श्रीत्रिपुरसुन्दर्यपराधक्षमापणस्तोत्रम्

श्रीत्रिपुरसुन्दर्यपराधक्षमापणस्तोत्रम्

अथ स्तोत्रं प्रवक्ष्यामि त्रिपुरार्णव ईरितम् । किं किं द्वन्द्वं दनुजदलिनि क्षीयते न श्रुतायां का का सिद्धिः कुलकमलिनि प्राप्यते नार्चितायाम् । का का कीर्तिः सुरवरनुते व्याप्यते न स्तुतायां कं कं भोगं त्वयि न चिनुते चित्तमालम्बितायाम् ॥ १॥ सकुसं सकुसं रम्भ स्वारिता मोक्षविभ्रमे । चिच्चन्द्रमण्डलान्तःस्थे नमस्ते हरवल्लभे ॥ २॥ जगदुद्धारणोद्योगयोगभोगवियोगिनि । स्थितिभावस्थिते देवि नमः स्थाणुप्रियेऽम्बिके ॥ ३॥ भावाभावपृथग्भावानुभावे वेदकर्मणि । चैतन्यपञ्चके देवि नमस्तुभ्यं हराङ्गने ॥ ४॥ सृष्टिस्थित्युपसंहारप्रत्युर्जितपदद्वये । चिद्विश्रान्तिमहासत्तामात्रे मातर्नमोऽस्तु ते ॥ ५॥ वह्न्यर्कशीतकिरणब्रह्मचक्रान्तरोदिते । चतुष्पीठेश्वरि शिवे नमस्ते त्रिपुरेश्वरि ॥ ६॥ चराचरमिदं विश्वं प्रकाशयसि तेजसा । मातृकारूपमास्थाय तस्यै मातर्नमोऽस्तु ते ॥ ७॥ स्मृता भवभयं हंसि पूजिताऽसि शुभङ्करि । स्तुता त्वं वाच्छितं वस्तु ददासि करुणावरे ॥ ८॥ भक्तस्य नित्यपूजायां रतस्य मम साम्प्रतम् । वाग्भवादिमहासिद्धिं देहि त्रिपुरसुन्दरि ॥ ९॥ परमानन्दसन्दोहप्रमोदभरनिर्भरे । दुःखत्रयपरिम्लानवदनं पाहि मां शिवे ॥ १०॥ शब्दब्रह्ममयि यच्च देवि त्रिपुरसुन्दरि । यथाशक्ति जपं पूजां गृहाण मदनुग्रहात् ॥ ११॥ अज्ञानादल्पबुद्धित्वादालस्याद् दुष्टभावतः । ममापराधं कार्पण्यं क्षमस्व परदेवते ॥ १२॥ अज्ञानामसमर्थानामस्वस्थाननिवासिनाम् । अशुद्धं बलमस्माकं शिशूनां हरवल्लभे ॥ १३॥ कृपामयि कृपां भद्रे सकृन्मयि निवेशय । तावदहं कृतार्थोऽस्मि न ते किञ्चन हीयते ॥ १४॥ यन्मया क्रियते कर्म जाग्रत्स्वप्नसुषुप्तिषु । तत् सर्वं तावकी पूजा भूयाद् भूत्यै रमे शिवे ॥ १५॥ द्रव्यहीनं क्रियाहीनं विधिहीनञ्च यद् भवेत् । तत् सर्वं कृपया देवि क्षमस्व परदेवते ॥ १६॥ यन्मयोक्तं महाज्ञानं तन्महत् स्वल्पमेव वा । तावत् सर्वं जगद्धात्रि क्षन्तव्यमयमञ्जलिः ॥ १७॥ इति श्रीत्रिपुरसुन्दरी अपराधक्षमापणस्तोत्रं सम्पूर्णम् । (तत्त्वचिन्तामणि एकोनविंशः प्रकाशः त्रिपुरार्णवोक्तं त्रिपुरसुन्दरीस्तोत्रम्) Proofread by rama prakasha ramaprakashak at gmail.com
% Text title            : Tripurasundari Aparadhakshamapanastotram
% File name             : tripurasundarIaparAdhakShamApaNastotram.itx
% itxtitle              : tripurasundaryaparAdhakShamApaNastotram kiNkiNI stotram (tripurArNavoktaM)
% engtitle              : tripurasundarIaparAdhakShamApaNastotram
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Tattvachintamani ekonaviMshaH tripurArNavoktaM
% Indexextra            : (Scan 1, 2)
% Latest update         : January 7, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org