श्रीवैभवलक्ष्मी अर्चना अथवा महालक्ष्मीस्तवम्

श्रीवैभवलक्ष्मी अर्चना अथवा महालक्ष्मीस्तवम्

श्रीपार्वति सरस्वति महालक्ष्मि नमोऽस्तु ते । विष्णुप्रिये महामाये महालक्ष्मि नमोऽस्तु ते । कमले विमले देवि महालक्ष्मि नमोऽस्तु ते । कारुण्यनिलये देवि महालक्ष्मि नमोऽस्तु ते । दारिद्र्यदुःखशमनि महालक्ष्मि नमोऽस्तु ते । श्रीदेवि नित्यकल्याणि महालक्ष्मि नमोऽस्तु ते । समुद्रतनये देवि महालक्ष्मि नमोऽस्तु ते । राजलक्ष्मि राज्यलक्ष्मि महालक्ष्मि नमोऽस्तु ते । वीरलक्ष्मि विश्वलक्ष्मि महालक्ष्मि नमोऽस्तु ते । मूकहन्त्रि मन्त्ररूपे महालक्ष्मि नमोऽस्तु ते । १० महिषासुरसंहर्त्रि महालक्ष्मि नमोऽस्तु ते । मधुकैटभविद्रावे महालक्ष्मि नमोऽस्तु ते । शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तु ते । वैकुण्ठहृदयावासे महालक्ष्मि नमोऽस्तु ते । पक्षीन्द्रवाहने देवि महालक्ष्मि नमोऽस्तु ते । धान्यरूपे धान्यलक्ष्मि महालक्ष्मि नमोऽस्तु ते । स्वर्णरूपे स्वर्णलक्ष्मि महालक्ष्मि नमोऽस्तु ते । वित्तरूपे वित्तलक्ष्मि महालक्ष्मि नमोऽस्तु ते । हरिप्रिये वेदरूपे महालक्ष्मि नमोऽस्तु ते । फलरूपे फलधात्रि महालक्ष्मि नमोऽस्तु ते । २० निस्तुले निर्मले नित्ये महालक्ष्मि नमोऽस्तु ते । रत्नरूपे रत्नलक्ष्मि महालक्ष्मि नमोऽस्तु ते । क्षीररूपे क्षीरधात्रि महालक्ष्मि नमोऽस्तु ते । वेदरूपे नादरूपे महालक्ष्मि नमोऽस्तु ते । प्राणरूपे प्राणमूर्ते महालक्ष्मि नमोऽस्तु ते । प्रणवानन्दमहसे महालक्ष्मि नमोऽस्तु ते । ब्रह्मरूपे ब्रह्मधात्रि महालक्ष्मि नमोऽस्तु ते । जातवेदस्वरूपिण्यै महालक्ष्मि नमोऽस्तु ते । आधारशल्कनिलये महालक्ष्मि नमोऽस्तु ते । सुषुम्नासुषिरान्तस्थे महालक्ष्मि नमोऽस्तु ते । ३० योगानन्दप्रदायिन्यै महालक्ष्मि नमोऽस्तु ते । सौन्दर्यरूपिणि देवि महालक्ष्मि नमोऽस्तु ते । सिद्धलक्ष्मि सिद्धरूपे महालक्ष्मि नमोऽस्तु ते । सर्वसन्तोषसद्रूपे महालक्ष्मि नमोऽस्तु ते । तुष्टिदे पुष्टिदे देवि महालक्ष्मि नमोऽस्तु ते । राजराजार्चितपदे महालक्ष्मि नमोऽस्तु ते । सर्वस्वरूपे दिव्याङ्गि महालक्ष्मि नमोऽस्तु ते । चारित्र्यदिव्यशुद्धाङ्गि महालक्ष्मि नमोऽस्तु ते । वेदगुह्ये शुभे देवि महालक्ष्मि नमोऽस्तु ते । धर्मार्थकामरूपिण्यै महालक्ष्मि नमोऽस्तु ते । ४० मोक्षसाम्राज्यनिलये महालक्ष्मि नमोऽस्तु ते । सर्वगम्ये सर्वरूपे महालक्ष्मि नमोऽस्तु ते । मोहिनि मोहरूपिण्यै महालक्ष्मि नमोऽस्तु ते । पञ्चभूतान्तरालस्थे महालक्ष्मि नमोऽस्तु ते । नारायणप्रियतमे महालक्ष्मि