एकदन्तस्तुतिः मदासुरेण प्रोक्ता

एकदन्तस्तुतिः मदासुरेण प्रोक्ता

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच - मदासुरः प्रणम्यादौ परशुं यमसन्निभम् । तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ ८॥ मदासुर उवाच । नमस्ते एकदन्ताय मायामायिकरूपिणे । सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ ९॥ मूषकारूढरूपाय मूषकध्वजिने नमः । सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥ १०॥ चतुर्बाहुधरायैव लम्बोदर सुरूपिणे । नाभिशेषाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ११॥ चिन्तामणिधरायैव चित्तस्थाय गजानन । नानाभूषणयुक्ताय गणाधिपतये नमः ॥ १२॥ अनन्तविभवायैवानन्तमायाप्रचालक । भक्तानन्दप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १३॥ योगिनां योगदात्रे ते योगानां पतये नमः । योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे ॥ १४॥ मायाकारं शरीरं त एकशब्दः प्रकथ्यते । दन्तः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥ १५॥ मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा । कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥ १६॥ शरणागतपालाय शरणागतवत्सल । पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥ १७॥ रक्ष मामेकदन्तस्त्वं शरणागतमञ्जसा । भक्तं भावेन सम्प्राप्तं संसारात्तारयस्व च ॥ १८॥ एवमुक्त्वा प्रणम्यापि मदः कृत्वा प्रदक्षिणाम् । कृताञ्जलिपुटो भूत्वा संस्थितो देवसन्निधौ ॥ १९॥ तमुवाच गणाधीशः प्रहृष्टेनान्तरात्मना । विकाररहितं दृष्ट्वा हृदयं भक्तिसंयुतम् ॥ २०॥ (फलश्रुतिः ।) एकदन्त उवाच । त्वां हन्तुं क्रोधसंयुक्तो जातोऽहं नात्र संशयः । अधुना शरणं प्रेप्सुं न हन्मि शरणागतम् ॥ २१॥ मदाज्ञावशगो भूत्वा तिष्ठ स्थाने स्वके सदा । देवानां वैरमुत्सृज्य मद्भक्तिनिरतो भव ॥ २२॥ वरं वरय मत्तस्त्वं त्वया दास्यामि चिन्तितम् । विनयेन च सन्तुष्टः स्तोत्रेणाऽहं विशेषतः ॥ २३॥ त्वया कृतमिदं स्तोत्रं यः पठिष्यति दैत्यप । श‍ृणुयाद्वा प्रयत्नेन भवेत्तस्येप्सितप्रदम् ॥ २४॥ न तत्र मदसम्भूतं भयं भवति कर्हिचित् । अन्ते स्वानन्ददं तस्मै स्तोत्रं मद्भक्तिदं भवेत् ॥ २५॥ इति एकदन्तस्तुतिःमदासुरकृता द्वादशस्तोत्रं सम्पुर्णम् ॥ - ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ५४ । २.५४ ९-२५॥ - . mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 54 . 2.54 9-25. Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran, Preeti Bhandare
% Text title            : Ekadanta Stuti by Madasura
% File name             : ekadantastutiHmadAsureNaproktA.itx
% itxtitle              : ekadantastutiH madAsureNa proktA (mudgalapurANAntargatA)
% engtitle              : ekadantastutiH madAsureNa proktA
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan
% Proofread by          : Ajit Krishnan, PSA Easwaran, Preeti Bhandare
% Description/comments  : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 54 | 2.54 9-25||
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org