श्रीवासवीकन्यकाष्टकम्

श्रीवासवीकन्यकाष्टकम्

नमो देव्यै सुभद्रायै कन्यकायै नमो नमः । शुभं कुरु महादेवि वासव्यैच नमो नमः ॥ १॥ जयायै चन्द्ररूपायै चण्डिकायै नमो नमः । शान्तिमावहनोदेवि वासव्यै ते नमो नमः ॥ २॥ नन्दायैते नमस्तेऽस्तु गौर्यै देव्यै नमो नमः । पाहिनः पुत्रदारांश्च वासव्यै ते नमो नमः ॥ ३॥ अपर्णायै नमस्तेऽस्तु कौसुंभ्यै ते नमो नमः । नमः कमलहस्तायै वासव्यै ते नमो नमः ॥ ४॥ चतुर्भुजायै शर्वाण्यै शुकपाण्यै नमो नमः । सुमुखायै नमस्तेऽस्तु वासव्यै ते नमो नमः ॥ ५॥ कमलायै नमस्तेऽस्तु विष्णुनेत्र कुलालये । मृडान्यैते नमस्तेऽस्तु वासव्यै ते नमो नमः ॥ ६॥ नमश्शीतलपादायै नमस्ते परमेश्वरी । श्रियं नोदेहि मातस्त्वं वासव्यै ते नमो नमः ॥ ७॥ त्वत्पादपद्मविन्यासं चन्द्रमण्डलशीतलम् । गृहेषु सर्वदाऽस्माकं देहि श्रीपरमेश्वरि ॥ ८॥ ॐ बालारूपिणि विद्महे परमेश्वरि धीमहि । तन्नः कन्या प्रचोदयात् । इति श्रीवासवीकन्यकाष्टकं सम्पूर्णम् ।
% Text title            : vAsavIkanyakAShTakam
% File name             : vAsavIkanyakAShTakam.itx
% itxtitle              : vAsavIkanyakAShTakam
% engtitle              : vAsavIkanyakAShTakam
% Category              : devii, aShTaka, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Indexextra            : (Info 1, 2, 3, Audio 1, 2)
% Latest update         : May 18, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org