श्रीगणपतिस्तोत्रम्८

श्रीगणपतिस्तोत्रम्८

विघ्नेश ! विघ्नचयखण्डननामधेय ! श्री शङ्करात्मज ! सुराधिपवन्द्यपाद । दुर्गामहाव्रतफलाखिलमङ्गलात्मन् ! विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ १॥ सत्पद्मराग मणिवर्ण शरीरकान्तिः । श्री सिद्धिबुद्धिपरिर्चिचिन्तकुङ्कुमश्रीः दक्षस्तने वलयितातिमनोज्ञशुण्डो ! विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ २॥ पाशाङ्कुशाब्जपरशूंश्च दधच्चतुर्भि- र्दोर्भिश्च शोणकुसुमस्रगुमाङ्गजातः । सिन्दुरशोभितललाट विधुप्रकाशो विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ ३॥ कार्येषु विघ्नचयभीतविरञ्चिमुख्यैः सम्पूजीतः सुरवरैरपि मोदकाद्यैः । सर्वेषु च प्रथममेव सुरेषु पूजयो ! विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ ४॥ शीघ्राञ्चनस्खलनचुञ्चुरवोर्ध्वकण्ठ स्थूलोन्दुरुद्रवणहासितदेवसङ्घः । शूर्पश्रुतिश्च पृथुवर्तुलतुङ्गतुन्दो ! विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ ५॥ यज्ञोपवितपदलम्भितनागराजो मासादिपूण्यददृशीकृतऋक्षराजः । भक्ताभयप्रद ! दयालय ! विघ्नराजो ! विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ ६॥ सद्रत्नसारततिराजीतसत्किरीटः कौसुम्भचारुवसनद्वय ऊर्जितश्रीः । सर्वत्रमङ्गलकरस्मरणप्रतापो विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ ७॥ देवान्तकाद्यसुरभीतसुरार्तिहर्ता विज्ञानबोधनव तमोपहर्ता । आनन्दितत्रिभुवनेश ! कुमारबन्धो ! विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ ८॥ इति श्रीगणपतिस्तोत्रं सम्पुर्णम् ।
% Text title            : Shri Ganapati Stotram 8
% File name             : gaNapatistotram8.itx
% itxtitle              : gaNapatistotram 8 (vighnesha vighnachayakhaNDananAmadheya)
% engtitle              : gaNapatistotram 8
% Category              : ganesha, svAminArAyaNa, aShTaka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org