शक्तिकृता श्रीगणेशस्तुतिः

शक्तिकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ शक्तिरुवाच । विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ४५॥ गणेशाय गणानां वै पालकाय परात्मने । गुणरूपाय सर्वत्र संस्थिताय नमो नमः ॥ ४६॥ अमेयशक्तये चैवामेयमायाप्रचालक । मायाहीनस्वरूपाय मायिभ्यो मोहदायिने ॥ ४७॥ ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणस्पतये नमः । ब्रह्मणे ब्रह्मरूपाय हेरम्बाय नमो नमः ॥ ४८॥ कर्मणां फलदात्रे ते कर्मणां कर्मधारक । कर्मयोगस्वरूपाय परेशाय नमो नमः ॥ ४९॥ ज्ञानानां ज्ञानरूपाय ज्ञानिनां ज्ञानधारिणे । सदा ज्ञानविहीनाय ज्ञानयोगाय ते नमः ॥ ५०॥ समाय च स्वरूपाय समेभ्यः साम्यदाय ते । आनन्दानन्दकन्दाय समहीनाय ते नमः ॥ ५१॥ सहजाय विहीनाय सहजैः सहजात्मने । सहजानां तु योगाय निर्मोहाय नमो नमः ॥ ५२॥ स्वानन्दाय सदा स्वानन्दानां स्वानन्दमूर्तये । मायायुक्ताय देवेश सर्वाधीशाय ते नमः ॥ ५३॥ अयोगाय सदा ब्रह्मनिवृत्तिं धारिणे नमः । असम्प्रज्ञातभावाय लम्बोदर नमो नमः ॥ ५४॥ शान्तिरूपाय योगाय योगेभ्यो योगदाय ते । चित्तभूमिविहीनाय नमश्चिन्तामणे नमः ॥ ५५॥ क्षमापराधकं नाथ विस्मृत्या भ्रमसंयुता । अप्रपूज्य गणाधीश गता योद्धुं परात्परम् ॥ ५६॥ अधुना मे वरं देहि त्वत्पादरसदायकम् । महाभक्तिप्रदं नाथ येनाऽहं तोषिता त्वया ॥ ५७॥ जयं देहि गणाधीश महिषस्य वधाय वै । रतायै देवदेवेश नमस्ते परमेश्वर ॥ ५८॥ एवं तस्याः संस्तुवत्या भक्त्या रससमुद्भवः । तेन युक्ता ननर्तैव साश्रुनेत्रा प्रजापते ॥ ५९॥ लम्बोदरस्तादृशीं स निरीक्ष्यैव जगाद ताम् । त्वया यद्याचितं देवि तत् सर्वं सफलं भवेत् ॥ ६०॥ (फलश्रुतिः) त्वया कृतमिदं स्तोत्रं भवेद् भक्तिरसप्रदम् । अपराधस्य देवेशि सहने कारणं मयि ॥ ६१॥ भुक्तिं मुक्तिं प्रदास्यामि स्तोत्रेणाऽहं हि संस्तुतः । यं यं चिन्तयसे कामं तं तं दास्यामि निश्चितम् ॥ ६२॥ इति शक्तिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः १३ । ५.१३। ४५-६२॥ - .. mudgalapurANaM pa~nchamaH khaNDaH . adhyAyaH 13 . 5.13. 45-62.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Shaktikrita
% File name             : gaNeshastutiHshaktikRRitA.itx
% itxtitle              : gaNeshastutiH shaktikRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH shaktikRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM panchamaH khaNDaH | adhyAyaH 13 | 5.13. 45-62||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org