श्रीमहागणपतिपञ्चकम्

श्रीमहागणपतिपञ्चकम्

प्रातः स्मरामि गणनाथमुखारविन्दं नेत्रत्रयं मदसुगन्धितगण्डयुग्मम् । शुण्डञ्च रत्नघटमण्डितमेकदन्तं ध्यानेन चिन्तितफलं वितरन्नमीक्ष्णम् ॥ १॥ प्रातः स्मरामि गणनाथभुजानशेषा- नब्जादिभिर्विलसितान् लसिताङ्गदैश्च । उद्दण्डविघ्नपरिखण्डनचण्डदण्डान् वाञ्छाधिकं प्रतिदिनं वरदानदक्षान् ॥ २॥ प्रातः स्मरामि गणनाथविशालदेहं सिन्दूरपुञ्जपरिरञ्जितकान्तिकान्तम् । मुक्ताफलैर्मणिगणैर्लसितं समन्तात् श्लिष्टं मुदा दयितया किल सिद्धलक्ष्म्या ॥ ३॥ प्रातः स्तुवे गणपतिं गणराजराजं मोदप्रमोदसुमुखादिगणैश्च जुष्टम् । शक्त्यष्टभिर्विलसितं नतलोकपालं भक्तार्तिभञ्जनपरं वरदं वरेण्यम् ॥ ४॥ प्रातः स्मरामि गणनायकनामरूपं लम्बोदरं परमसुन्दरमेकदन्तम् । सिद्धिप्रदं गजमुखं सुमुखं शरण्यं श्रेयस्करं भुवनमङ्गलमादिदेवम् ॥ ५॥ यः श्लोकपञ्चकमिदं पठति प्रभाते भक्त्या गृहीतचरणो गणनायकस्य । तस्मै ददाति मुदितो वरदानदक्षः चिन्तामणिर्निखिलचिन्तितमर्थकामम् ॥ ६॥ इति श्रीदत्तात्रेयानन्दनाथविरचितं श्रीमहागणपतिपञ्चकं सम्पूर्णम् ॥ Encoded and proofread by Vedha Nathan vnathan.lab at gmail.com
% Text title            : mahAgaNapatipanchakam
% File name             : mahAgaNapatipanchakam.itx
% itxtitle              : mahAgaNapatipanchakam (dattAtreyAnandanAthavirachitam)
% engtitle              : mahAgaNapatipanchakam
% Category              : ganesha, panchaka, suprabhAta
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Dattatreyanandanatha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vedha Nathan vnathan.lab at gmail.com
% Proofread by          : Vedha Nathan vnathan.lab at gmail.com, NA
% Indexextra            : (Scan)
% Latest update         : January 25, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org