अग्निकृता श्रीगणेशस्तुतिः

अग्निकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ अग्निरुवाच । नमस्ते विघ्ननाशाय भक्तानां हितकारक । नमस्ते विघ्नकर्त्रे वै ह्यभक्तानां विनायक ॥ ३४॥ नमो मूषकवाहाय गजवक्त्राय धीमते । आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ ३५॥ चतुर्भुजधरायैव चतुर्वर्गप्रदायिने । एकदन्ताय वै तुभ्यं हेरम्बाय नमो नमः ॥ ३६॥ लम्बोदराय देवाय गजकर्णाय ढुण्ढये । योगशान्तिस्वरूपाय योगशान्तिप्रदायिने ॥ ३७॥ योगिभ्यो योगदात्रे च योगिनां पतये नमः । चराचरमयायैव प्रणवाकृतिधारिणे ॥ ३८॥ सिद्धिबुद्धिमयायैव सिद्धिबुद्धिप्रदायक । सिद्धिबुद्धिपते तुभ्यं नमो भक्तप्रियाय च ॥ ३९॥ अनन्तानन देवेश प्रसीद करुणानिधे । दासोऽहं ते गणाध्यक्ष मां पालय विशेषतः ॥ ४०॥ धन्योऽहं सर्वदेवेषु दृष्ट्वा पादं विनायक । कृतकृत्यो महायोगी ब्रह्मभूतो न संशयः ॥ ४१॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा मां शापहीनं त्वं कुरु देवेन्द्रसत्तम ॥ ४२॥ तव भक्तिं दृढां देहि यया मोहो विनश्यति । तव भक्तैः सहावासो ममास्तु गणनायक ॥ ४३॥ यदा सङ्कटसंयुक्तस्तदा स्मरणतस्तव । निःसङ्कटोऽहमत्यन्तं भवामि त्वत्प्रसादतः ॥ ४४॥ एवमुक्त्वा गणाधीशं प्रणतो भक्तिसंयुतः । तमुवाच गणाध्यक्षो भक्तवत्सलभावतः ॥ ४५॥ (फलश्रुतिः) गणेश उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भविष्यति नृणां चैव श‍ृण्वतां पठतां सदा ॥ ४६॥ यं यं चिन्तयसे कामं तं तं दास्यामि शाश्वतम् । भक्तिभावेन सन्तुष्टो भृशं स्तोत्रेण संस्थितः ॥ ४७॥ मदीया भक्तिरचला भविष्यति सदाऽनघ । सङ्कटं स्मरणेनैव मदीयेन विनश्यति ॥ ४८॥ इति अग्निकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ द्वादशस्तोत्रं - ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ४० । २.४०। ३४-४८॥ - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 40 . 2.40. 34-48.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Agnikrita
% File name             : gaNeshastutiHagnikRRitA.itx
% itxtitle              : gaNeshastutiH agnikRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH agnikRRitA
% Category              : ganesha, mudgalapurANa, stuti, dvAdasha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 40 | 2.40. 34-48||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org