लम्बोदरस्तुतिः क्रोधासुरेण प्रोक्ता

लम्बोदरस्तुतिः क्रोधासुरेण प्रोक्ता

क्रोधासुर उवाच - लम्बोदर! नमस्तुभ्यं शान्तियोगस्वरूपिणे । सर्वशान्तिप्रदात्रे ते विघ्नेशाय नमो नमः ॥ ३३॥ असंप्रज्ञातरूपेयं शुण्डा ते नात्र संशयः । संप्रज्ञातमयो देहो देहधारिन्! नमो नमः ॥ ३४॥ स्वानन्दे योगिभिर्नित्यं दृष्टस्त्वं ब्रह्मनायकः । तेन स्वानन्दवासी त्वं नमः संयोगधारिणे ॥ ३५॥ समुत्पन्नं त्वदुदराज्जगन्नानाविधं प्रभो ! । ब्रह्म तद्वन्न सन्देहो लम्बोदर नमोऽस्तु ते ॥ ३६॥ त्वदीयकृपया देव मया ज्ञातं महोदर ! । त्वत्तः परतरं नास्ति परेशाय नमो नमः ॥ ३७॥ हेरम्बाय नमस्तुभ्यं विघ्नहर्त्रे कृपालवे । आदिमध्यान्तहीनाय तन्मयाय नमो नमः ॥ ३८॥ सिद्धिबुद्धिनिहारज्ञ! सिद्धिबुद्धिपते नमः । सिद्धिबुद्धिप्रदात्रे ते वक्रतुण्डाय वै नमः ॥ ३९॥ सर्वात्मकाय सर्वादिपूज्याय ते नमो नमः । सर्वपूज्याय वै तुभ्यं भक्तसंरक्षकाय च ॥ ४०॥ अतः प्रसीद विघ्नेश! दासोऽहं ते गजानन! । लम्बोदराय नित्यं नमो नमस्ते महात्मने ॥ ४१॥ स्वत उत्थानपरत! उत्थाने ब्रह्म धारयन् । तवोदरात् समुत्पन्नं तं किं स्तौमि परात्परम् ॥ ४२॥ इति स्तुत्वा महादैत्यः प्रणनाम गजाननम् । तमुवाच गणाध्यक्षो भक्तं भक्तजनप्रियः ॥ ४३॥ लम्बोदर उवाच । वरं वृणु महाभाग क्रोधासुर हृदीप्सितम् । दास्यामि भक्तिभावेन स्तोत्रेणाऽहं हि तोषितः ॥ ४४॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । यः पठिष्यति तस्यैव क्रोधजं न भयं भवेत् ॥ ४५॥ श‍ृणुयात्तस्य तद्वच्च भविष्यति न संशयः । यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ॥ ४६॥ इति क्रोधासुरेण प्रोक्ता लम्बोदरस्तुतिः समाप्ता । ५.८ Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran
% Text title            : Lambodara Stuti by Krodhasura
% File name             : lambodarastutiHkrodhAsureNaproktA.itx
% itxtitle              : lambodarastutiH krodhAsureNa proktA (mudgalapurANAntargatA)
% engtitle              : lambodarastutiH krodhAsureNa proktA
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan
% Proofread by          : Ajit Krishnan, PSA Easwaran
% Description/comments  : Mudgalapurana, Khanda 5, Adhyaya 8
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org