ॐ ऐं श्रूं नमः ॥ ४१॥ ॐ ऐं हं नमः ॥ ४२॥ या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५०-५२॥ ॐ ऐं ह्लीं नमः ॥ ४३॥ ॐ ऐं क्स्रूं नमः ॥ ४४॥ ॐ ऐं द्रौं नमः ॥ ४५॥ या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५३-५५॥ ॐ ऐं क्लूं नमः ॥ ४६॥ ॐ ऐं गां नमः ॥ ४७॥ ॐ ऐ सं नमः ॥ ४८॥ या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५६-५८॥ ॐ ऐं ल्स्रां नमः ॥ ४९॥ ॐ ऐं फ्रीं नमः ॥ ५०॥ ॐ ऐं स्लां नमः ॥ ५१॥ या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५९-६१॥ ॐ ऐं ल्लूं नमः ॥ ५२॥ ॐ ऐं फ्रें नमः ॥ ५३॥ ॐ ऐं ओं नमः ॥ ५४॥ या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६२-६४॥ ॐ ऐं सम्लीं नमः ॥ ५५॥ ॐ ऐं ह्रां नमः ॥ ५६॥ ॐ ऐं ओं नमः ॥ ५७॥ या देवी सर्वभूतेषु दयारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६५-६७॥ ॐ ऐं ह्लूं नमः ॥ ५८॥ ॐ ऐं हूं (हूँ) नमः ॥ ५९॥ ॐ ऐं नं नमः ॥ ६०॥ या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६८-७०॥ ॐ ऐं स्रां नमः ॥ ६१॥ ॐ ऐं वं नमः ॥ ६२॥ ॐ ऐं मं नमः ॥ ६३॥ या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७१-७३॥ ॐ ऐं म्क्लीं नमः ॥ ६४॥ ॐ ऐं शां नमः ॥ ६५॥ ॐ ऐं लं नमः ॥ ६६॥ या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७४-७६॥ ॐ ऐं भौं (भैं) नमः ॥ ६७॥ ॐ ऐं ल्लूं नमः ॥ ६८॥ ॐ ऐं हौं नमः ॥ ६९॥ इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या । भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥ ५.७७॥ ॐ ऐं ईं नमः ॥ ७०॥ चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७८-८०॥ ॐ ऐं चें नमः ॥ ७१॥ ॐ ऐं ल्क्रीं नमः ॥ ७२॥ ॐ ऐं ह्ल्रीं नमः ॥ ७३॥ स्तुता सुरैः पूर्वमभीष्टसंश्रया- त्तथा सुरेन्द्रेण दिनेषु सेविता । करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥ ५.८१॥ ॐ ऐं क्ष्म्ल्रीं नमः ॥ ७४॥ या साम्प्रतं चोद्धतदैत्यतापितै- रस्माभिरीशा च सुरैर्नमस्यते । या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ॥ ५.८२॥ ॐ ऐं पूं (यूं) नमः ॥ ७५॥ ऋषिरुवाच ॥ ५.८३॥ ॐ ऐं श्रौं नमः ॥ ७६॥ एवं स्तवाभियुक्तानां देवानां तत्र पार्वती । स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥ ५.८४॥ ॐ ऐं ह्रौं नमः ॥ ७७॥ साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का । शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा ॥ ५.८५॥ ॐ ऐं भ्रूं नमः ॥ ७८॥ स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः । देवैः समेतैः समरे निशुम्भेन पराजितैः ॥ ५.८६॥ ॐ ऐं क्स्त्रीं नमः ॥ ७९॥ शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका । कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥ ५.८७॥ ॐ ऐं आं नमः ॥ ८०॥ तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती । कालिकेति समाख्याता हिमाचलकृताश्रया ॥ ५.८८॥ ॐ ऐं क्रूं नमः ॥ ८१॥ ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् । ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ॥ ५.८९॥ ॐ ऐं त्रूं नमः ॥ ८२॥ ॥ इति तन्त्ररूपन्देवीसूक्तम् ॥ तन्त्र रुप देवी सूक्त का पाठ करने के पश्चात् भगवती की प्रार्थना करता हुआ (करती हुई) क्षमा याचना करके पाठ कार्य समाप्त करें । हरिविरञ्चिमहेश्वरपूजिताम्- भगवतीं जनदुर्गतिहारिणीम् । सकलतन्त्रमयीं जगदीश्वरीं सुखमयीं जगतां जननीं भजे ॥ १॥ सर्वार्थसाधनकरीं महतीमुदारां- स्वर्गापवर्गगतिदां करुणावताराम् । संसारतारणपरां हृतपापभारां- दुर्गान्नमामि शिरसाऽहमनन्तसाराम् ॥ २॥ ॥ क्षमा-प्रार्थना ॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ १॥ आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ २॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्पूजितं मयादेवि परिपूर्णतदस्तुमे ॥ ३॥ अपराधशतं कृत्वा जगदम्बेतिचोच्चरेत् । यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ ४॥ सापराधोऽस्मिशरणं प्राप्तस्त्वां जगदम्बिके । इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ ५॥ अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् । तत्सर्वं क्षम्यतां देवि प्रसीदपरमेश्वरि ॥ ६॥ कामेश्वरिजगन्मातः सच्चिदानन्दविग्रहे । गृहाणामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ७॥ गुह्यातिगुह्यगोत्रीत्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतुमेदेवि त्वत्प्रसादान्महेश्वरि ॥ ८॥ जगदम्बा का प्रधान - नवार्ण मन्त्र ऐं ह्रीं क्लीं चामुण्डायै विच्चे । अर्थ - हे चित्स्वरूपिणी महासरस्वती! हे सत् स्वरूपिणी महालक्ष्मी ! हे आनन्दरूपिणी महाकाली । ब्रह्म विद्या पाने के लिए हम सब तुम्हारा ध्यान करते हैं । सरल अर्थ - हे महाकाली-महालक्ष्मी-महासरस्वती-स्वरूपिणी (दुर्गा देवी) मनोऽभीष्ट पूर्ण कीजिये । It is recommended to consult an expert to perform the sacred ceremony. The above work is a combination of the 700 śloka of Durgā Saptaśatī and its 700 tantra bīja. Proofread and revised by Preeti Bhandare
% Text title            : Bijatmak Tantra Durga Saptashati
% File name             : tantradurgA700.itx
% itxtitle              : tantradurgAsaptashatI bIjAtamakam
% engtitle              : tantradurgAsaptashatI
% Category              : devii, durgA, shatI, devI, saptashatI, tantra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : religious
% Proofread by          : Preeti Bhandare
% Description-comments  : 700 shlokas for Devi Durga and mantra of each verse. See standard Durga saptashati mUlam
% Indexextra            : (Scans 1, 2, saptashati mUlam)
% Latest update         : August 15, 2024
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org