गजाननस्तोत्रम्

गजाननस्तोत्रम्

श्रीगणेशाय नमः । देवर्षय ऊचुः । नमस्ते गजवक्त्राय गजाननसुरूपिणे । पराशरसुतायैव वत्सलासूनवे नमः ॥ १॥ व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः । अनादिगणनाथाय स्वानन्दावासिने नमः ॥ २॥ रजसा सृष्टिकर्ते ते सत्त्वतः पालकाय वै । तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ ३॥ सुकृतेः पुरुषस्यापि रूपिणे परमात्मने । बोधाकाराय वै तुभ्यं केवलाय नमो नमः ।४॥ स्वसंवेद्याय देवाय योगाय गणपाय च । शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ५॥ विनायकाय वीराय गजदैत्यस्य शत्रवे । मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ६॥ देवरक्षकरायैव विघ्नेशाय नमो नमः । वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ ७॥ त्वयाऽयं निहतो दैत्यो गजनामा महाबलः । ब्रह्माण्डे मृत्यु संहीनो महाश्चर्यं कृतं विभो!॥ ८॥ हते दैत्येऽधुना कृत्स्नं जगत्सन्तोषमेष्यति । स्वाहा-स्वधा युतं पूर्णं स्वधर्मस्थं भविष्यति ॥ ९॥ एवमुक्त्वा गणाधीश सर्वे देवर्षयस्ततः । प्रणम्य तूष्णीभावं ते सम्प्राप्ता विगतज्वराः ॥ १०॥ कर्णौ सम्पीड्य गणप-चरणे शिरसो ध्वनिः । मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥ ११॥ तानुवाच मदीया ये भक्ताः परमभाविताः । तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ १२॥ तेभ्योऽहं परमप्रीतो दास्यामि मनसीप्सिताम् । एतादृशं प्रियं मे च मननं नाऽत्र संशयः ॥ १३॥ एवमुक्त्वा स तान् सर्वान् सिद्धि-बुद्ध्यादि-संयुतः । अन्तर्दधे ततो देवा मनुयः स्वस्थलं ययुः ॥ १४॥ पिता पराशरस्तस्य माता वै वत्सला प्रभोः । शोकसागरमग्नौ तौ श्रुत्वा वार्तां निपेततुः ॥ १५॥ ततः कारुणिको देवस्तयोश्चित्तप्रकाशकः । योगशान्तिमयं ज्ञानं बोधयामास शाश्वतम् ॥ १६॥ मूर्तिं मदीयां वै कृत्वा संस्थाप्य ब्राह्मणैः सह । तस्याः पूजा प्रकर्तव्या भवद्भ्यां नित्यमादरात् ॥ १७॥ देहव्यापारिता तत्र कर्तव्या हृदि शान्तिदम् । योगरूपधरं दृष्ट्वा कालमाक्रमतं सदा ॥ १८॥ एवमुक्त्वा हृदिस्थोऽसौ गणेशोंऽतर्दधे ततः । कृतवन्तौ महाभागौ तथा दक्षसुयोगिनौ ॥ १९॥ अचला स्थापिता मूर्तिः सिद्धिदा साऽभवत्परा । दर्शनान् मोक्षदा दक्ष सकामानां प्रकामदा ॥ २०॥ एतत्ते कथितं सर्वं गजासुरवधाश्रितम् । चरितं गणनाथस्य सर्वपापहरं शुभम् ॥ २१॥ यः श‍ृणोति नरो भक्त्या पठेद्वा तु प्रजापते । तस्मै भुक्तिप्रदं पूर्णं मुक्तिदं प्रभविष्यति ॥ २२॥ ॥ इति श्रीमदान्त्ये मौद्गले द्वितीयखण्डे गजासुरवधे गजाननस्तोत्रं सम्पूर्णम् ॥ - ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ३३ । २.३३ ३३-५४॥ - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 33 . 2.33 33-54.. Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : Gajanana Stotram from Mudgala Purana
% File name             : gajAnanastotrammudgala.itx
% itxtitle              : gajAnanastotram (mudgalapurANAntargatam)
% engtitle              : gajAnana stotra
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 33 | 2.33 33-54||
% Latest update         : September 02, 2004
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org