भानुकृता श्रीगणेशस्तुतिः

भानुकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ भानुरुवाच । नमस्ते विघ्ननाथाय विघ्नकर्त्रे दुरात्मनाम् । भक्तानां विघ्नहर्त्रे ते गणेशाय नमो नमः ॥ ४८॥ चतुर्बाहुधरायैव मूषकवाहनाय ते । नागयज्ञोपवीताय नाभिशेषाय ते नमः ॥ ४९॥ महोदराय देवाय सिद्धिबुद्धियुताय ते । शूर्पकर्णाय सर्वाय चैकदन्ताय वै नमः ॥ ५०॥ गजवक्त्रधरायैव भालचन्द्राय ते नमः । चिन्तामणिधरायैव हृदये ते नमो नमः ॥ ५१॥ रक्ताम्बराय रक्ताय नानाभूषणशालिने । अमेयाय नमस्तुभ्यं नानालीलाकराय च ॥ ५२॥ अनाधाराय सर्वेषामाधाराय च ते नमः । स्वानन्दवासिने तुभ्यमिक्षुसागरखेलिने ॥ ५३॥ हेरम्बाय नमस्तुभ्यं लम्बोदर नमो नमः । जगतां ब्रह्मणां पात्रे ब्रह्माधीशाय ते नमः ॥ ५४॥ निराकाराय सर्वेश पालकाय नमो नमः । साकाराय च भो ढुण्ढे ताभ्यां योगाय ते नमः ॥ ५५॥ योगशान्तिप्रदात्रे ते योगशान्तिमयाय च । योगिभ्यो योगदात्रे ते योगेशाय नमो नमः ॥ ५६॥ एवं स्तुवति सूर्ये च भक्तिरससमन्विते । अकस्माद्बाष्पकण्ठः स सरोमाञ्चो बभूव ह ॥ ५७॥ पुलकाङ्कितदेहं तं दृष्ट्वा खिन्नमिव स्थितम् । जगाद गणनाथो वै सूर्यं भक्तिरसप्लुतम् ॥ ५८॥ (फलश्रुतिः) गणेश उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । भुक्तिमुक्तिप्रदं भानो मम प्रीतिविवर्धनम् ॥ ५९॥ यद्यदिच्छसि तत्तद्वै सफलं प्रभविष्यति । पठतां श‍ृण्वतां चैव सदानन्दप्रवर्धनम् ॥ ६०॥ त्वं तु मत्तो वरान् ब्रूहि तान् दास्यामि न संशयः । तपसा भावितोऽत्यन्तं भृशं स्तोत्रेण तोषितः ॥ ६१॥ इति भानुकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ एकादशस्तोत्रं - ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः ३ । ३.३। ४८-६१॥ - .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 3 . 3.3. 48-61.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Bhanukrita
% File name             : gaNeshastutiHbhAnukRRitA.itx
% itxtitle              : gaNeshastutiH bhAnukRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH bhAnukRRitA
% Category              : ganesha, mudgalapurANa, stuti, ekAdasha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM tRitIyaH khaNDaH | adhyAyaH 3 | 3.3. 48-61||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org