श्रीगणेशप्रोक्तम् श्रीगणेशवज्रपञ्जरस्तोत्रम्
(श्रीशिव उवाच ।
वज्रपञ्जरकं नाथ ब्रूहि मे गणपप्रियम् ।
ज्ञानमयं महान्धस्य नाशकं सुखदायकम् ॥ ३६॥
श्रीगणेश उवाच ।
आदौ नित्यविधिं कृत्वा पूजयित्वा गजाननम् ।
वज्रपञ्जरकं ग्राह्यं सर्वाज्ञानविनाशनम् ॥ ३७॥)
त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचन्द्रम् ।
नराकारदेहं सदा योगशान्तं गणेशं भजे सर्ववन्द्यं परेशम् ॥ ३८॥
एवं ध्यात्वा गणेशानं मानसैरुपचारकैः ।
पूजयेत्तं नमस्कृत्य धारयेद्वज्रपञ्जरम् ॥ ३९॥
बिन्दुरूपो वक्रतुण्डो रक्षतु मे हृदि स्थितः ।
देहांश्चतुर्विधांस्तत्वांस्तत्वाधारः सनातनः ॥ ४०॥
देहमोहयुतं ह्येकदन्तः सोऽहं स्वरूपधृक् ।
देहिनं मां विशेषेण रक्षतु भ्रमनाशकः ॥ ४१॥
महोदरस्तथा देवो नानाबोधान् प्रतापवान् ।
सदा रक्षतु मे बोधानन्दसंस्थो ह्यहर्निशम् ॥ ४२॥
साङ्ख्यान् रक्षतु साङ्ख्येशो गजाननः सुसिद्धिदः ।
असत्येषु स्थितं मां स लम्बोदरश्च रक्षतु ॥ ४३॥
सत्सु स्थितं सुमोहेन विकटो मां परात्परः ।
रक्षतु भक्तवात्सल्यात् सदैकामृतधारकः ॥ ४४॥
आनन्देषु स्थितं नित्यं मां रक्षतु समात्मकः ।
विघ्नराजो महाविघ्नैर्नानाखेलकरः प्रभुः ॥ ४५॥
अव्यक्तेषु स्थितं नित्यं धूम्रवर्णस्वरूपधृक् ।
मां रक्षतु सुखाकारः सहजः सर्वपूजितः ॥ ४६॥
स्वसंवेद्येषु संस्थं मां गणेशः स्वस्वरूपधृक् ।
रक्षतु योगभावेन संस्थितो भवनायकः ॥ ४७॥
अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः ।
निवृत्तिरूपधृक् साक्षादसमाधिसुखे रतः ॥ ४८॥
योगशान्तिधरो मां तु रक्षतु योगसंस्थितम् ।
गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥ ४९॥
पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः ।
वाह्न्यां याम्यां च नैरृत्यां चिन्तामणिर्वरप्रदः ॥ ५०॥
रक्षतु पश्चिमे ढुण्ढिर्हेरम्बो वायुदिक् स्थितम् ।
विनायकश्चोत्तरे तु प्रमोदश्चेशदिक् स्थितम् ॥ ५१॥
उर्ध्वं सिद्धिपतिः पातु बुद्धीशोऽधः स्थितं सदा ।
सर्वाङ्गेषु मयूरेशः पातु मां भक्तिलालसः ॥ ५२॥
यत्र तत्र स्थितं मां तु सदा रक्षतु योगपः ।
परशुपाशसंयुक्तो वरदाभयधारकः ॥ ५३॥
इदं गणपतेः प्रोक्तं वज्रपञ्जरकं परम् ।
धारयस्व महादेव विजयी त्वं भविष्यसि ॥ ५४॥
य इदं पञ्जरं धृत्वा यत्र कुत्र स्थितो भवेत् ।
न तस्य जायते क्वापि भयं नानास्वभावजम् ॥ ५५॥
यः पठेत् पञ्जरं नित्यं स ईप्सितमवाप्नुयात् ।
वज्रसारतनुर्भूत्वा चरेत् सर्वत्र मानवः ॥ ५६॥
त्रिकालं यः पठेन्नित्यं स गणेश इवापरः ।
निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेन्नरः ॥ ५७॥
यः शृणोति गणेशस्य पञ्जरं वज्रसंज्ञकम् ।
आरोग्यादिसमायुक्तो भवते गणपप्रियः ॥ ५८॥
धनं धान्यं पशून् विद्यामायुष्यं पुत्रपौत्रकम् ।
सर्वसम्पत्समायुक्तमैश्वर्यं पठनाल्लभेत् ॥ ५९॥
न भयं तस्य वज्रात्तु चक्राच्छूलाद्भवेत् कदा ।
शङ्करादेर्महादेव पठनादस्य नित्यशः ॥ ६०॥
यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति शाश्वतम् ।
पठनादस्य विघ्नेश पञ्जरस्य निरन्तरम् ॥ ६१॥
लक्षावृत्तिभिरेवं स सिद्धपञ्जरको भवेत् ।
स्तम्भयेदपि सूर्यं तु ब्रह्माण्डं वशमानयेत् ॥ ६२॥
(॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्ये वज्रपञ्जरकथनं नाम त्रयोविंशोऽध्यायः ॥ ८.२३)
इति श्रीगणेशप्रोक्तम् श्रीगणेशवज्रपञ्जरस्तोत्रं सम्पूर्णम् ।
- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः २३ । ८.२३ ३८-६२॥
- .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 23 . 8.23 38-62..
Proofread by Yash Khasbage