गालवकृतं श्रीगणेशस्तोत्रम्

गालवकृतं श्रीगणेशस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ गालव उवाच । अमेयमायामयरूपधारिणे मायाविहीनाय परात्परात्मने । योगाय योगेश सुयोगदायिने विघ्नेश्वरायैव नमो नमः प्रिय ॥ १०॥ अचिन्त्यरूपधाराय विघ्नेशाय नमो नमः । सिंहगाय चतुर्बाहुधारकाय सुरूपिणे ॥ ११॥ स्वानन्दनगरस्थायिन् सदा स्वानन्दरूपिणे । अनन्तविभवायैव हेरम्बाय नमो नमः ॥ १२॥ लम्बोदराय देवाय देवदेवेशरूपिणे । असुराणां निहन्त्रे च असुराय नमो नमः ॥ १३॥ सिद्धिबुद्धिविलासस्य कारिणे ब्रह्मरूपिणे । ब्रह्माकारशरीरायैकदन्ताय नमो नमः ॥ १४॥ सगुणाय नमस्तुभ्यं निर्गुणाय गुणात्मने । सदा शान्तिप्रदात्रे ते धूम्रवर्णाय ते नमः ॥ १५॥ पाशाङ्कुशधरायैकदन्ताभयप्रधारिणे । नाभिशेषाय सर्वादौ पूज्याय ते नमो नमः ॥ १६॥ किं स्तौमि त्वं गणाध्यक्ष यत्र वेदा विसिस्मिरे । अतो नमनमात्रेण प्रसन्नो भव विघ्नप ॥ १७॥ इति गालवकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ - ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः ३३ । ८.३३ १०-१७॥ - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 33 . 8.33 10-17.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stotram Galavakritam
% File name             : gaNeshastotramgAlavakRRitaM.itx
% itxtitle              : gaNeshastotram gAlavakRitaM (mudgalapurANAntargataM)
% engtitle              : gaNeshastotram gAlavakRRitaM
% Category              : ganesha, mudgalapurANa, stotra, aShTaka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 33 | 8.33 10-17||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org