श्रीवाणीप्रश्नमालास्तवः

श्रीवाणीप्रश्नमालास्तवः

(जैत्रयात्नामधिकृत्य श्रीवाण्याज्ञानन्तरं) किं नाहं पुत्रस्तव मातुः सचराचरस्य जगतोऽस्य । किं मां दूरीकुरुषे देवि गिरां ब्रूहि कारणं तत्र ॥ १॥ किं चाहुरार्यपादास्त्वद्भक्ता मद्गुरूत्तमाः पूर्वम् । औरसतनयं मां तव कस्माद्दूरीकरोषि वद वाणि ॥ २॥ आनीय दूरतो मां मातस्त्वत्पादसविधमतिकृपया । परिपाल्य च सुचिरं मां कस्माद्दूरीकरोषि वद वाणि ॥ ३॥ अतिपरिचयादवज्ञा प्रभवेत्पुत्रेषु किं सवित्रीणाम् । नहि सा क्वचिदपि दृष्टा कस्माद्दूरीकरोषि वद वाणि ॥ ४॥ कादाचित्कनमस्कृतिकर्तॄणामप्यभीष्टदे तरसा । नाहं सकृदपि नन्ता कस्माद्दूरीकरोषि वद वाणि ॥ ५॥ गुरुरूपेणाबाल्यात्सोढ्वा मन्तूंश्च मत्कृतान्विविधान् । परिरक्ष्य करुणया मां कस्माद्दूरीकरोषि वद वाणि ॥ ६॥ जगतां पालनमनिशं कुर्वन्त्यास्ते भवेत्कियान्भारः । अहमम्ब दीनवर्यः कस्माद्दूरीकरोषि वद वाणि ॥ ७॥ पापान्निवार्य सरणौ विमलायां मे प्रवर्तने तरसा । कर्तव्ये सति कृपया कस्माद्दूरीकरोषि वद वाणि ॥ ८॥ यद्यप्यन्यानन्यान्देवानाराधयामि न त्वं ते । सर्वात्मिकेति चपलः कस्माद्दूरीकरोषि वद वाणि ॥ ९॥ यात्राशक्तमिमं मां गलितशरीरं रुजा समाक्रान्तम् । पात्रमहेतुकदयायाः कस्माद्दूरीकरोषि वद वाणि ॥ १०॥ तव सद्मनि गुरुसदने विद्यातीर्थालये च बहुसुखतः । खेलां कुर्वन्तं मां कस्माद्दूरीकरोषि वद वाणि ॥ ११॥ त्वत्क्षेत्रनिकटराजन्नरसिंहाख्याचलश‍ृङ्गाग्रे । स्वैरविहारकृतं मां कस्माद्दूरीकरोषि वद वाणि ॥ १२॥ त्वत्पादपूततुङ्गातीरे विजने वने चरन्तं माम् । अनुघस्रं मोदभरात्कस्माद्दूरीकरोषि वद वाणि ॥ १३॥ तुङ्गातीरे दिनकरनिवेशनिकटस्थले विपुले । ध्यायन्तं परतत्त्वं कस्माद्दूरीकरोषि वद वाणि ॥ १४॥ तुङ्गातीरे रघुवरमन्दिरपुरतः सुदीर्घपाषाणे । कुतुकाद्विहरन्तं मां कस्माद्दूरीकरोषि वद वाणि ॥ १५॥ जातु च नरसिंहपुरे तुङ्गातीरे सुसैकते मोदात् । विहृतिं कुर्वाणं मां कस्माद्दूरीकरोषि वद वाणि ॥ १६॥ यतिवरकृतात्मविद्याविलासमनिशं पठन्तमतिमोदात् । कुहचित्तुङ्गातीरे कस्माद्दूरीकरोषि वद वाणि ॥ १७॥ शङ्करभगवत्पादप्रणीतचूडामणिं विवेकादिम् । श‍ृण्वन्तं नृहरिवने कस्माद्दूरीकरोषि वद वाणि ॥ १८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीवाणीप्रश्नमालास्तुतिः समाप्ता । Proofread by PSA Easwaran
% Text title            : vANIprashnamAlAstavaH
% File name             : vANIprashnamAlAstavaH.itx
% itxtitle              : vANIprashnamAlAstavaH (shivAbhinavanRisiMhabhAratIvirachitaH)
% engtitle              : vANIprashnamAlAstavaH
% Category              : devii, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, devI, sarasvatI, stava
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org