देवाकृता श्रीगजाननस्तुतिः

देवाकृता श्रीगजाननस्तुतिः

॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते । विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥ २२॥ अमेयाय च हेरम्बाय ते परशुधारक । मूषकवाहनायैव विघ्नेशाय नमो नमः ॥ २३॥ अनन्तविभवायैव परेषां पररूपिणे । गुहाग्रजाय देवाय शिवपुत्राय ते नमः ॥ २४॥ पार्वतीनन्दनायैव देवानां पालकाय ते । सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥ २५॥ स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत । विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥ २६॥ योगाकाराय सर्वेषां योगशान्तिप्रदाय च । ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूयप्रदाय ते ॥ २७॥ सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने । मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥ २८॥ लम्बोदराय वै तुभ्यं सर्वोदरगताय च । अमायिने च मायाया आधाराय नमो नमः ॥ २९॥ गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप । योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥ ३०॥ तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन । वेदादयो विकुण्ठाश्च शङ्कराद्याश्च देवपाः ॥ ३१॥ शुकादयश्च शेषाद्याः स्तोतुं शक्ता भवन्ति न । तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥ ३२॥ गजाननं प्रणेमुस्तमेवमुक्त्वा शिवादयः । स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥ ३३॥ (फलश्रुतिः) श्रीगजानन उवाच । भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । पठते श‍ृण्वते देवा ब्रह्मभूयप्रदायकम् ॥ ३४॥ इति देवाकृता श्रीगजाननस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं चतुर्थः खण्डः । अध्यायः ४८ । ४.४८। २२-३४॥ - .. mudgalapurANaM chaturthaH khaNDaH . adhyAyaH 48 . 4.48. 22-34.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Gajanana Stuti Devakrita
% File name             : gajAnanastutiHdevAkRRitA.itx
% itxtitle              : gajAnanastutiH devAkRitA (mudgalapurANAntargatA)
% engtitle              : gajAnanastutiH devAkRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM chaturthaH khaNDaH | adhyAyaH 48 | 4.48. 22-34||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org