नारदकृता गाणपतिस्तुतिः

नारदकृता गाणपतिस्तुतिः

॥ श्रीगणेशाय नमः ॥ नारद उवाच । सर्वाङ्गे चन्दनालेपो रक्तचन्दनसंयुतः । शमीमन्दारमाला च तेषां हस्ते गले भवेत् ॥ ३६॥ सदा गणेशनाम्नश्च श्रवणे तत्पराः स्मृताः । कीर्तने भावसंयुक्ताः गाणपत्या इमे बुधाः ॥ ३७॥ द्वन्द्वस्य भावो हृदि नोभवेत् कदा ये निःस्पृहा योगधराः सुनिर्मलाः । गाणेश्वरा वन्दनशीलकाः सदा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ३८॥ नित्यं स्वधर्मेण च संयुतास्तथा न मानयन्ति ह्यपवर्गकं कदा । भक्तौ निमग्ना गणराजवर्त्मनि तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ३९॥ न स्थानगेहादिकमाश्रयन्ति ये प्रारब्धमात्रेत्यवलम्बिनोऽपरे । चिन्तामणौ चित्तनिवेशकाः सदा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४०॥ श्रौते तथा स्मार्तभवे सुकर्मणि संसक्तदेहा गणराजसिद्धये । सर्वाणि कर्माणि समर्प्य नैज्यपे तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४१॥ निन्दां स्तुतिं वीक्ष्य विकारवर्जिताः कान्तासुवर्णादिषु भावहीनकाः । प्राटन्ति विघ्नेश्वरभक्तिलालसा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४२॥ आच्छादिता ये न च केन भावितास्तिरस्कृता देववरिष्ठभोजिनः । जीवैर्हता दोषविहीनचेतसस्तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४३॥ नेच्छन्ति कैलासविकुण्ठकादिकं न ब्रह्मभूयं न रसां रसातलम् । भक्तिं सदेच्छन्ति गणेशभाविकान् तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४४॥ इति नारदकृता गाणपतिस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः २४ । ५.२४। ३६-४४॥ - .. mudgalapurANaM pa~nchamaH khaNDaH . adhyAyaH 24 . 5.24. 36-44.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Ganapati Stuti Naradakrita
% File name             : gANapatistutiHnAradakRRitA.itx
% itxtitle              : gANapatistutiH nAradakRitA (mudgalapurANAntargatA)
% engtitle              : gANapatistutiH nAradakRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM panchamaH khaNDaH | adhyAyaH 24 | 5.24. 36-44||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org