परशुरामकृता गजाननस्तुतिः

परशुरामकृता गजाननस्तुतिः

परशुराम उवाच । सहस्रादित्यसङ्काश ! नमस्ते जगदीश्वर ! । नमस्ते सर्वविद्येश ! सर्वसिद्धिप्रदायक ! ॥ ३१॥ विघ्नानां पतये तुभ्यं नमो विघ्ननिवारण ! । सर्वान्तर्यामिणे तुभ्यं नमः सर्वप्रियङ्कर ! ॥ ३२॥ भक्तप्रियाय देवाय नमो ज्ञानस्वरूपिणे । नमो विश्वस्य कर्त्रे ते नमस्तत्पालकाय च ॥ ३३॥ निवारय महाविघ्नं तपोनाशकरं मम । क उवाच । इति स्तुतिं समाकर्ण्य सौम्यतेजा गजाननः ॥ ३४॥ उवाच रामं सम्भ्रान्तं स्वस्यैव तिग्मतेजसा । गणेश उवाच । यं ध्यायसि दिवारात्रौ मन्त्रं जप्त्वा षडक्षरम् ॥ ३५॥ वरं दातुं समायातः सोऽहं राम ! तवाधुना । वरं वृणीष्व मत्तस्त्वं यद् यद् वाञ्छसि चेतसा ॥ ३६॥ ब्रह्माण्डानामनेकानां सृष्टा पाताऽपहारकः । नैव जानन्ति मे रूपं ब्रह्माद्या मुनयोऽपि च ॥ ३७॥ राजर्षयश्च सर्वेऽपि सोऽहं ते दर्शनंगतः । परशुराम उवाच । योऽप्रमेयोऽखिलाधारः सृष्टिसंहारकारकः ॥ ३८॥ यो न वेदैर्न तपसा न यज्ञैर्वैतसञ्चयैः । न दानैर्नैव योगैश्च जनानां दृष्टिगोचरः ॥ ३९॥ सोऽहं त्वं हि मया दृष्टोऽनुग्राहात्तव विघ्नप ! । किमन्यद् वरये देव ! भक्तिं देहि निजां दृढाम् ॥ ४०॥ गणेश उवाच । भविता मम भक्तिस्ते दृढा राम ! द्विजोत्तम् ! । प्रलोभितस्यापि वरैर्न ते बुद्धिः सुविव्हला ॥ ४१॥ परशुं मे गृहाण त्वं सर्वशत्रुनिबर्हणम् । नाम ते परशुरामेति त्रैलोक्ये ख्यातिमेष्यति ॥ ४२॥ इति परशुरामकृता गजाननस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ८२ । १.८२ ३१-४२॥ - .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 82 . 1.82 31-42.. Proofread by Preeti Bhandare
% Text title            : Parashuramakrita Gajanana Stuti
% File name             : gajAnanastutiHparashurAmakRRitA.itx
% itxtitle              : gajAnanastutiH parashurAmakRitA (gaNeshapurANAntargatA)
% engtitle              : gajAnanastutiH parashurAmakRRitA
% Category              : ganesha, gaNeshapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 82 | 1.82 31-42||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org