श्रीगणेशस्य चतुर्युगावतारवर्णनम्

श्रीगणेशस्य चतुर्युगावतारवर्णनम्

श‍ृण्वन्तु मे पुनर्वाक्यं सिन्धुदैत्येन पीडिताः । शरणं मे प्रपन्नाश्च यज्ञवेदाविवर्जिताः ॥ ३७॥ निरुद्धा गण्डकीदेशे स्वधास्वाहाविवर्जिताः । ततो ह्यस्य वधं कर्तुमवतारान्तरं मम ॥ ३८॥ गिरिजाया गृहे देवा भविष्यामि च साम्प्रतम् । मयूरेश्वरनाम्नाऽहं ख्यातिं यास्ये तदा च वः ॥ ३९॥ पदानामाश्रमाणां च प्राप्तिः सिन्धौ हते मया । भविष्यति न सन्देहो यतः कृतयुगे सुराः ॥ ४०॥ सिंहारूढो दशभुजस्तेजोरूपी विनायकः । षड्भुजः शशिवर्णश्च त्रेतायां बर्हिवाहनः ॥ ४१॥ मयूरेश्वरनामा च द्वापरे रक्तवर्णवान् । चतुर्बाहुराखुवाहो भूत्वा चाहं गजाननः ॥ ४२॥ ततः कलियुगे प्राप्ते श्यामवर्णो दृषन्मयः । धूमकेतुरिति ख्यातो भविष्यामि सुरा अहम् ॥ ४३॥ शीघ्रमेव करिष्यामि भवतां वाञ्छितं सुराः । इति श्रीगणेशस्य चतुर्युगावतारवर्णनं सम्पूर्णम् ॥ - ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ७८ । २.७८ ३७-४३॥ - .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 78 . 2.78 37-43.. Proofread by Preeti Bhandare
% Text title            : Shri Ganeshasya Chaturyugavataravarnanam
% File name             : gaNeshasyachaturyugAvatAravarNanam.itx
% itxtitle              : gaNeshasya chaturyugAvatAravarNanam (gaNeshapurANAntargatam)
% engtitle              : gaNeshasya chaturyugAvatAravarNanam
% Category              : ganesha, gaNeshapurANa
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM krIDA (uttara)khaNDaH | adhyAyaH 78 | 2.78 37-43||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org