इन्द्रकृता श्रीगणेशस्तुतिः

इन्द्रकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ इन्द्र उवाच । नमस्तेऽस्तु गणाध्यक्ष भक्तेभ्यः सिद्धिदायक । विनायकाय देवाय हेरम्बाय नमो नमः ॥ २४॥ अनादये च सर्वेषामादिभूताय ते नमः । आदिपूज्याय विघ्नेश सर्वपूज्याय वै नमः ॥ २५॥ आदिमध्यान्तहीनाय ह्यादिमध्यमयाय च । अन्त्यरूपाय देवेश विघ्नहर्त्रे नमो नमः ॥ २६॥ पाशाङ्कुशधरायैव सिंहवाहाय ते नमः । अमेयाय नमस्तुभ्यं नानामायाधराय च ॥ २७॥ विघ्नकर्त्रे ह्यभक्तानां सदा स्वानन्दवासिने । सिद्धिबुद्धिपते तुभ्यं नाभिशेषाय ते नमः ॥ २८॥ ब्रह्मणे ब्रह्मरूपाय ब्रह्मदात्रे कृपालवे । धर्मार्थकाममोक्षाणां दात्रे ते वै नमो नमः ॥ २९॥ पूर्णाय पूर्णभावज्ञ पूर्णानन्दप्रदाय वै । कर्त्रे हर्त्रे च पात्रे ते गणेशाय नमो नमः ॥ ३०॥ सूक्ष्मेषु सूक्ष्मरूपाय स्थूलेषु स्थूलभोगिने । स्थूलसूक्ष्मादिहीनाय लम्बोदर नमोऽस्तु ते ॥ ३१॥ किं स्तौमि त्वां सदा शान्तिरूपं तस्मान्नमो नमः । तेन तुष्टो भव स्वामिन् दयाकाराय ते नमः ॥ ३२॥ मुद्गल उवाच । एवं स्तुतिं समाकर्ण्य मघवन्तमुवाच ह । गणेशो भक्तिभावेन सन्तुष्टो भक्तमुत्तमम् ॥ ३३॥ (फलश्रुतिः) गणेश उवाच । इन्द्र त्वया कृतं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । यः पठेच्छृणुयाच्चेद्यस्तस्मै सर्वार्थदं तथा ॥ ३४॥ नित्यं त्वमपि देवेन्द्र पठ स्तोत्रं प्रयत्नतः । तेन विघ्नविहीनस्तु भविष्यसि महामते ॥ ३५॥ वरान् ब्रूहि महाभाग ये ते चित्ते भवन्ति वै । तान् दास्यामि न सन्देहो भक्त्या स्तोत्रेण तोषितः ॥ ३६॥ इति इन्द्रकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः ३० । ३.३०। २४-३६॥ - .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 30 . 3.30. 24-36.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Indrakrita
% File name             : gaNeshastutiHindrakRRitA.itx
% itxtitle              : gaNeshastutiH indrakRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH indrakRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM tRitIyaH khaNDaH | adhyAyaH 30 | 3.30. 24-36||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org