श्रीत्रिपुराप्रातर्भजनम्

श्रीत्रिपुराप्रातर्भजनम्

प्रातःस्मरामि भजतामभयङ्करं तं पादारविन्दमतिसुन्दरमम्बिकायाः । दुस्स्वप्नदोषहरणं करणं सुखानां सुस्वप्नबोधमखिलौघनिबर्हणञ्च ॥ १॥ प्रातःस्मरामि सकलार्थवरप्रदानं पादारविन्दमतिकोमलमम्बिकायाः । इन्द्रादिदिक्पतिविरिञ्चमुकुन्दमौलि- रत्नांशुसूर्यकिरणानुविकासितं तत् ॥ २॥ प्रातःस्मरामि सुरधेनुपयोधराय- मानं चतुष्टयकराम्बुजमम्बिकायाः । पुण्ड्रेक्षुचापमदनास्त्रभुजङ्गपाश- रत्नाङ्कुशौकनक(शोज्ज्वलित) कङ्कणभूषणाढ्यम् ॥ ३॥ प्रातःस्मरामि पृथिवीजलवह्निवायु- व्योमादिरूपमखिलं च पदारविन्दम् । यद्रेणुमाप्य कमलासनमाधवेशाः कुर्वन्ति विश्वहरणस्थितिसर्गकेलिम् ॥ ४॥ प्रातःस्मरामि मुखपङ्कजमन्दहासं मन्दस्मिताधरतिरस्कृतचन्द्रबिम्बम् । याद्दश्यकेन फणिताखिलवेदशास्त्र- त (??) कचक्ररथमङ्गजयोधनस्य (?) ॥ ५॥ यः श्लोकपञ्चकमिदं पठति प्रभाते धर्मादिदं परहितं कथितं हरेण । तस्मै ददाति पदवीमणिमादिरूपां जप्ता (तृप्ता) तपोभिरचलां त्रिपुरा भवानी ॥ ६॥ इति श्रीत्रिपुराप्रातर्भजनं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Tripura Pratarbhajanam 08 16
% File name             : tripurAprAtarbhajanam.itx
% itxtitle              : tripurAprAtarbhajanam
% engtitle              : tripurAprAtarbhajanam
% Category              : devii, devI, suprabhAta, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 08-16
% Indexextra            : (Scan)
% Latest update         : August 15, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org