विश्वकर्मकृता श्रीगणेशस्तुतिः

विश्वकर्मकृता श्रीगणेशस्तुतिः

विश्वकर्मोवाच । नमामि परमात्मानं सच्चिदानन्दविग्रहम् ॥ २४॥ चराचरगुरुं सर्वकारणानां चकारणम् । गुणेशञ्च गुणातीतं सृष्टिस्थित्यन्तकारिणम् ॥ २५॥ सर्वव्यापिनमीशानं व्यक्ताव्यक्तस्वरूपिणम् । अगम्यं सर्वदेवानां मुनिहृत्पद्मवासिनम् ॥ २६॥ सिद्धिबुद्धिपतिं नानाभक्तसिद्धिप्रदं विभुम् । अभक्तकामदहनं सहस्ररविसन्निभम् ॥ २७॥ अनेकशक्तिसंयुक्तं दैत्यदानवमर्दनम् । अनादिमव्ययं शान्तं जरामरणवर्जितम् ॥ २८॥ त्रितनुं च त्रयीमूलं ब्रह्मविष्णुशिवात्मकम् । इति विश्वकर्मकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ९५ । २.९५ २४-२८॥ - .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 95 . 2.95 24-28.. Proofread by Preeti Bhandare
% Text title            : Vishvakarmakrita Shri Ganesha Stuti
% File name             : gaNeshastutiHvishvakarmakRRitA.itx
% itxtitle              : gaNeshastutiH vishvakarmakRitA (gaNeshapurANAntargatA)
% engtitle              : gaNeshastutiH vishvakarmakRRitA
% Category              : ganesha, gaNeshapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM krIDA (uttara)khaNDaH | adhyAyaH 95 | 2.95 24-28||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org