ब्रह्माणिकृता श्रीगणेशस्तुतिः

ब्रह्माणिकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ ब्रह्माण्यूचुः । विघ्नेशाय नमस्तुभ्यं गरुडध्वजिने नमः । चतुर्भुजाय सर्वेषां पतये वै नमो नमः ॥ १९॥ चक्रपाणे रमेशाय परात्परतराय च । हेरम्बाय विकुण्ठस्य नाथाय ते नमो नमः ॥ २०॥ स्वानन्दवासिने तुभ्यं गजाननाय ढुण्ढये । अपाराय महेशानसुताय तु नमो नमः ॥ २१॥ काश्यपाय च शेषस्य पुत्राय भक्तवत्सल । दैत्यदानवनाशाय शार्ङ्गिणे ते नमो नमः ॥ २२॥ गदाधराय देवाय वासुदेवाय देवप । धर्मस्थापनकाराय ब्रह्मणे ते नमो नमः ॥ २३॥ सदसन्मयरूपाय चानन्दपदधारिणे । समाय सर्वभावेषु शाश्वताय नमो नमः ॥ २४॥ नमो वागतिरूपाय देहदेहिप्रचारिणे । बोधाय च विदेहाय विष्णवे ते नमो नमः ॥ २५॥ किं स्तुमस्त्वां परेशान यत्र वेदा विकुण्ठिताः । योगिनस्तु महाभाग प्रसन्नो भव ते नमः ॥ २६॥ ब्रह्माणि एवं स्तुत्वा च प्रणेमुस्तं जनार्दनम् । तान्युत्थाप्य जगाद स्वयं विष्णुर्हर्षसंयुतः ॥ २७॥ (फलश्रुतिः) विष्णुरुवाच । भवत्कृतं मदीयं च स्तोत्रं भुक्तिप्रदं भवेत् । मुक्तिदं श‍ृण्वते ब्रह्मदायकं पठते सदा ॥ २८॥ ब्रह्माणि यद्यदिच्छेत तत्तद् वृणुत सत्वरम् । दास्यामि तपसा तुष्टः स्तोत्रेणानेन निश्चितम् ॥ २९॥ इति ब्रह्माणिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः १० । ७.१० १९-२९॥ - .. mudgalapurANaM saptamaH khaNDaH . adhyAyaH 10 . 7.10 19-29.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Brahmanikrita
% File name             : gaNeshastutiHbrahmANikRRitA.itx
% itxtitle              : gaNeshastutiH brahmANikRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH brahmANikRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM saptamaH khaNDaH | adhyAyaH 10 | 7.10 19-29||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org