काशिराजकृतं श्रीगणेशपङ्चकस्तोत्रम्

काशिराजकृतं श्रीगणेशपङ्चकस्तोत्रम्

नमोऽनन्तशक्ते गुणानामधीश नमोऽरिष्टहन्त्रे नमः सृष्टिकर्त्रे । नमो विश्वपात्रे नमो विघ्नहन्त्रे नमो ज्ञानदात्रे नमोऽज्ञानहन्त्रे ॥ ४६॥ अकालप्रलयाद् देव ! वीतिहोत्राज्जगत्पते । लीलावतार ! दैत्योभ्यो रक्षिता लीलया त्वया ॥ ४७॥ कस्य सामर्थ्यमेतावद् वह्निं पातुं महाबलम् । भूगोलसदृशास्यं को हन्यादन्यो महासुरम् ॥ ४८॥ मृतानां जीवनं को नु त्वदन्यः कर्तुमुत्सहेत् । त्वमेव जननी देव ! त्वमेव जनकोऽविता ॥ ४९॥ महाभाग्यं जनानां मे येन ते सन्निधिः कृतः । इति काशिराजकृतं श्रीगणेशपङ्चकस्तोत्रं सम्पूर्णम् । - ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः १५ । २.१५ ४६-५०॥ - .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 15 . 2.15 46-50.. Proofread by Preeti Bhandare
% Text title            : Kashirajakritam Shri Ganeshapanchaka Stotram
% File name             : gaNeshapanchakastotraMkAshirAjakRRitam.itx
% itxtitle              : gaNeshapanchakastotraM kAshirAjakRitam (gaNeshapurANAntargatam)
% engtitle              : gaNeshapanchakastotraM kAshirAjakRRitam
% Category              : ganesha, gaNeshapurANa, panchaka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM krIDA (uttara)khaNDaH | adhyAyaH 15 | 2.15 46-50||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org