वामदेवकृता श्रीगणेशस्तुतिः

वामदेवकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ वामदेव उवाच । गणेशाय नमस्तुभ्यं सदा स्वानन्दवासिने । सिद्धिबुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥ ५४॥ मूषकारूढ हेरम्ब भक्तवाञ्छाप्रपूरक । ढुण्ढिराजाय ते देव रक्ष मां ते नमो नमः ॥ ५५॥ आदिमध्यान्तहीनाय लम्बोदर नमोऽस्तु ते । आदिमध्यान्तरूपाय शङ्करप्रियसूनवे ॥ ५६॥ नानामायाधरायैव मायिभ्यो मोहदायिने । मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः ॥ ५७॥ विष्णुपुत्राय शेषस्य पुत्राय ब्राह्मणाय ते । ब्रह्मपुत्राय सर्वेश सर्वपुत्राय ते नमः ॥ ५८॥ सर्वेषां चैव पित्रे ते मात्रे सर्वात्मकाय ते । महोदराय देवेन्द्रपाय ज्येष्ठाय वै नमः ॥ ५९॥ महोग्राय महेशाय विष्णवे प्रभविष्णवे । अमृताय तु सूर्याय नानाशक्तिस्वरूपिणे ॥ ६०॥ पुरुषाय प्रकृतये गुणेशाय गुणात्मने । एकानेकात्मकायैव विघ्नकर्त्रे नमो नमः ॥ ६१॥ भक्तेभ्यः सर्वदात्रे ते ब्रह्मणां पतये नमः । योगाय योगनाथाय योगिनां पतये नमः ॥ ६२॥ स्तौमि किं त्वां गणेशान मनोवाणीविहीनकम् । मनोवाणीमयं नैवातस्ते देव नमोऽस्तु ते ॥ ६३॥ सहसैवं संस्तुवतस्तस्य भक्तिरसेन च । रोमोद्गमः प्रादुरासीत् कण्ठरोधो बभूव ह ॥ ६४॥ उवाच वामदेवं स नृत्यन्तं विघ्ननायकः । वरं वृणु महाभाग यत्ते चित्ते स्थितं परम् ॥ ६५॥ (फलश्रुतिः) त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं परम् । श‍ृणोति यः पठति चेत्तस्मै योगप्रदं तथा ॥ ६६॥ भक्तिदं भक्तियुक्तेभ्यः पुत्रपौत्रादिकप्रदम् । धनधान्यप्रदं प्रोक्तं मयि प्रीतिविवर्धनम् ॥ ६७॥ इति वामदेवकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं चतुर्थः खण्डः । अध्यायः ११ । ४.११। ५४-६७॥ - .. mudgalapurANaM chaturthaH khaNDaH . adhyAyaH 11 . 4.11. 54-67.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Vamadevakrita
% File name             : gaNeshastutiHvAmadevakRRitA.itx
% itxtitle              : gaNeshastutiH vAmadevakRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH vAmadevakRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM chaturthaH khaNDaH | adhyAyaH 11 | 4.11. 54-67||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org