देवर्षयकृता श्रीगणेशस्तुतिः

देवर्षयकृता श्रीगणेशस्तुतिः

देवर्षय ऊचुः । नताः स्मो विघ्नकर्तारं दयालुं सर्वपालकम् । सर्वस्य जगतो हेतुं सर्वव्यापिनमीश्वरम् ॥ २१॥ अनेकशक्तिसंयुक्तं सर्वकामप्रपूरकम् । दीनानुकम्पिनं देवं सर्वज्ञं करुणानिधिम् ॥ २२॥ स्वेच्छोपात्ताकृतिं नैकावतारनिरतं सदा । (नाना ह्यवताररतं सदा) गुणातीतं गुणक्षोभं चराचरगुरुं विभुम् ॥ २३॥ एकदन्तं द्विदन्तं च त्रिनेत्रं दशहस्तकम् । शुण्डादण्डमुखं विघ्ननाशनं पापहारकम् ॥ २४॥ भक्तानां वरदं नित्यं सृष्टिस्थित्यन्तकारकम् । अनादिमध्यनिधनं भूतादि भूतवर्धनम् ॥ २५॥ त्रिलोकेशं सुराधीशं दुष्टदानवमर्दनम् । लम्बकर्णं बृहद्भानुं व्यालभूषाधरं शुभम् ॥ २६॥ इति देवर्षयकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ४० । २.४० २१-२६॥ - .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 40 . 2.40 21-26.. Proofread by Preeti Bhandare
% Text title            : Devarshayakrita Shri Ganesha Stuti
% File name             : gaNeshastutiHdevarShayakRRitA.itx
% itxtitle              : gaNeshastutiH devarShayakRitA (gaNeshapurANAntargatA)
% engtitle              : gaNeshastutiH devarShayakRRitA
% Category              : ganesha, gaNeshapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM krIDA (uttara)khaNDaH | adhyAyaH 40 | 2.40 21-26||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org