नारदमुनिकृता एकदन्तस्तुतिः

नारदमुनिकृता एकदन्तस्तुतिः

॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमस्ते गजवक्त्राय गणेशाय नमो नमः । अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥ २५॥ आदिमध्यान्तहीनाय चराचरमयाय ते । अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥ २६॥ कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर । सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥ २७॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च । ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥ २८॥ परशुं दधते तुभ्यं कमलेन प्रशोभिने । पाशाभयधरायैव महोदर नमो नमः ॥ २९॥ मूषकारूढदेवाय मूषकध्वजिने नमः । आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥ ३०॥ गुणसंयुक्तकायाय निर्गुणात्मकमस्तक । तयोरभेदरूपेण चैकदन्ताय ते नमः ॥ ३१॥ वेदान्तागोचरायैव वेदान्तालभ्यकाय ते । योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥ ३२॥ अपारगुणधारायानन्तमायाप्रचालक । नानावतारभेदाय शान्तिदाय नमो नमः ॥ ३३॥ वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः । ब्रह्मभूयमयः साक्षात् प्रत्यक्षं पुरतः स्थितः ॥ ३४॥ एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसंयुताः । साश्रुनेत्रान् सरोमाञ्चान् दृष्ट्वा तान् ढुण्ढिरब्रवीत् ॥ ३५॥ (फलश्रुतिः) एकदन्त उवाच । वरं वृणुत देवेशा मुनयश्च यथेप्सितम् । दास्यामि तं न सन्देहो भवेद्यद्यपि दुर्लभः ॥ ३६॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् । पठते श‍ृण्वते देवा नानासिद्धिप्रदं द्विजाः ॥ ३७॥ शत्रुनाशकरं चैवान्ते स्वानन्दप्रदायकम् । पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥ ३८॥ इति नारदमुनिकृता एकदन्तस्तुतिः सम्पूर्णा ॥ एकादशस्तोत्रं - ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ५२ । २.५२। २५-३८॥ - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 52 . 2.52. 25-38.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Ekadanta Stuti Naradamunikrita
% File name             : ekadantastutiHnAradamunikRRitA2.itx
% itxtitle              : ekadantastutiH nAradamunikRitA 2 (mudgalapurANAntargatA namaste gajavaktrAya)
% engtitle              : ekadantastutiH nAradamunikRRitA 2
% Category              : ganesha, mudgalapurANa, stuti, ekAdasha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 52 | 2.52. 25-38||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org