उमामहेश्वराष्टकम्

उमामहेश्वराष्टकम्

पितामहशिरच्छेदप्रवीणकरपल्लव । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ १॥ निशुम्भशुम्भप्रमुखदैत्यशिक्षणदक्षिणे । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ २॥ शैलराजस्य जामातः शशिरेखावतंसक । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ ३॥ शैलराजात्मजे! मातः शातकुम्भनिभप्रभे! नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ४॥ भूतनाथपुराराते! भुजङ्गकृतभूषण! नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ ५॥ पादप्रणतभक्तानां पारिजातगुणाधिके । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ६॥ हालास्येश दयामूर्त्ते! हालाहललसद्गल । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ ७॥ नितम्बिनि महेशस्य कदम्बवननायिके! । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ८॥ इति श्रीहालास्यमाहात्म्ये सङ्घिलकृत उमामहेश्वराष्टकं सम्पूर्णम् । Encoded and proofread by PSA Easwaran
% Text title            : Umamaheshvara Ashtakam
% File name             : umAmaheshvarAShTakam.itx
% itxtitle              : umAmaheshvarAShTakam
% engtitle              : umAmaheshvarAShTakam
% Category              : devii, aShTaka, devI, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : January 18, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org