श्रीगणपतिस्तोत्रम् गीतिपूर्वम्

श्रीगणपतिस्तोत्रम् गीतिपूर्वम्

%२ सुमुख प्रथम स्वनामगायकपालक सेवकमङ्गलकारक । कामसुपूरक मङ्गलकारक, त्राहि विनायक भाविकतारक ॥ १॥ सिन्दूरलेपक मोदकभक्षक, दुर्जनशिक्षक निजजनवीक्षक । अङ्कुशधारक जगदुद्धारक, लोकविधारक संहारकारक ॥ २॥ अशेषकारक शक्तिविधारक, मूषकवाहक सुरदरदाहक । कलौ सुतारक त्वं हि विनायक, पालक सेवकमखिलाकहारक ॥ ३॥ करुणारससम्पूर्णकटाक्षामलवीक्षणैः । योऽनुगृह्णाति भक्तान्स प्रसन्नः सुमुखः स्मृतः ॥ ४॥ ये परित्यज्य विहितं निषिद्धं प्रचरन्ति ते । वक्रास्तानतुण्डत्येष वक्रतुण्डः प्रकीर्तितः ॥ ५॥ प्रथमं मङ्गलायैव गणेशः स्मर्यते बुधैः । सर्वदेवार्चितत्वात्स गणेशः प्रथमः स्मृतः ॥ ६॥ स्मरणान्निजभक्तानां सर्वविघ्नान्निवार्य यः । कामान् पूरयति क्षिप्रं गणेशः कामपूरकः ॥ ७॥ निवार्यामङ्गलान्याशु स्मरणाद्गणनायकः । करोति मङ्गलान्येष ततो मङ्गलकारकः ॥ ८॥ इन्द्रादीनां तु देवानां विविधा नायकाः खलु । न नायको गणेशस्य कोऽप्यतोऽसौ विनायकः ॥ ९॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं गीतिपूर्वं गणपतिस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Ganapati Stotram 6 Gitipurvam
% File name             : gaNapatistotramgItipUrvaM.itx
% itxtitle              : gaNapatistotram 6 gItipUrvaM (vAsudevAnandasarasvatIvirachitam)
% engtitle              : gaNapatistotram gItipUrvaM
% Category              : ganesha, vAsudevAnanda-sarasvatI
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org