श्रीगणेशदुर्गस्तोत्रम्

श्रीगणेशदुर्गस्तोत्रम्

श्रीकृष्ण उवाच । वद शिवमहानाथ पार्वतीरमणेश्वर । दैत्यसङ्ग्रामवेलायां स्मरणीयं किमीश्वर ॥ १॥ ईश्वर उवाच । श‍ृणुकृष्ण प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । गणेशदुर्गदिव्यं च श‍ृणु वक्ष्यामि भक्तितः ॥ २॥ त्रिपुरवधवेलायां स्मरणीयं कमीश्वर । दिव्यदुर्गप्रसादेन त्रिपुराणां वधः कृतः ॥ ३॥ श्रीकृष्ण उवाच । हेरम्बस्य दुर्गमिदं वद त्वं भक्तवत्सल । ईश्वर उवाच । श‍ृणु वत्स प्रवक्ष्यामि दुर्गं वैनायकं शुभम् ॥ ४॥ सङ्ग्रामे च श्मशानेच अरण्ये चोरसङ्कटे । नृपद्वारे ज्वरे घोरे येनैव मुच्यते भयात् ॥ ५॥ प्राच्यां रक्षतु हेरम्बः आग्नेयामग्नितेजसा । याम्यां लम्बोदरो रक्षेत् नैरृत्यां पार्वतीसुतः ॥ ६ ॥ प्रतीच्यां वक्रतुण्डश्च वायव्यां वरदप्रभुः । गणेशः पातु औदिच्यां ईशान्यामीश्वरस्तथा ॥ ७॥ ऊर्ध्वं रक्षेत्धूम्रवर्णो ह्यधस्तात्पापनाशनः । एवं दशदिशो रक्षेत् हेरम्बो विघ्ननाशनः ॥ ८॥ हेरम्बस्य दुर्गमिदं त्रिकालं यः पठेन्नरः । कोटिजन्मकृतं पापं एकावृत्तेन नश्यति ॥ ९॥ गणेशाङ्गारशेषेण दिव्यदुर्गेण मन्त्रितम् । ललाटं चर्चितं येन त्रैलोक्यवशमानयेत् ॥ १०॥ मात्रागमसहस्राणि सुरापानशतानि च । तत्क्षणात्तानि नश्यन्ति गणेशतीर्थवन्दनात् ॥ ११॥ नैवेद्यं वक्रतुण्डस्य नरो भुङ्क्ते तु भक्तितः । राज्यदानसहस्राणि तेषां फलमवाप्नुयात् ॥ १२ ॥ कदाचित् पठ्यते भक्त्या हेरम्बस्य प्रसादतः । शाकिनीडाकिनीभूतप्रेतवेतालराक्षसाः ॥ १३॥ ब्रह्मराक्षसकूष्माण्डाः प्रणश्यन्ति च दूरतः । भूर्जे वा ताडपत्रे वा दुर्गं हेरम्बमालिखेत् ॥ १४॥ करमूले धृतं येन करस्थाः सर्वसिद्धयः । एकमावर्तनं भक्त्या पठेन्नित्यं तु यो नरः ॥ १५॥ कल्पकोटिसहस्राणि शिवलोके महीयते । लिङ्गदानसहस्राणि पृथ्विदान शतानि च ॥ १६॥ गजदानसहस्रं च गणेशस्तवनात् फलम् । इति श्रीपद्मपुराणे गणेशदिव्यदुर्गस्तोत्रं सम्पुर्णम् । Encoded and proofread by Krishna Valla, Yash Khasbage
% Text title            : Ganeshadurga Stotram
% File name             : gaNeshadurgastotram.itx
% itxtitle              : gaNeshadurgastotram (padmapurANAntargatam)
% engtitle              : gaNeshadurgastotram
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishna Vallapareddy, Yash Khasbage
% Proofread by          : Krishna Vallapareddy, Yash Khasbage
% Description/comments  : Vighneshvara Stuti Manjari I, (ed.) S. V. Radhakrishna Sastri
% Indexextra            : (Scan)
% Latest update         : December 27, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org