गणेशस्तोत्रम्
खर्वं स्थूलतरं गजेन्द्रवदनं लम्बोदरं सुन्दरं
विघ्नेशं मधुगन्धलुब्धमधुपव्यालोलगण्डस्थलम् ।
दन्तोद्घाटविदारिताहितजनं सिन्दूरशोभाकरं
वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ॥ १॥
हेरम्बः परमो देवः कार्यसिद्धिविधायकः ।
सैभाग्यरूपसम्पन्नां देहि मे सुखसम्पदम् ॥ २॥
एकदन्तं महाकायं लम्बोदरं गजाननम् ।
सर्वसिद्धिप्रदातारं गङ्गापुत्रं नमाम्यहम् ॥ ३॥
वन्दे तं गणनाथमार्यमनघं दारिद्रयदावानलं
शुण्डादण्डविधूयमानशमलं संसारसिन्धोस्तरिम् ।
यं नत्वा सुरकोटयः प्रभुवरं सिद्धिं लभन्ते परां
सिन्दूरारूणविग्रहं परिपतद्दानाम्बुधाराहृतम् ॥ ४॥
उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधानः
प्रेषन्नागारिपक्षप्रतिभटविकटश्रोत्रतालाभिरामः ।
देवः शम्भोरपत्यं भुजगपतितनुस्पर्द्धिवर्धिष्णुहस्त-
स्त्रैलोक्याश्चर्यमूर्तिर्जयति त्रिजगतामीश्वरः कुञ्जरास्यः ॥ ५॥
गणपतिश्च हेरम्बो विघ्नराजो विनायकः ।
देवीपुत्रो महातेजा महाबलपराक्रमः ॥ ६॥
महोदरो महाकायश्चैकदन्तो गजाननः ।
श्वेतवस्त्रो महादीप्तस्त्रिनेत्रो गणनायकः ॥ ७॥
अक्षमालां च दन्तं च गृह्णन् वै दक्षिणे करे ।
परशुं मोदकपात्रं च वामहस्ते विधारयन् ॥ ८॥
नानापुष्परतो देवो नानागन्धानुलेपनः ।
नागयज्ञोपवीताङ्गो नानाविघ्नविनाशनः ॥ ९॥
देवासुरमनुष्याणां सिद्धगन्धर्ववन्दितम् ।
त्रैलोक्यविघ्नहर्तारमाख्वारूढं नमाम्यहम् ॥ १०॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो विनायकः ॥ ११॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥ १२॥
षोडशैतानि नामानि यः पठेच्छुणुयादपि ।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ॥ १३॥
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ।
विघ्नवल्लीकुठाराय गणाधिपतये नमः ॥ १४॥
इति श्रीगणेशस्तोत्रं सम्पूर्णम् ॥