नरनारायणकृता हेरम्बस्तुतिः

नरनारायणकृता हेरम्बस्तुतिः

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । नमस्ते गणनाथाय भक्तसंरक्षकाय ते । भक्तेभ्यो भक्तिदात्रे वै हेरम्बाय नमो नमः ॥ ११॥ अनाथानां विशेषेण नाथाय गजवक्त्रिणे । चतुर्बाहुधरायैव लम्बोदर नमोऽस्तु ते ॥ १२॥ ढुण्ढये सर्वसाराय नानाभेदप्रचारिणे । भेदहीनाय देवाय नमश्चिन्तामणे नमः ॥ १३॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिस्वरूपिणे । योगाय योगनाथाय शूर्पकर्णाय ते नमः ॥ १४॥ सगुणाय नमस्तुभ्यं निर्गुणाय परात्मने । सर्वपूज्याय सर्वाय देवदेवाय ते नमः ॥ १५॥ ब्रह्मणां ब्रह्मणे तुभ्यं सदा शान्तिप्रदायक । सुखशान्तिधरायैव नाभिशेषाय ते नमः ॥ १६॥ पूर्णाय पूर्णनाथाय पूर्णानन्दाय ते नमः । योगमायाप्रचालाय खेलकाय नमो नमः ॥ १७॥ अनादये नमस्तुभ्यमादिमध्यान्तमूर्तये । स्रष्ट्रे पात्रे च संहर्त्रे सिंहवाहाय ते नमः ॥ १८॥ गताभिमानिनां नाथस्त्वमेवात्र न संशयः । तेन हेरम्बनामाऽसि विनायक नमोऽस्तु ते ॥ १९॥ किं स्तुवस्त्वां गणाधीश योगाभेदमयं परम् । अतस्त्वां प्रणमावो वै तेन तुष्टो भव प्रभो ॥ २०॥ एवमुक्त्वा नतौ तत्र नरनारायणावृषी । तावुत्थाप्य गणेशान उवाच घननिस्वनः ॥ २१॥ (फलश्रुतिः) हेरम्ब उवाच । वरं चित्तेप्सितं दास्यामि ब्रूतं भक्तियन्त्रितः । महाभागावादिमुनी योगमार्गप्रकाशकौ ॥ २२॥ भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् । पठते श‍ृण्वते चैव भुक्तिमुक्तिप्रदं तथा ॥ २३॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । मम भक्तिप्रदं चैव भविष्यति सुसिद्धिदम् ॥ २४॥ इति नरनारायणकृता हेरम्बस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः १३ । ३.१३। ११-२४॥ - .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 13 . 3.13. 11-24.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Heramba Stuti Naranarayanakrita
% File name             : herambastutiHnaranArAyaNakRRitA.itx
% itxtitle              : herambastutiH naranArAyaNakRitA (mudgalapurANAntargatA)
% engtitle              : herambastutiH naranArAyaNakRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM tRitIyaH khaNDaH | adhyAyaH 13 | 3.13. 11-24||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org