नमोऽस्तु ते । कारणि कार्यरूपिण्यै महालक्ष्मि नमोऽस्तु ते । अनन्ततल्पशयने महालक्ष्मि नमोऽस्तु ते । लोकैकजननि वन्द्ये महालक्ष्मि नमोऽस्तु ते । शम्भुरूपे शम्भुमुद्रे महालक्ष्मि नमोऽस्तु ते । ब्रह्मरूपे ब्रह्ममुद्रे महालक्ष्मि नमोऽस्तु ते । ५० विष्णुरूपे विष्णुमाये महालक्ष्मि नमोऽस्तु ते । आज्ञाचक्राब्जनिलये महालक्ष्मि नमोऽस्तु ते । फकार रेफ शक्त्याभे महालक्ष्मि नमोऽस्तु ते । हृदयाम्बुजदीपाङ्गि महालक्ष्मि नमोऽस्तु ते । विष्णुग्रन्थि विशालाङ्गि महालक्ष्मि नमोऽस्तु ते । आधारमूलनिलये महालक्ष्मि नमोऽस्तु ते । ब्रह्मग्रन्थि प्रकाशाङ्गि महालक्ष्मि नमोऽस्तु ते । कुण्डलीशयनानन्दि महालक्ष्मि नमोऽस्तु ते । जीवात्मारूपिणि मातः महालक्ष्मि नमोऽस्तु ते । स्थूलसूक्ष्मप्रकाशस्थे महालक्ष्मि नमोऽस्तु ते । ६० ब्रह्माण्डभाण्डजननि महालक्ष्मि नमोऽस्तु ते । अश्वत्थवृक्षसन्तुष्टे महालक्ष्मि नमोऽस्तु ते । कारुण्यपूर्णे श्रीदेवि महालक्ष्मि नमोऽस्तु ते । मूर्तित्रयस्वरोपिण्यै महालक्ष्मि नमोऽस्तु ते । भानुमण्डलमध्यस्ते महालक्ष्मि नमोऽस्तु ते । सूर्यप्रकाशरूपिण्यै महालक्ष्मि नमोऽस्तु ते । चन्द्रमण्डलमध्यस्ते महालक्ष्मि नमोऽस्तु ते । वह्निमण्डलमध्यस्ते महालक्ष्मि नमोऽस्तु ते । पीताम्बरधरे देवि महालक्ष्मि नमोऽस्तु ते । दिव्याभरणशोभाँगे महालक्ष्मि नमोऽस्तु ते । ७० ब्रह्मणाऽऽराधिते देवि महालक्ष्मि नमोऽस्तु ते । नारसिंहिकृपासिन्धो महालक्ष्मि नमोऽस्तु ते । वरदे मङ्गलमान्ये महालक्ष्मि नमोऽस्तु ते । पद्माटविनिलयने महालक्ष्मि नमोऽस्तु ते । व्यासादि दिव्याङ्गसम्पूज्ये महालक्ष्मि नमोऽस्तु ते । जयलक्ष्मि सिद्धलक्ष्मि महालक्ष्मि नमोऽस्तु ते । राजमुद्रे विष्णुमुद्रे महालक्ष्मि नमोऽस्तु ते । सर्वार्थसाधकि नित्ये महालक्ष्मि नमोऽस्तु ते । हनुमद्शक्तिसन्तुष्टे महालक्ष्मि नमोऽस्तु ते । महति गीतनादस्थे महालक्ष्मि नमोऽस्तु ते । ८० रतिरूपे रम्यरूपे महालक्ष्मि नमोऽस्तु ते । कामाङ्गि काम्यजननि महालक्ष्मि नमोऽस्तु ते । सुधापूर्णे सुधारूपे महालक्ष्मि नमोऽस्तु ते । इन्द्रवन्द्ये देवलक्ष्मि महालक्ष्मि नमोऽस्तु ते । अष्टैश्वर्यस्वरूपिण्यै महालक्ष्मि नमोऽस्तु ते । धर्मराजस्वरूपिण्यै महालक्ष्मि नमोऽस्तु ते । रक्षोवरपुरिलक्ष्मि महालक्ष्मि नमोऽस्तु ते । रत्नाकरप्रभारम्ये महालक्ष्मि नमोऽस्तु ते । मरुत्पुरमहानन्दे महालक्ष्मि नमोऽस्तु ते । कुबेरलक्ष्मि मातङ्गि महालक्ष्मि नमोऽस्तु ते । ९० ईशानलक्ष्मि सर्वेशि महालक्ष्मि नमोऽस्तु ते । ब्रह्मपीठे महापीठे