प्रकृतिकृता श्रीगणेशस्तुतिः

प्रकृतिकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ प्रकृतिरुवाच । नमस्ते विघ्ननाथाय गणेशाय परात्मने । अनाथाय विशेषेण सर्वनाथाय ते नमः ॥ ३९॥ नमो मूषकवाहाय मूषकध्वजिने नमः । स्वानन्दपतये तुभ्यं गणानां पतये नमः ॥ ४०॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । योगेशाय सदा शान्तिप्रदात्रे योगिने नमः ॥ ४१॥ सर्वादये सदा सर्वपूज्याय भक्तपालका । ज्येष्ठराजाय ज्येष्ठानां पतये ते नमो नमः ॥ ४२॥ ब्रह्मणे ब्रह्मदात्रे वै ब्रह्मणां पतये नमः । सिद्धेश्वराय देवानां दैत्यानां पतये नमः ॥ ४३॥ चतुर्भुजाय हेरम्ब परशोर्धारकाय ते । अङ्कुशन्धारिणे तुभ्यं निरङ्कुश नमो नमः ॥ ४४॥ रजसा सृष्टिकर्त्रे ते पालने सात्त्विकाय ते । तामसाय महाहन्त्रे गुणेशाय नमो नमः ॥ ४५॥ स्थावराय चरायैव चराचरमयाय ते । चराचरविहीनाय बोधाय च नमो नमः ॥ ४६॥ चतुर्विधस्वरूपाय चतुर्विधसुखप्रद । चतुःसुखस्वरूपाय स्वसंवेद्याय ते नमः ॥ ४७॥ विनायकाय सर्वेषां नायकाय नमो नमः । गजाननाय देवाय देवदेवेश ते नमः ॥ ४८॥ किं स्तौमि त्वां गणाध्यक्ष ब्रह्मणस्पतिरूपिणम् । यं स्तोतुं न समर्थाश्च योगिनो वेदमुख्यकाः ॥ ४९॥ तवदर्शनबोधेन तथापि संस्तुतो मया । तेन तुष्टो भव स्वामिन् भक्तिं देहि दृढां त्वयि ॥ ५०॥ इति स्तुत्वा श्रीगणेशानं दण्डवत् प्रणनाम तम् । तामुत्थाप्य गणाधीश उवाच व्रतमातरम् ॥ ५१॥ (फलश्रुतिः) गणेश उवाच । वरं वृणु महाभागे यं यमिच्छसि शोभने । तं तं दास्यामि सुप्रीतो भक्त्या स्तोत्रेण तोषितः ॥ ५२॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । यः पठेच्छृणुयाद्देवि ईप्सितं लभते नरः ॥ ५३॥ एककालं द्विकालं वा त्रिकालं लभते सदा । अव्रती व्रतसाफल्यं पठनान्नात्र संशयः ॥ ५४॥ इति प्रकृतिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं चतुर्थः खण्डः । अध्यायः १ । ४.१। ३९-५४॥ - .. mudgalapurANaM chaturthaH khaNDaH . adhyAyaH 1 . 4.1. 39-54.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Prakritikrita
% File name             : gaNeshastutiHprakRRitikRRitA.itx
% itxtitle              : gaNeshastutiH prakRitikRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH prakRRitikRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM chaturthaH khaNDaH | adhyAyaH 1 | 4.1. 39-54||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org