ममासुरकृता श्रीगणेशस्तुतिः

ममासुरकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ ममासुर उवाच । कमलाय नमस्तुभ्यं गणेशशस्त्रमुख्यक । वासनानां परेशाय सुवासधारिणे नमः ॥ ३॥ विषयेषु सुवासेन मोहिताः सम्भ्रमन्ति ते । संसारे दुःखसंयुक्ताः सुखयुक्ताः त्वया कृताः ॥ ४॥ योगवासनया युक्ता ब्रह्मभूता भवन्ति ते । वासनानां प्रभेदाश्च बहवस्तेषु किं ब्रुवे ॥ ५॥ तेषां ब्रह्मस्वरूपाय खेलकाय नमो नमः । विश्वं कमलसम्भूतं पद्माकारं वदन्ति तत् ॥ ६॥ अतस्त्वां कः समर्थः स्यात् स्तोतुं शस्त्रोत्तमोत्तम । नमो नमः प्रसन्न त्वं भव मां रक्ष ते भयात् ॥ ७॥ दैत्येशं संस्तुवन्तं तं दृष्ट्वा शान्तिं समादधे । कमलं गणराजस्य हस्तगं प्रबभूव ह ॥ ८॥ ममासुरः प्रसन्नात्मा काव्येन विघ्ननायकम् । जगाम तं प्रणम्यैव पुपूजे भक्तिसंयुतः ॥ ९॥ पुनः प्रणम्य विघ्नेशं कृत्वा करपुटं प्रिये । तुष्टाव हर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकम् ॥ १०॥ इति ममासुरकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः ८ । ७.८ ३-१०॥ - .. mudgalapurANaM saptamaH khaNDaH . adhyAyaH 8 . 7.8 3-10.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Mamasurakrita 2
% File name             : gaNeshastutiHmamAsurakRRitA2.itx
% itxtitle              : gaNeshastutiH mamAsurakRitA 2 (mudgalapurANAntargatA kamalAya namastubhyaM gaNeshashastramukhyaka)
% engtitle              : gaNeshastutiH mamAsurakRRitA 2
% Category              : ganesha, mudgalapurANa, stuti, aShTaka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM saptamaH khaNDaH | adhyAyaH 8 | 7.8 3-10||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org