महालक्ष्मि नमोऽस्तु ते । मायापीठस्थिते देवि महालक्ष्मि नमोऽस्तु ते । श्रीचक्रवासिनि कन्ये महालक्ष्मि नमोऽस्तु ते । अष्टभैरवसम्पूज्ये महालक्ष्मि नमोऽस्तु ते । असिथाङ्गपुरीनाथे महालक्ष्मि नमोऽस्तु ते । सिद्धलक्ष्मि महाविद्ये महालक्ष्मि नमोऽस्तु ते । बुद्धीन्द्रियादिनिलये महालक्ष्मि नमोऽस्तु ते । रोगदारिद्र्यशमनि महालक्ष्मि नमोऽस्तु ते । मृत्युसन्तापनाशिन्यै महालक्ष्मि नमोऽस्तु ते । १०० पतिप्रिये पतिव्रते महालक्ष्मि नमोऽस्तु ते । चतुर्भुजे कोमलाङ्गि महालक्ष्मि नमोऽस्तु ते । भक्ष्यरूपे भुक्तिधात्रि महालक्ष्मि नमोऽस्तु ते । सदाऽऽनन्दमये देवि महालक्ष्मि नमोऽस्तु ते । भक्तिप्रिये भक्तिगम्ये महालक्ष्मि नमोऽस्तु ते । स्तोत्रप्रिये रमे रामे महालक्ष्मि नमोऽस्तु ते । रामनामप्रिये देवि महालक्ष्मि नमोऽस्तु ते । गङ्गाप्रिये शुद्धरूपे महालक्ष्मि नमोऽस्तु ते । विश्वभर्त्रि विश्वमूर्ते महालक्ष्मि नमोऽस्तु ते । कृष्णप्रिये कृष्णरूपे महालक्ष्मि नमोऽस्तु ते । ११० गीतारूपे रागमूर्ते महालक्ष्मि नमोऽस्तु ते । सावित्रि भूतसावित्रि महालक्ष्मि नमोऽस्तु ते । गायत्रि ब्रह्मगायत्रि महालक्ष्मि नमोऽस्तु ते । ब्राह्मि सरस्वति देवि महालक्ष्मि नमोऽस्तु ते । शुकपालिनि शुद्धाङ्गि महालक्ष्मि नमोऽस्तु ते । वीणाधरस्तोत्रगम्ये महालक्ष्मि नमोऽस्तु ते । आज्ञाकारि प्राज्ञवन्द्ये महालक्ष्मि नमोऽस्तु ते । वेदाङ्गवनसाराङ्गि महालक्ष्मि नमोऽस्तु ते । नादान्तरासभूयिष्ठे महालक्ष्मि नमोऽस्तु ते । दिव्यशक्ति महाशक्ति महालक्ष्मि नमोऽस्तु ते । १२० नृत्तप्रिये नृत्तलक्ष्मि महालक्ष्मि नमोऽस्तु ते । चतुष्षष्ठिकलारूपे महालक्ष्मि नमोऽस्तु ते । सर्वमङ्गलसम्पूर्णे महालक्ष्मि नमोऽस्तु ते । दिव्यगन्धाङ्गरागाङ्गि महालक्ष्मि नमोऽस्तु ते । मुक्तिदे मुक्तिदेहस्थे महालक्ष्मि नमोऽस्तु ते । यज्ञसारार्थशुद्धाङ्गि महालक्ष्मि नमोऽस्तु ते । १२६ इति वैभवलक्ष्मी अर्चना समाप्ता । Proofread by PSA Easwaran
% Text title            : Vaibhavalkshmi Archana
% File name             : vaibhavalkShmiarchanA.itx
% itxtitle              : mahAlakShmIstavam  athavA vaibhavalakShmI archanA
% engtitle              : vaibhavalkShmI archanA
% Category              : devii, nAmAvalI, devI, lakShmI, aShTottarashatanAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (Text 1, 2, Audio 1, 2)
% Latest update         : December 22, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org