कामकृता श्रीगणेशस्तुतिः

कामकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ काम उवाच । गणेशाय नमस्तुभ्यं पाशाङ्कुशविधारिणे । दन्ताभयधरायैव मूषकध्वज ते नमः ॥ ३२॥ गजवक्त्राय देवाय शूर्पकर्णाय वै नमः । महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ ३३॥ सर्वाकाराय सर्वाय स्थूलसूक्ष्मादिभेदिने । गुणेशाय गुणानां ते चालकाय नमो नमः ॥ ३४॥ देहदेहिमयायैव प्रकृतेर्लयरूपिणे । विदेहाय स्वसंवेद्यपतये ते नमो नमः ॥ ३५॥ रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय च । तमसा सर्वसंहर्त्रे कर्माकाराय ते नमः ॥ ३६॥ जगद्रूपाय वै तुभ्यं स्थावराय चराय च । अनाकाराय हेरम्बाय ब्रह्मपतये नमः ॥ ३७॥ वेदाद्यगम्यरूपाय योगेभ्यो योगदायक । किं स्तौमि त्वां गणाधीश अल्पज्ञोऽहं नमोस्तु ते ॥ ३८॥ अधुना मे वरं देहि गजानन दृढां पराम् । भक्तिं ते मे सुदेहं वै मां कुरुष्व महोदर ॥ ३९॥ एवमुक्त्वा नतोऽभूत् सस्त्रीकः कामः स तं द्विजाः । ततस्तं प्रत्युवाचाथ गणेशो भक्तवत्सलः ॥ ४०॥ इति कामकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः ४ । ३.४। ३२-४०॥ - .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 4 . 3.4. 32-40.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Kamakrita
% File name             : gaNeshastutiHkAmakRRitA.itx
% itxtitle              : gaNeshastutiH kAmakRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH kAmakRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM tRitIyaH khaNDaH | adhyAyaH 4 | 3.4. 32-40||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org