श्रीगणेशाष्टोत्तरशतनामावलिः १

श्रीगणेशाष्टोत्तरशतनामावलिः १

ॐ गणेशाय नमः । हेरम्बाय । गजाननाय । महोदराय । स्वानुभवप्रकाशिने । वरिष्ठाय । सिद्धिप्रियाय । बुद्धिनाथाय । अनेकविघ्नान्तकाय । वक्रतुण्डाय । स्वसंज्ञवासिने । चतुर्भुजाय । कवीशाय । देवान्तकनाशकारिणे । महेशसूनवे । गजदैत्यशत्रवे । वरेण्यसूनवे । विकटाय । त्रिनेत्राय । परेशाय नमः । २० ॐ धरणीधराय (पृथ्वीधराय) नमः । एकदन्ताय । प्रमोदाय । मोदाय । नरान्तकारये । षडूर्मिहन्त्रे । गजकर्णाय । ढुण्ढये । द्वन्द्वारिसिन्धौ स्थिरभावकारिणे । विनायकाय । ज्ञानविघातशत्रवे । पराशरस्यात्मजाय । विष्णुपुत्राय । अनादिपूज्याय । आखुगाय । सर्वपूज्याय । विधेर्जाय (वैरिञ्च्याय) । लम्बोदराय । धूम्रवर्णाय । मयूरपालाय नमः । ४० ॐ मयूरवाहिने नमः । सुरासुरैस्सेवितपादपद्माय । वरिणे । महाखुध्वजाय । शूर्पकर्णाय । शिवाय । अजाय । सिंहस्थाय । अनन्तवाहाय । दितौजाय । विघ्नेश्वराय । शेषनाभये । अणोरणीयसे । महतो महीयसे । रवेर्जाय । योगेशाय । ज्येष्ठराजाय । निधीशाय । मन्त्रेशाय । शेषपुत्राय नमः । ६० ॐ वरप्रदात्रे नमः । अदितेः सूनवे । पराशरज्ञानदाय (परात्पराय, ज्ञानदाय) । तारवक्त्राय । गुहाग्रजाय । ब्रह्मपाय । पार्श्वपुत्राय । सिन्धोः शत्रवे । परशुप्रपाणये । शमीशाय । पुष्पप्रियाय । विघ्नहारिणे । दूर्वाभरैरर्चिताय । देवदेवाय । धियः प्रदात्रे । शमीप्रियाय । सुसिद्धिदात्रे । सुशान्तिदात्रे । अमेयमायाय । अमितविक्रमाय नमः । ८० ॐ द्विधा चतुर्थीप्रियाय नमः । कश्यपाज्जाताय । धनप्रदाय । ज्ञानप्रदाय । प्रकाशाय । चिन्तामणये । चित्तविहारकारिणे । यमस्य शत्रवे । अभिमानशत्रवे । विधेर्जहन्त्रे (विघ्नौघहन्त्रे) । कपिलस्य सूनवे । विदेहाय । स्वानन्दाय । अयोगयोगाय । गणस्य शत्रवे । कमलस्य शत्रवे । समस्थाय (समस्तभावज्ञाय) । भावज्ञाय । भालचन्द्राय । अनादिमध्यान्तमयाय नमः । १०० ॐ प्रचारिणे नमः । विभवे । जगद्रूपाय । गणेशाय । भूम्ने । पुष्टेः पतये । आखुगताय । बोधाय । कर्त्रे । पात्रे । संहराय । १११ इति मुद्गलपुराणे पञ्चमखण्डे षड्विंशतितमाध्यायान्तर्गता श्रीगणेशाष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : gaNeshAShTottarashatanAmAvaliH 1 108 Names
% File name             : gaNeshAShTottarashatanAmAvaliH1.itx
% itxtitle              : gaNeshAShTottarashatanAmAvaliH 1 (yamaproktaM mudgalapurANAntargatam gaNeshAya herambAya)
% engtitle              : Ganesha Ashtottarashatanamavali 1
% Category              : aShTottarashatanAmAvalI, ganesha, nAmAvalI
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Mudgalapurana khaNDa 5, adhyAya 26, shlokAH 33-55. See corresopnding stotram.
% Indexextra            : (Scan, stotram)
% Latest update         : August 1, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org