वामनकृता श्रीगणेशस्तुतिः

वामनकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ वामन उवाच । नमो विघ्नपते तुभ्यं भक्तविघ्नविनाशिने । अभक्तविघ्नादात्रे च गणेशाय नमो नमः ॥ ३५॥ वक्रतुण्डाय सर्वेश पालकाय नमो नमः । नानारूपधरायैव सर्वान्तर्यामिणे नमः ॥ ३६॥ सर्वं चराचरं स्वामिंस्त्वदाज्ञा वशवर्ति च । विभूतिभिर्महाराज कुरुषे सर्वमञ्जसा ॥ ३७॥ ब्रह्मा प्रजापतीनां त्वं यज्ञानां विष्णुरेव च । ईश्वराणां स्वयं शम्भुर्देवानां त्वं पुरन्दरः ॥ ३८॥ प्रकाशानां रविस्त्वं च चन्द्रोऽन्नेषु गणाधिप । यमो यमवतां त्वं वै वरुणो यादसां प्रभो ॥ ३९॥ वायुर्बलवतां त्वं च निधीनां धनपः स्वयम् । अग्निर्वै दाहकानां त्वं रक्षसां निरृतिः स्वयम् ॥ ४०॥ नागानां शेषरूपोऽसि योगिनां शुक्र एव च । कुमाराणां त्वं च सनत्कुमारोऽसि न संशयः ॥ ४१॥ गुहः सेनापतीनां त्वं मृगाणां सिंहवेषभृत् । एवं नानास्वरूपैस्त्वं जगद्रक्षणतत्परः ॥ ४२॥ त्वां स्तोतुं कः समर्थः स्याद्योगरूपं सनातनम् । वेदाः शेषश्च वेधा च शक्ता न स्तवनेऽभवन् ॥ ४३॥ तत्र मन्दमतिः क्वाहं पारं गन्तुं तव स्तुतेः । तथापि च यथाबुद्धि संस्तुतोऽसि च विघ्नप ॥ ४४॥ तव दर्शनमात्रेण कृतकृत्योऽस्मि साम्प्रतम् । धन्यं जन्म मदीयं वै येन दृष्टो गजाननः ॥ ४५॥ धन्यौ माता पिता मेऽद्य स्थलं धन्यं तपोऽपि च । षडक्षरश्च मन्त्रोऽयं धन्यो येन त्वमागतः ॥ ४६॥ एवमुक्त्वा ननर्ताऽसौ भक्तिभावपरिप्लुतः । रोमाञ्चितशरीरोऽभूदानन्दाश्रु सृजन्मुहः ॥ ४७॥ देहभावं परित्यज्य वामनो हर्षसंयुतः । तदेकनिष्ठतां प्राप्तो महाभागः प्रजापते ॥ ४८॥ तं तादृशं गणाधीशो दृष्ट्वा प्रेमपरिप्लुतम् । जगाद परमात्माऽसौ वामनं भक्तवत्सलः ॥ ४९॥ (फलश्रुतिः) गणेश उवाच । श‍ृणु वामन मे वाक्यं वरं वृणु हृदीप्सितम् । तव भक्त्या तपोयुक्त्या स्तुत्या वै तुष्टिमागतः ॥ ५०॥ दास्यामि सकलं तुभ्यं यद्यपि स्यात् सुदुष्करम् । धन्योऽसि बालभावेऽपि भक्तिस्ते मे परापदि ॥ ५१॥ त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति । यः पठेच्छ्रावयेद्वापि तस्य सिद्धिर्भविष्यति ॥ ५२॥ यं यं चिन्तयते कामं तं तं दास्यामि दुर्लभम् । अन्ते मोक्षं महाविष्णो स्वानन्दे प्रददाम्यहम् ॥ ५३॥ इति वामनकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं प्रथमः खण्डः । अध्यायः ४६ । १.४६ ३५-५३॥ - .. mudgalapurANaM prathamaH khaNDaH . adhyAyaH 46 . 1.46 35-53.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Vamanakrita
% File name             : gaNeshastutiHvAmanakRRitA.itx
% itxtitle              : gaNeshastutiH vAmanakRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH vAmanakRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM prathamaH khaNDaH | adhyAyaH 46 | 1.46 35-53||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org