श्रीमहाकालीमहालक्ष्मीमहासरस्वतीकृता श्रीगणाधीशस्तुतिः

श्रीमहाकालीमहालक्ष्मीमहासरस्वतीकृता श्रीगणाधीशस्तुतिः

॥ श्रीगणेशाय नमः ॥ महाकालीमहालक्ष्मीमहासरस्वतय ऊचुः । मयूरेशाय विघ्नेशाय भक्तविघ्नहारिणे । विघ्नदात्रे ह्यभक्तेभ्यो गणेशाय नमो नमः ॥ १४॥ लम्बोदराय देवाय मूषकध्वजिने नमः । अनाथानां सनाथाय नमो नाथाय ते नमः ॥ १५॥ परेशाय महेशेभ्यः सिद्धिदाय गजानन । अनन्ताय सदा स्वेभ्यः सर्वदाय नमो नमः ॥ १६॥ ब्रह्मणां पतये तुभ्यं सदा शान्तिमयाय च । शान्तीनां शान्तिरूपाय परात्मने नमो नमः ॥ १७॥ हेरम्बाय नमस्तुभ्यं कवये कविरूपिणे । कविभ्यः पददात्रे च कवीशाय नमो नमः ॥ १८॥ सिद्धिबुद्धिवरायैव सिद्धिबुद्धिप्रदायिने । सिद्धिबुद्धिप्रचालाय तद्रूपाय नमो नमः ॥ १९॥ मायामायिकचिह्नाद्यैः प्रखेलकस्वरूपिणे । योगशान्तिस्थभावाय शान्तिदाय नमो नमः ॥ २०॥ शक्तये भानवे तुभ्यं विष्णवे शङ्करात्मने । नानारूपधरायैव खेलकाय नमो नमः ॥ २१॥ किं स्तुमस्त्वां गणाधीश यत्र शान्तिं प्रलेभिरे । वेदादयः शिवाद्याश्च नमामो मयूरध्वज ॥ २२॥ भक्तिं ते देहि सर्वेश वासं क्षेत्रे त्वदीयिके । तथेति ता गणाधीशो ह्यगदद्भक्तियन्त्रितः ॥ २३॥ इदं स्तोत्रं पठेद्यस्तु श‍ृणुयात् स लभेत् परम् । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् ॥ २४॥ इति श्रीमहाकालीमहालक्ष्मीमहासरस्वतीकृता श्रीगणाधीशस्तुतिः सम्पूर्णा ॥ एकादशस्तोत्रं - ॥ मुद्गलपुराणं षष्टः खण्डः । अध्यायः ४५ । ६.४५ १४-२४॥ - .. mudgalapurANaM ShaShTaH khaNDaH . adhyAyaH 45 . 6.45 14-24.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganadhisha Stuti Shrimahakalimahalakshmimahasarasvatikrita
% File name             : gaNAdhIshastutiHshrImahAkAlImahAlakShmImahAsarasvatIkRRitA.itx
% itxtitle              : gaNAdhIshastutiH shrImahAkAlImahAlakShmImahAsarasvatIkRitA (mudgalapurANAntargatA)
% engtitle              : gaNAdhIshastutiH shrImahAkAlImahAlakShmImahAsarasvatIkRRitA
% Category              : ganesha, mudgalapurANa, stuti, ekAdasha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM ShaShTaH khaNDaH | adhyAyaH 45 | 6.45 14-24||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org