ब्रह्माण्यकृता धूम्रवर्णस्तुतिः

ब्रह्माण्यकृता धूम्रवर्णस्तुतिः

॥ श्रीगणेशाय नमः ॥ ब्रह्माण्यूचुः । नमस्ते धूम्रवर्णाय गणेशाकृतिधारिणे । बिम्बाय शङ्करायैव शम्भवे ते नमो नमः ॥ २९॥ अमेयशक्तये तुभ्यं पार्वतीपतये नमः । वृषध्वजाय देवाय सहजाय नमो नमः ॥ ३०॥ मायाश्रयाय मायायाश्चालकाय परात्मने । महेश्वराय पूर्णाय हेरम्बाय नमो नमः ॥ ३१॥ जटाजूटधरायैव निर्मोहाय सदाशिव । परेशाय त्रिशूलादिधारिणे ते नमो नमः ॥ ३२॥ स्वाधीनाय नमस्तुभ्यं पञ्चवक्त्रधराय च । अनाथाय सनाथाय नाथाय नाथरूपिणे ॥ ३३॥ परब्रह्मस्वरूपाय ब्रह्मादिपतये नमः । गिरीशाय गिरौ शायिंश्चिताभस्माङ्गधारिणे ॥ ३४॥ मुण्डमालाधरायैव नमस्ते सर्पभूषण । नानाभेदप्रकारेण खेलकाय नमो नमः ॥ ३५॥ वामभागे ह्यसत्याय सत्याय दक्षिणाङ्गके । तयोरभेदयोगे चानन्दाय ते नमो नमः ॥ ३६॥ समरूपा महामाया देहस्ते नात्र संशयः । तस्य आत्मस्वरूपस्त्वमर्धनारीधृषे नमः ॥ ३७॥ एतादृशं महेशानं पश्यामो ब्रह्मरूपिणम् । सर्वेषां नेतिकर्तारं तेन धन्यानि वै वयम् ॥ ३८॥ धूम्रवर्णस्त्वमेवेह न भेदो दृश्यते कदा । कस्त्वां स्तोतुं समर्थः स्यात् प्रभोऽतस्ते नमामहे ॥ ३९॥ इति धूम्रवर्णस्तुतिः ब्रह्माण्यकृता धूम्रवर्णस्तुतिः सम्पूर्णा ॥ एकादशस्तोत्रं - ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः १० । ८.१० २९-३९॥ - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 10 . 8.10 29-39.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Dhumravarna Stuti Brahmanyakrita
% File name             : dhUmravarNastutiHbrahmANyakRRitA.itx
% itxtitle              : dhUmravarNastutiH brahmANyakRitA (mudgalapurANAntargatA)
% engtitle              : dhUmravarNastutiH brahmANyakRRitA
% Category              : ganesha, mudgalapurANa, stuti, ekAdasha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 10 | 8.10 29-39||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org